________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दस्य नंदिनी ॥ चंद्रगुप्तं चकोरीव । चंद्रमुन्निद्रलोचना ।। ४७ ॥ स्वप्रजानंजने सूर्य ।श्च मौ. । नप०
ये नवोदये ॥ उन्मुखी सावद रोष्या। नंदस्येंदोरिवाब्जिनी ॥ ४ ॥ श्राः पापे कृतसंता. चिंता
पे । मम रज्यसि वैरिणि । तयाहि याहि राज्यश्री-रिवामुं त्वमपि श्रय ॥ ४५ ॥ एवं सा रए प्रीणिता रोष-रुदयापि पितुर्गिरा ॥ अपास्य स्वं रथं लीला-गतिश्चांद्रं रथं ययौ ॥५॥
तस्याश्चांप्ररथारोहे । जनाश्चकारका नव || यहा नूनद्रवो नारो। दारुजैः किमु सह्यते ॥ ॥५१॥ विचारिकनंगेना-शकुनं तां निवारयन् ॥ चंझो मतिमतां सीम्ना-जाणि चाणिक्यमंत्रिणा ॥ ५५ ॥ वत्स श्रियमिवायांती-मेतां किमु निषेधसि ॥ वंश्यास्तव नविष्यति । नूनं जनारका नव ॥ ५३ ॥ अथारोप्य र माय-स्तां विवेशोदयी पुरे ॥ निःप्रजीकृत्य नंदेंवें व्योमनीव दिवाकरः ॥ ५५ ॥ नंद पूर्णप्रतिझेन । शिखेयं मुच्यते मया ॥ इति चाणिक्यवातस्य । दुःखावासे ध्वजायत ॥ ५५ ॥ सवृत्नंगं खलैः सन्नि-र्नीचैर्वकं च वैरिनिः ॥ वीकि
तैः प्राचलन्नंदो। वर्षांत श्व वारिदः ॥५६॥ प्रविष्टावथ तच्चंद्र --पर्वती नगरं रयात ॥ || धीरयंतौ प्रजा राज्य-परावर्तेन पिंजलाः ॥ ५५ ॥ रत्ने रत्नाकरप्रायं । स्वर्णैः स्वर्णाचलोपमं
For Private and Personal Use Only