SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः को नाम न खिद्यत इति गाथार्थः ॥ २१॥ पुनः श्रावककुलस्य शेषकुलेच्यो नंग्यंत रेण वैशिष्ट्यमाहचिंता ॥ मूलम् ॥-जलगलणणंतकाश्य-निसिनत्तसुराशविरमणाश्यं ॥ जं अन्नास दुग्गं । २० सो मग्गो सावयकुलेसु ॥ २२ ॥ व्याख्या-जलगलनं प्रतीतं, अनंतकायिका मूलकार्डका दयः, निशान रात्रिनोजनं, सुरा मदिरा, आदिशब्दादामिषादिपरिग्रहः, तत एषां छः, एतेच्यो विरमणं निवर्तनं, जलगलनं चानंतकायिकादिविरमणं, च जलगलनानंतकायिकनिशाजक्तसुरादिविरमणं, तदादिर्येषां, कंकतग्रहणसर्पादिमारणातपशय्याप्रस्फोटनादिनियमानां यत्र तङलगलनानंतकायिकनिशानक्तसुरादिविरमण दिकमनुष्टानं यदन्येषां श्रावकव्यतिरिक्तानां कुले दुश्चरत्वाद् दुर्गे दुर्गप्रायं वर्तते स श्रावककुलेषु बालैरपि सुखासेव्यत्वान्मागों राजमार्ग व लवति. ॥ २२ ॥ अत एव श्रावक कुलाय देवा अपि स्पृहंतीत्याह ॥ मूलम् ॥-सुरलोयंपि सुरिंदा । सुरकं तं तारिसं अणुहवंता ॥ बोहिसुलहत्तहेडं । | सावयकुलजम्म मिति ॥ २३ ॥ व्याख्या–व्यक्तार्था. अथ श्रावककुलेषु प्रेष्यजावोऽपिबो For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy