________________
Shri Mahavir Jain Aradhana Kendra
उप०
चिंता०
२१५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाप । श्वारातिं हनिष्यति ॥ ५ ॥ स प्रोचे याहि युक्तोऽसि । मुंचेस्त्वमपि जातु मां ॥ पुछi armers | धि निःसत्वं वणिग्जनं ॥ ६ ॥ श्राबद्धशकुनग्रंथि - निर्गत्य नगरादहिः ॥ स्नातः सरसि सोऽचाली - पुरं वेन्नातटंप्रति ॥ ७ ॥ एकस्मादचलात् त्रस्तः । पुरोऽचलचयाकुलां ॥ वीक्ष्याटवीं सशंकासौ । सहायं क्वचिदैहत ॥ ८ ॥ तावत्तत्रागतः कोऽपि । सबलः स
बलात् ॥ विप्रस्तेन व यासीति । वजाषे मुदितात्मना ॥ ए ॥ यामि वीरप्रधानाख्यं । ग्रामं न्नाटांति ॥ इत्युक्तिशालिना तेन । मूलदेवः सहाचलत् ॥ १० ॥ वार्ताविनोदतोऽन्योन्यं । जात सौहृदयोस्तयोः ॥ क्षीरोदस्पर्द्धि मध्याह्ने । ययौ दृग्गोचरं सरः ॥ ११ ॥ मरा
लीलया तत्र । कृतके लिर्न्यलीयत || अपाथेयः पथश्रांतो । मूलदेवस्तरोस्तले ॥ १२ ॥ स्त्रोदरप्रमितान् सक्थू - नशक्तो दानकर्मणि ॥ क्षणादालोमयामास । जोक्तुकामोजसा द्विजः ॥ १३ ॥ रीतिज्ञोऽप्ययमद्यापि । किं नाह्वयति मामिति ॥ कुमारे विमृशत्येवं । सक्थूनेकोऽप्यभुंक्त सः ||१४|| क्त्वा प्रचलीते विप्रे । राजपुत्रे व्यजावयत् ॥ नायाम्पसक्थुरेषोऽदा-नोजनं श्वस्तु दास्यति |१| न द्वितीये तृतीयेऽपि । दिवसे तमनुजत् ॥ निक्षाककुलजातेषु । प्रायो
For Private and Personal Use Only