________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
संतोषसेवधिर्गत्वा । गृहांतश्चेत्याचिंतयत् ॥ ७॥ राज्यमुग्रनरकार्तिकारणं । राज्यमग्न्यशमसौ
ख्यदारणं ॥ राज्यमाज्यमिव हि प्रमेहिनां । देहिनां परिणतौ न सुंदरं ॥ ७॥ जघर्ष सो:चिंता
थ तद्दाढा । बालकुंचिकया रयात् ॥ अबोध्यत च तद् वृत्तं । चणिना गणनायकः ॥ ५ ॥ १७६ गुरुः प्रोचे महानाग । किं बालोऽयं कदर्चितः ॥ लाव्यं यद्यस्य तत्तस्य । जवत्येव न संशयः
॥ १० ॥ त्वया यद्यप्यघृष्यंत । दाढा बालस्तथाप्यसौ ॥ बिंबेनांतरितो नोक्ता । राज्यं प्राज्यपराक्रमः ॥ ११ ॥ पित्रा पवर्धमानोऽसौ । पाठितः सकलाः कलाः ॥ अनुरूपां हिजकनी । यौवने पर्यणाय्यत ॥ १५ ॥ काले ताते दिवं याते। द्रव्यजाते गतस्पृहः ॥ अ. पालयत् पितुः कोश-मिव संतोषमेव सः ॥ १३ ॥ अन्यदा बंधुविवाहे । महोत्साहेन वर्त्यति ॥ पितुर्गेहमतिस्नेहा-द्ययौ चाणिक्यगेहिनी ॥ १४ ॥ अन्या अप्याययुस्तस्याः। स्वसारः सारवैनवाः ॥ सख्यादिसहिता राज-महिष्य श्व लीलया ॥ १५ ॥ ता उझूढा धनप्रौ.
ढे-स्त्यितिव्याकुलैरपि ॥ मातापित्रादिनिगेंह-मानीयंत सगौरवं ॥ १६ ॥ अन्यंगोहर्तनस्ना|| न-विलेपनविनूषणैः ॥ संमान्यतेस्म ता देव्य । श्व सर्वैः ससंत्रमं ॥ १७ ॥ चाणिक्यपत्नी
For Private and Personal Use Only