________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
उप०
॥ मूलम् ॥ - जइ तनवसिद्धीया । जिणावि चरणंमि उऊमंति दढं ॥ संदि जत्रदेवि । ता प्रमायंति किं इयरे ॥ ३६ ॥ व्याख्या - यदीत्युपदर्शने, तस्मिनेव जवे तिकिर्येषां चिंता ते तद्भवसिद्धयो जिनास्तीर्थकृतोऽपि चरणे सदनुष्ठाने दृढं सर्वबलेनोयच्छंत्युपक्रमते, तदेतमाशा व्यत्वेन संदिग्धे सति नियतिवादमालंव्य किं प्रमाद्यंति ? अयं जावः - इह स्वस्यावश्यतया तद्भवे मोदं ज्ञात्वा यदि जिनेंद्रा एवमेवासते तदानि ते सिध्यत्येत्र, परं तेऽपि मोक्षस्यायमेवोपाय नान्य इति स्थिति जानाना यदि चरणमा प्रियंते तदा येषां बद्मस्थत्वादद्यापि सम्यग्नव्यत्वमपि दुर्ज्ञानमास्तामासन्नमोक्षता वा दूरमोक्षता वा तेषां कथं प्रमादं कर्तु युक्ताः यदार्थ - तिष्ठयरो चडनाणी | सुरम हिउँ सिप्रियवयधुयं मि ॥ गूहि
३१
रियो । सामेता उजमइ ॥ १ ॥ किं पुरा वसेसेहिं । दुरकरकय कारणा सुविहिएहिं ॥ होड़ न उजमियवं । सपच्चवार्यमि माणुस्स ॥ २ ॥ न च जरताद्यालंबनं ग्राएं, तेषामपि प्राविचारित्र निबंधनत्वात्कादाचित्कत्वाद्वा यदागमः - पतेयबुद्धकरणे । चरणं नासंति जिरिंदा ॥ श्रहच्च भावकरणे | पंचहिं गणेहिं पासा ॥ १ ॥ किंच
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only