SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० नप० ॥ मूलम् ।।-अपमाए अरिहंतो । पए पए गोयमपि चोइए ॥ अवराण वरायाणं । ता कीस पमाय विस्संनो ॥ ३७ ।। व्याख्या--ययप्रमादेऽप्रमतताविषयेऽहत्प्रस्तावात् श्रीवर्धचंता मानः पदे पदे पुनः पुनरित्ययः, गौतममपि नोदयति प्रवर्तयति, अत्रापि गौतमस्य गणधर वझानित्वाप्रमलत्वादीन् विशेषान व्यनक्ति, वर्तमानविनक्तेनिर्देशस्तत्प्रतिपादकग्रंथानां वर्तमानखात्. यत्स्थानांगसूत्र-समणे जगवं महावीरे गोयमाश्समणे निग्गंथे आमंतित्ता एवं वयाती, किं जया णं पाणा समणासो, गोयमा समणं लगवं महावीरं नवसंकमंतिरत्ता एवं बयासी, नो खलु वयं देवाणुप्पिया एयमढं जाणामो वा पासामो वा, तं जपं देवाणुप्पिया एयम नो गिलायंति परिकदित्तए तं श्वामो णं देवाणुप्पियाणं अंतिए एयमहंजा. णित्त ए अजोति. समणे जगवे महावीरे गोयमाश्समणे निग्गंथे आमंतित्ता एवं वया), दुरकनया पाणासमणाजप्तो, से णं नंते पुरके केण कडे जीवेणं ? कडे पमाएण, से ण नंते पुरके कहं च इज? अपिमाएणसि. उत्तराध्ययनेष्वप्युक्तं-बध्धूणवि माणुसत्तणं । श्र:|| रिययत्तं पुणरावि दुःसहं ॥ बहवे दसुधा मिव बु.या । समयं गोयम मा पमायए ॥ १ ॥ल. For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy