________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
हिंता
१७
साधुपारणे ।। यद्याचसे परार्धेन । मूलदेव ददामि तत् ।। ३० ॥ गणिका देवदत्तेन--सहस्रं ।। राज्यमस्तु मे ॥ इति तस्मिन्नधियाने । पुनः प्रोवाच देवता ॥ ३५ ॥ सप्तमेऽहनि राज्यं ते । देवदत्ता तु सा क्रमात् ॥ जविष्यत्येव पुण्यं हि । क्रमेणैव विपच्यते ॥ ४० ॥ सोऽथ कृत्वा पुनर्निदा-प्राप्तकुल्माषनोजनं ॥ सांयादनि शनैर्गछ-नाप बेन्नातटं पुरं ॥ ४१ ॥ प्रसुतः पांथालायां । परिपूर्ण ददर्श सः ॥ निशावसाने शशिनं । विशंतं वदनोदरे ॥ ४५ ॥ कश्चिस्कार्पटिकोऽप्येवं । तदा स्वप्नं व्यलोकत ॥ अवोचच्च सतीर्थ्यानां । निझामुकुलितादरं ॥४३॥ तेऽप्यूचुः स्वप्नदृष्टस्या-नुलावान्मृगलक्ष्मणः ॥ त्वं लप्ससेऽद्य निदायां । मंमकं गुममंमितं ॥ ॥ ४४ ॥ स्वप्नचिंतामणौ काची-यतस्तान्मंदमेधसः ॥ निंदन्नुदारमारामं । मूलदेवो ययौ प्रगे ॥ ४५ ॥ मालिकं सर्वकर्मज्ञो-प्रीणात्पुष्पप्रचायतः ॥ तस्मात्पुष्पफलान्याप्य । ययौ स्वप्नइधाम सः ॥ ४६॥ दत्वा पुष्पफले पृष्टः । स्वप्नाथ स विचक्षणः । आचख्यौ तदहं वच्मि । जायसे चेन्ममातिथिः ॥ ४ ॥ तथेति प्रतिपेदानं । विहितस्नाननोजनं ॥ रूपस्याधिजुवा स ख-पुत्र्या तमुदवाहयत् ॥ ४० ॥ ततोऽवदच्च शीतांशु-पानस्वप्नानुनावतः ॥ ससमेऽहनि ||
For Private and Personal Use Only