________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
चिंता
२४०
॥ मूलम् ॥-तेसु अणंतजीएहिं । समजम्माहारदेहसासो ॥ कम्मवसो वस जि । अणंतपुग्गलपरिश्रद्दे ॥ ४॥ व्याख्या-जीवः प्राणी तेषु निगोदेष्वव्यावहारिकेष्वनंतानपरिमितान् पुजलपरावर्तान् वसति तिष्टति. कालस्यानादित्वादाकालं च निगोदेषु वासातहासकालस्यानंतानंतैरपि पुजलपरावर्तेः संख्यां कर्तुं न पार्यत इत्यर्थः. कथंनूतो जी. वः? अनंतैरनंतलोकाकाशप्रदेशप्रमाणैर्जीवैः सह समाः समकालनाविनो जन्मादारदेहोवासा यस्य स तथा. उक्तं च प्रज्ञापनायां-समगं वञ्चत्ताणं । समग तेसिं सरीरनिवत्ती॥ समगं ाणुग्गहणं । समगं ऊसासनिसासो ॥१॥ साहारणमाहारो । साहारणमाणपाणगहणं च ॥ साहारणजीवाणं । साहारणलकणं एवं ॥२॥ ननु किमसावत्यंतविषमेषु तेब्वियं कालं तिष्टतीत्याह-' कम्मवस्सेत्ति' हेतुबारेण विशेषणमिदं, ततः कर्म ज्ञानावरणादिकं साधारणकर्म वा तहशः, यथा ह्यनिन्छन्नपि सापराधः कोऽपि कुपितभूपतिनिर्दिष्टदु. टारक्षकवेष्टिते श्वथसंधिबंधपतयाबुनित्यंतराल कृतालयफणिस्फारफूकारनीषणे तीक्ष्णतरतुंमाग्रजापयूकामकूणमशकप्रायकुमजंतुसंततिस्मारितनरककुहरे कुहुरजनीजित्वरप्रसृत्वर
For Private and Personal Use Only