________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
प्राणप्रिये सुते ॥ कदापि सह तातेन । जम्मिवाष्टापदाचलं ॥ २१ ॥ तत्र नत्वा जिनश्रेणी।। जप०
रक्ताशोकतरोस्तले ॥ चारवर्षी समं ताते-नावंदिष्वहि सादरं ॥ ॥ शुश्रुवुः श्रमणा
ज्ज्येष्टा-निर्मदधर्मदेशनां ॥ तातोऽपृछत्ततो नावी । कोऽनयोः कन्ययोर्वरः ॥२३॥ नाट्यो३६३
न्मत्तवधं कर्ता : यः स जतनयोरिति ॥ श्रुत्वा मुनिवचस्तात-श्वावामाधिमधिष्महि ॥ ॥ २४ ॥ यावान्यामथ विज्ञप्तं । तात किं खिद्यते वृथा ॥ स्वबंधुवधमूखेन । विवाहेनावयोरलं ॥ २५ ॥ ततः सन्निहितीभूय । सदा नोगगतस्पृहे ॥ त्रातुर्देहमरकावा-दिगोलमिव पक्ष्मणी ॥ २६ ॥ सोऽन्यदा पुष्पचूलस्या-हरपुत्रीं स्मरातुरः ॥ ततः परं स्वयं वेत्सि। वचः किं जातृदुयं ॥ २७ ॥ श्रुत्वा पुष्पवतीवक्त्रा-लातुर्घातं तवागमं ॥ तापशैत्ये शरात्री। श्व नेजिव तत्क्षणं ॥ २७ ॥ ततो वीदयावयो रागं । रजसा पुष्पवत्यपि ॥ नवत्पलायने हेतुं । केतुं श्वेतमचालयत् ॥ श्ए ॥ आवां च त्वामनु चाम-काश्मानमिव शूचिके ॥ मंजुलोहे चिरं ब्रांते । पुनर्न क्वचिदाप्नुवः ॥ ३० ॥ विनोपक्रममय त्वं । दृष्टस्तनौ समुहह ॥ कुमारै|| मारयन् मारः । कुमार किमुपेक्षसे ॥ ३१ ॥ गांधर्वेण विवाहेन । कुमारः स्त्रीचकार ते ॥रय.
For Private and Personal Use Only