________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राप्य प्रमाद्यति तस्य दृष्टांतगजं नियत्वमाद
उप०
॥ मूलम् ॥ - - सो जरियसरम्मिoिd । तिसि बुहिजे व फलिय खित्तंनि ॥ जो देश चिंता० लहियधम्मा-वसरं पसरं पमायस्त || ४० ॥ व्याख्या -- गाथार्थः सुगमः, जावार्थस्वयंयः सरस सलिलपूर्णमपि सरः प्राप्य तृषितः, फलितमपि क्षेत्रं प्राप्य क्षुधितश्च तिष्टति स लोके मूर्ख इत्युच्यते सति संयोगे स्वार्थासाधनात् तथा पूर्वोक्तयुक्त्या दुर्लनं धर्मावसरं ल Sorry यः प्रमाद्यति सोऽपि मूर्ख ए. मूर्खश्वं दृष्टांतेनाह
३३३
॥ मूलम् ॥ - ही बाजिसे सुकया -- लसेल बहुविलयलालसेण तहा ॥ पत्तावि धम्म वेला - हीलिया वंजदत्ते ॥ ४१ ॥ व्याख्या - ही इति शोच्यता सूत्रकमव्ययं, ब्रह्मदत्तेन चक्रिणा तदा पूर्ववचातृ संगमे प्राप्तापि धर्मवेजाव ही सिताव गणिता हारितेत्यर्थः, प्राप्ताया धर्मवेलाया वहीलनं बालिशत्वात्. बालिशवं च सुकृतालसत्वात्तदपि बहुविषयलालसस्वादत एव शोच्योऽसौ सतामिति, एतद्भावार्थः कथानकादव सेयस्तचेदं
राज्ञश्चंद्रात्रतंसस्य । साकेतन पुरेशितुः ॥ मुनिचंद्रो ऽनवत्सूनु - रनूनगुणवैजवः ॥ १ ॥ पु
For Private and Personal Use Only