________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
|| तो तरखिनौ ॥ विमानाविव मानां । तावेवारोहतां हयौ ॥ ३४ ॥ अस्पृशंताविव कोणीं । | दीर्घदुर्नायभूषितां ॥ पंचाशयोजनी गत्वा । हयौ पंचत्रमागतौ ॥ ३५ ॥
वाहयंती पदौ वाह-युगादप्यधिकं ततः ॥ आसन्नं कोप्टकग्राम। कृवात्तौ जग्मतु३४६ भृदु ॥ ३६ ॥ मूर्धजानपि नाराया । मन्वानौ मुक्तममनौ ।। तत्राचीकरतां चूला-शेषो तो
शीर्षमुंगनं ॥ ३७॥ पिदधे वसुधेशश्री-पिशुनं पटवंधतः ॥ श्रीवत्सं सुहृदो मंत्री-पुत्रः सू. यमिवांबुदः ॥ ३० ॥ यज्ञोपवीतिनावात्त-दमों काषायचीवरी ॥ ब्रह्मपुत्रब्रह्मदासा-विति क्लप्सनिजानिधौ ॥ ३५ ॥ अनुनिताती दौःस्थ्य-मापन्नावपि तावुनौ ॥ईदांचकार तं ग्रामं । विशंतो कश्चन द्विजः ॥ ४० ॥ युग्मं ॥ अनोजयदसौ भक्त्या। तावानीय स्वमंदिरं ॥ ब्रह्मपुत्राय दत्वा च । वस्त्रे कन्यामढौकयत् ॥४१॥ कन्येयं किमनिष्टा ते । यबोहेनेव स. न्मणी ॥ योज्यते निकुणानेन । मंत्रीति निजगाद तं ॥ ४२ ॥ सोऽप्युवाच पुराचष्ट । कश्चिनैमित्तिको मम ।। ग्रामेत्र पटकबन्न-श्रीवत्सो निक्षुरेति यः॥ ४३ ॥ दद्याः स्वनंदिनीं तस्मै । स हि चक्री जविष्यति ॥ तदस्मै वितराम्येनां । मेनां हिमवते यथा ॥४४॥ पर्यणैषील्कु
For Private and Personal Use Only