________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विता
३५४
उप० ॥
। नाक्तस्तावतस्ततः ॥ १४ ॥ ते संजूय तथा चकु-त्रिंशहनाटकं ॥ निजानिमेषतालेखै-र्यथा प्राशंसि संसदि ॥१५॥ नाचित्रीयत यश्चित्ते । मूर्धानं यश्च नाधुनात् ॥ यश्च नास्कारयन्नेत्र । नाऽस्मिन्न स कोऽप्यनूत् ॥ १६ ॥ नाव्यांगान्यथ संहृत्य । जगवंतं प्रणम्य च ॥ कृतकृत्यनया प्रीतः । सूर्याजः स्वपदं ययौ ॥१७॥ सूर्यानो जगवन् खेल्ने। कथं संपदमीह शं ॥ पृष्टः श्रीगौतमेनेति । वीरो धीरोकिरालपत् ॥ १७ ॥ प्रदेशी प्रवरः पृथ्व्यां । यो बनो वसुधाजुजां ॥ सुकृतैः सांप्रतं प्रष्टः । स बभूव सुधानजां ॥ १५ ॥ अयं केशिकुमारस्य । गु. णिगणनृतो गिरा | पिधाय नरकछारं । स्वरिमुदीघटत् ॥ २० ॥ काले सौधर्मतश्युत्वा । विदेहेष्ववतीर्य च ॥ नाम्ना दृढ प्रतिज्ञोऽयं । भूत्वा मुक्ति प्रयास्यति ॥ १॥ व सा दुष्कर्माः ली नरकगतिविश्राणनपटुः । क तत्पुण्य प्राप्यं त्रिदिवपदवी निस्तुषसुखं ॥ प्रदेशी यत्यक्त्वा नरकमगमन्नाकिनगरं । गिरा पारे सोऽयं जयति महिमा कश्चन गुरोः॥ १५ ॥ इति श्रीप्रदेशिराजकथा समाता.
श्युक्ता गुरुसामग्री. अथ धारक्रमायातां श्रद्धासामग्रीमाह
For Private and Personal Use Only