________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
३१७
उप०
| लय-दित नेमिनमणंवि॥ ३३ ॥ व्याख्या-लब्ध्वापि पूर्वोक्तसामग्री मनुष्य जवादिकां
नावः पुनः पुण्यपरिणामो जव्या यासन्नसिद्धिगतयस्तेषामेवोलप्तति, न पुनरनव्यानां.अ. वार्थ श्रीनेमिनमने शांचपालकदृष्टांत ' उयतीति' पश्य ? तथाहि-नगरी द्वारिकेत्यस्ति । पश्चिमोदधिरोधसि ॥ चतुर्जुजनुजादंम-खमिताखिल विप्लवा ॥१॥ जगत्देमंकरो नेमिः । पुनानः पृथिवीं पदैः ॥ समं श्रमणसंघेन । तां पुरीं प्रापदन्यदा ॥२॥चित्तस्थनगरनक्ति-सुधोकारानुकारिणी ॥ निरं पुरः स्वपुत्राणां । निजगाद गदाग्रजः ॥ ३ ॥ प्रजें यः कोऽपि पुत्रेषु । प्रातः पूर्व प्रणंस्यति ॥ अश्वं राज्यस्य सर्वख-मिव मत्तः स लप्स्यते ॥४॥ पालको व्यालकोटियो-ऽधिकक्रौर्यमना अपि ॥ निशायां नंतुमस्त-मश्वलोनादधावत ।। ॥ ५ ॥ मनो विना जिनाधीशं । नत्वा स प्रोचिवानिति ॥ ब्रूया मां प्रास्त्रणंतारं । प्रातस्तातस्य पृचतः ॥ ६॥ स्वस मन्येव शांचेन । विलंबमसहिष्णुना ।। पादान्यन्येत्य सताप्टौ । ववंदे
जावतः प्रजुः ॥ ७॥ प्रजाते पालकेनाथ । श्रीनाथः प्रार्थितो हयं ॥ त्वं प्राकन नतोऽसीति । | पप्रच्छ परमेटिनं ॥ ७ ॥ जगदे जगदिशेन । सम्यग्माध्यस्थ्यशालिना ॥ अव्यतो जावतश्चेति।।
For Private and Personal Use Only