________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०/
...|| एवं विधेष्वसदृशेष्वयोग्येषु कुलेषु गत उत्पन्नो जव्योऽप्यात्मानं नाशयति, नैर्भव्यप्रतनुकर्म ||
स्वादिस्वस्वरूपानश्यतीत्यर्थः, कारजले स्वादुसलिलमिवेति प्रागेव जावितं. ॥ २०॥ अथ चिंता न केवलं म्लेछादय एव पुःकुलत्वेन रूढाः, किंतु मिथ्यादृशो पीत्याह
॥ मूलम् ॥-देवगुरुधम्मतते । जल परिकापरम्मुहा बुद्धी ॥ तेसुवि कुलेसु जाउँ । कुलगवं बह ही मूढो ॥ १॥ व्याख्या-यत्र येषु कुलेषु जातानां बुद्धिदेवगुरुधर्मतत्वविषये परीक्षापराङ्मुखी विचारवंध्या वर्तते, हीति खेदे, खेदश्चासमंजसदर्शनात् , किमस. मंजसमिति चेदुच्यते-यत्तेष्वपि कुलेषु जातो मूढो मूर्खः कुलिनोऽहमिति गर्व वदति, श्द मत्र हृदयं-श्ह तत्कुलं वस्तुतः स्तुतिपदे नवति, यत्रोत्पन्नाः प्रज्ञालुतया सारासारताविवेकं विधाय वस्त्वाभियंते परिहरंति वा, एतच्च श्रावकाणामेव दृश्यते देवादिसम्यक्तत्वानुरागात् , कुदेवादिमिथ्यात्वपरित्यागाच. यत्र पुनरमी देवगुरुधर्मा अस्मत्पूर्वजैः प्रमाणीकृतास्त
देत एव प्रवरा शति वृथागर्वगरलतरलितचेतनाःसारासार विवेकविकलाः कलाधिष्टातारः स || दपि परमतं घ्षयंति, असदपि स्वमतं भूषयंति, हंत तेष्वपि कुलेषुजातो यदि कुलमदं धत्ते,
For Private and Personal Use Only