________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
३३१
वरियतां । यही एपंचिंदियया हु दुल्लहा || विगलिंदिया हु दीस। समयं गोयम मा पमाय ॥ २ ॥ श्रहीयंचिंदियत्तंपि से । लने उत्तमधम्मसुई हु दुलहा ॥ कुतिचिंता विनिसेवर जणे । समयं गोयम मा पमायए || ३ || लभ्धूणवि उत्तमं सुई | सद्ददा पुएरात्रि दुहा || मित्तनसेवए जणे । समयं गोयम मा पमायए ॥ ४ ॥ धम्मंपि हु सदहं - तया । दुलहा कायेण फासया । इह कामगुणेहिं मुत्रिया । समयं गोथम मा पमायए । ॥ ५ ॥ परिजूरइ ते सरीरयं । केसा पंडुरया हवति ते ॥ से सबबले य हाय । समयं गोमा मा || ६ || तिलोसि हु सवं महं । किं पुण चिडसि तीरमागर्ज ॥ श्रभितुर पारंगमितए । समयं गोयम मा पमायए ॥ ७ ॥ यदि उगवाने श्रीगौतमस्याप्युपदिशतिस्म तदाऽपरेषां वराकाणां धृतिसाहसादिहीनानां किम प्रमादस्य विश्वजो विश्वासः ? प्र मादो हि बलात् श्रुतकेवलिनोऽपि जवावर्ते पातयति, ततो मिन्नमित्र इव सर्वथा न विश्वसितव्यमिति दृष्ट्वाप्यालोकं नैत्र विभ्रंजितव्यं । तीरं नीतापि ग्राम्यते वारिणा नौः ॥ ल
वैराग्यं चष्टयोगः प्रमादाद् भूयोभूयः संसृत जमीति ॥ १ ॥ ननु किमेवमप्रमादे
For Private and Personal Use Only