________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उ प०
दानकथा वृथा ॥ १६ ॥ त्र्यणेतीतकांतारं । कुमारं न्यगदद् द्विजः ॥ स्वस्त्यस्तु सौम्य ते या स्याम्यहं तु वर्त्मनामुना ॥ १७ ॥ अवदन्मूलदेवस्त मियं द्वादशयोजना | गृहांगण मित्राचिंता० लंधि । त्वत्सहाय्यान्मयाटवी ॥ १८ ॥ ध्रुवं त्वमुपकारार्दः । किं कुर्वे निर्धनोऽधुना ॥ मूल२१६ देवं नृपं श्रुत्वा । विप्र क्षिप्रं समापतेः ॥ १९ ॥ अथासौ मूलदेवेन । नामपृष्टोऽब्रवीदिति ॥ लोकैर्निर्घृणशर्माख्यां । लंजितः सिद्धमोऽस्म्यहं ॥ २० ॥ द्विजः काको जनैर्युक्तः । स्मर्यते भो - जनक्षणे ॥ बंधून् लब्ध्वात्पजक्ष्योऽपि । जोक्तुमाह्वयतीह यः ॥ २१ ॥ द्विजा दंता वसंत्यास्ये । युक्तं ममाप्यते ॥ स्वेन मृध्नंति यवंति । जिह्वायास्त्वौरसं रसं || २ || विधुर्धजे शाख्यां । युक्तं यातोदयो ह्यसौ । सौहित्यं जीवलोकस्य । करोति स्वकरामृतैः ॥ २३ ॥ आत्मंजरिरपूर्वोऽयं । मम मार्गसुहृद् द्विजः ॥ अस्य नामांतरं तन्वन्न मृषावाग्महाजनः ॥ ॥ २४ ॥ श्रदार्यभूरिति ध्यायन् । बेन्नातटपुरंप्रति ॥ प्रस्थितो भूपचूरेकं । विवेश ग्राममध्वनि ॥ २५ ॥ पंचनिः कुलकं ॥ प्रांतभूरिगृहः प्राप । कुल्माषांस्तत्र निक्षुवत् ॥ कुल्माषास्तेऽनवंस्तस्य । मोदकेयः प्रमोदकाः ॥ २६ ॥ श्रनाकुलमनास्तेषां । जहणे क्षुधितोऽपि सः ॥ व्य
For Private and Personal Use Only