________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
२९४
॥ न निर्गतुं न च स्थातुं । शशाक नृपनंदनः ॥ ए४ ॥ इन्योऽवदत्प्रिये नासं - चलतः श कुनानि मे ॥ ज्ञाने जानंति मच्चित्तं । तानि त्वद्विरहास्पदं || ५ || सस्नौ तल्पे सचेलोऽहं । चिंता निशीति स्वप्नमीहितं ॥ सत्यी कर्तुमिह स्नास्या - म्यद्य तत्प्रगुण जव ॥ ए६ ॥ सावजापे प्रजो स्नातुं । स्नानपीठमलंकुरु ॥ मा विनश्येदियं तूली । जोगार्हा स्नानवारिणा ॥ ए७ ॥ शठो जातोऽवादी - दचलस्तां मनखिनि ॥ श्रद्य स्नातव्यमत्रैव । मया स्वप्नानुरोधतः ॥ साशगोत्रदेवीव । पुत्रीं शास्तिस्म कुट्टिनी ॥ वत्से कोऽयं स्वजावस्ते | पत्युः प्रत्युत्तरार्पणं ॥ ए ॥ वशा सा तमज्यज्य । स्नपयामास पाथसा ॥ तेनाधः पतता क्षत्रः । सनावस्त्रापितोऽपि सः ॥ १०० ॥ जुगुप्समानः स्वं कर्म । वणिग्मलजला विलः ॥ तव सोऽस्थात्क्षणं ग्रा
- स्रोतसव सितदः ॥ १ ॥ यद्भाव्यं तङ्गवत्वाशु । न तु स्थातुमिहौचिती ॥ ध्यात्वेति - पर्निर्य - नेवारुध्यत तटैः ||२|| चौरवद् दृढबद्धं तं । कृतांत इव दारुणः ॥ ऊचिवानचलः कुर्वे । किमन्यायकृतस्तव ॥ ३ ॥ समयेऽपचिकीषुस्तं । मूलदेवोऽब्रवीदिति ॥ यत्कियेतानि - पन्नस्य । कुरु घातं च तन्मम ॥ ४ ॥ व्यमृशदेवदत्तांतः । साधूक्तं दयितेन मे ॥ नीचैर्नमन्नयं
For Private and Personal Use Only