________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
|| हीपतिः ॥ चाणिक्यश्चाजवन्मंत्री । धिया धर्वितवाक्पतिः ॥ ६ ॥ चंडे राजनि चाणिक्ये : । व्यापारिणि च चक्रिरे ॥ स्वामित्ररात्पुरे चौर्यं । नंदनृत्याः सुदुर्धराः ॥ ७० ॥ कर्तुकामस्त
लारदं । चौररक्षामं नवं ॥ कृतवेषांतरोऽत्राम्य-चाणिक्यः सकलं पुरं ॥ ११ ॥ जगाम रए?
नलदामाख्य-कुविंदस्य स मंदिरं ॥ तदा च दष्टो मत्कोटै-स्तत्सुतः पितुरूचिवान् ॥७॥ वानं मुक्त्वा स निस्तूंशो। मकोटविलमातलं ॥ खनित्वा वह्निदानेना-धादीत्तानखिला नपि ॥ ३ ॥ तलारदत्वयोम्योऽय–मिति निश्चित्य धीनिधिः ॥ चाणिक्यो दलसंमानं । तं चके दंमपाशिकं ॥ ४ ॥ जाते मयि तलारदे । कः परान वितात्र वः ॥ तन्मुष्णीत पुरं स्वैरं । स जगौ तस्करानिति ।। ७५ ॥ विश्रंजाज्जंत्रमाणांस्ता-निजधानीव पत्तने ॥ न. लदामोऽखिलान् नोक्तुं । नक्तिमानन्यदाह्वयत् ॥ १६ ॥ ज्वलनं सर्वतो दत्वा। विधातुं चौ. र्यशांतिकं ॥ अश्नतः सकुटुंबांस्तान् । मंत्रपूर्व जुहाव सः ॥ ७ ॥ संजारेऽथ पुरस्वास्थ्ये। चाणिक्योऽस्मरदन्यदा ॥ यथा ग्रामे हमेकत्र । प्रालिकामपि नाप्नुवं ॥७॥ कुद्रलेखं ततस्तल । स प्रैषीनो जना शह ॥ ये चूताः संति तांश्वित्वा । वंशानां क्रियतां वृतिः ॥ ॥ ॥ ग्राम्य ।।
For Private and Personal Use Only