________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३७ ॥ अदातुं वा प्रदातुं वा । जवेन्न प्रजुरप्रनुः ॥ सरसा सूर एवेष्टे । शोषणे पोषणेऽपि || उप०
वा ॥ ३० ॥ ध्यात्वेति नूनुजाऽनोजि । विप्रः स प्राक्सदक्षिणं ॥ अंतःपुरीसहस्त्रैश्च । चतुःचिंता
षष्ट्या ततः परं ॥ ३५ ॥ ततो द्वात्रिंशता राज-सहस्रैः क्षत्रियैस्ततः ॥ इन्यैः प्रकृतिनि१७५ द्रंग-प्रामादिषु ततः क्रमात् ॥ ४० ॥ सोऽयं हिजो नारतमंदिरेषु । सर्वेषु जुक्त्वा जरता
धिपस्य । मुंजीत नूयो नवने कदापि । जजेद धर्मा न पुनर्नृजन्म ॥४१॥ इति. अथ पाशक दृष्टांतः-वस्त्यत्र जरतक्षेत्रे । गोल्लदेशो मनोहरः ॥तत्रानूच्चणकग्राम-वासी चणिरिति किजः ॥२॥ स चतुर्दशविद्याब्धि-पारदृश्वा शुनाशयः ॥ अर्हधर्मे दधौ स्थैर्य । सांप्रयुम श्व हिजः॥२॥ अन्यदा पुण्यदानेन । प्रीणयंतो जगज्जनं ॥ ईयुनिक्रियासत्रं । तत्र सागरसूरयः ॥३॥ स्वगृहाधित्यकायां तान् । विप्रः शांतानतिष्टिपत् ॥ अनिरामपरिणामः । प्रा. णिनो निर्वृताविव ॥ ४॥ नाम्ना चणेश्वरी तस्य । कांतासूत सुतं तदा ॥ प्ररूढदाढमाज
न्म । विध्यनूरिव सिंधुरं ॥५॥ कृतजाणिक्यनामानं । तनयं दशमे दिने ।। वंदयित्वा गु. || रून् दाढा-वृत्तांतमनणच्च तं ॥ ६ ॥ वालोऽयं नृपतिर्भावी-त्युक्ते श्रीगुरुणा चणिः ॥
For Private and Personal Use Only