________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता ॥ २४
उपण || चारेण विना सा श्रझा चूतवजीव प्रायो न फलति न मोक्षफलदात्री भवति, प्रायोग्रहणं
जाद्रपदीयचूतव संतं विनापि मरुदेवादिनां श्रद्धायाश्च बाह्यप्रयत्नं विनापि फलदर्शनात्. | ॥ ३४ ॥ न केवलं श्रद्धा, अन्यदपि सर्व वीर्याचारेण सिष्ठ्यतीत्याह३२७
॥ मूलम् ॥-कस्सवि एसो कस्सवि । एस्सो अन्नस्स उन्निवि य लोगा ॥ जे पुण पमा यविवसा । दुन्निवि लोगा या तेसिं ॥ ३५॥ व्याख्या-कस्यापि कृषिवाणिज्यादिकर्मसु सततोयुक्तस्यैष वर्तमानो नवः सिद्ध्यति, श्ह लोकप्तिलक्ष्मीमूलत्वात् , लक्ष्म्याश्च विषय मूलत्वात्. यदाहुः-सुव्यवसायिनि कुशले । क्लेशसहिष्णो समुद्यतारंने ॥ नरिपृष्टतो विलग्ने । यास्यति दूरं कियसमीः ॥ १॥ कस्यापि पुनरिहलोकनिपिपासस्य तपःसंयमादिषु यतमानस्यैष्य आगामी जवः सिध्यति, पुण्योपचयेन स्वर्गापवर्ग प्रातः, अन्यस्य पुनर्व्यवसाये पुण्यकर्मणि च प्रवृत्तस्य धावपि लोकौ सिद्ध्यतः, चकारो नेदांतरख्यापकः. एवं वीर्याचारस्य साफल्यमुक्त्वा व्यतिरेकमाह-'जे पुणेत्यागुत्तराध स्पष्टं. ननु किमनेन प्रयत्नेन नियति| प्रेरिता हि जरतादीनामिव स्वयमेव सिद्धिरुपढौंकते इति यो ब्रूते तंप्रत्याह
For Private and Personal Use Only