SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नपा चिंता ३५१ नगिन्यौ तस्य पाप्मनः ॥ धृतस्वबंधुवीवाहो-पस्करे आगते श्मे ॥ तए ॥ तत्वं तिष्ट क्षणं | पूरे । याववृत्ते तवोदिते ॥ त्वयि रक्तं विरक्तं वा । कलयामि तयोर्मनः ॥ ए० ॥ रक्ते चेत्वयि ते रक्तं । चालयिष्यामि तध्वजं ॥ तदागछेविरक्ते चे-त्ततः श्वेतं तदा बजेः॥१॥ युग्न्यां बंधुचिरेकस्य । खगाच्या भूमिगामिनः ॥ प्रनो प्रनवतोऽप्यान्यां । सह युक्तो न ते रणः ॥ ए५ ॥ अथ पूरे निलीयास्था—कुमारो ध्वजदत्तदृक् ॥ स्वयशः श्वेतमादी-न्नु त्यंतं च दणाध्वजं ॥ ए३ ॥ विग्रहो मे सह स्त्रीच्यां । त्रपादायीति चिंतया ॥ बहुकुर्वन् प्रियोक्तिं तां । प्रतस्थे निर्नयोऽपि सः ॥ ए४ ॥ कामंश्चिरमरण्यानीः । स मानी सायमैदत ॥ कुहुध्रष्टैः करैरिंदो-रिव नीरैर्नृतं सरः ॥ ५ ॥ ततः स्नानपयःपान-मथितोरुपथश्रमः ॥ उत्तीर्णः सरसो बाला-मालुलोक स कांचन ॥ ए६ ॥ पुष्पेषु तृणपूर्त्यर्थ-मिव पुष्पाणि चिन्वती ॥ धीरस्यापि कुमारस्य । गतिविघ्नी बभूव सा ॥ ए ॥ आकर्षती मनस्तस्य । कटादेरंकुटैरिव ॥ मान्यतः प्रावृततुं । स्वजावोऽयं हि योषितः ॥ ७ ॥ सोऽपि तां लोपितस्वास्थ्यां । पश्यन् वलितया दृशा ॥ नालापि को ह्यविज्ञात-तला विशतिवाहिनीं ॥ एए॥ | For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy