________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प.
वता
|| नृशमुपदिश्यते? यावता स्वहितकामो जंतुः स्वयमेव तत्र प्रवर्त्यतीत्याह
॥ मूलम् ॥–श्हलोयपरलोयदुहेसु । पारंसु सयं समुऊमर ॥ सुहहेउम्मि उ धम्मे । वुत्तोधि जिन मूढमई ॥ ३० ॥ व्याख्या- स्पष्टा, नवरमुनोऽपि पौनःपुन्येन शिक्षि३३२ तोऽप्यथ कदाचिष्ठ्यग्रताहेतुनिः सम्यक्सत्कृत्येषु न यतेत तथापि परिणामतोऽप्रमत्त एव नूयात्. तथाहि-महारंजवतोऽप्यपपापानुसंगादित्येतदेवाह
॥ मूलम् ॥-मा मे कोवि खणो । निद्दाविकहाविणोयमाईहिं ॥ जाउ मुहा श्य बुद्धी । न जस्स नणु तस्स कह सिद्धी ॥ ३५ ॥ व्याख्या-मा इति निषेधे, ममैकोऽपि दणः कालांशो निद्राविकथा विनोदादिनिर्मधा धर्मक्रियारहितत्वेन निष्फलोऽयासीत् , तत्र निशा प्रमीला, विकथा राजकथाद्या, विनोदा गीतनाट्यानि, युझादयश्चित्ताक्षेपहेतवः, आदि. शब्दाद्विषयकवायादयः, एतैराक्षिप्तस्य ममैकोऽपि क्षणो मारम निष्फलोनूदित्येवंरूपा बुद्धि चिंता यस्य प्रतिक्षणं नोक्षप्तति, नन्वियाक्षेपे, तस्य सर्वथा प्रमाद विवशत्य कयं केन प्रका. रेण तिविति? न जवतीत्यर्थः. अप्रमत्ताध्यवसायनि धनस्वात्तस्याः. अथ यः सामग्री
For Private and Personal Use Only