________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंतागा
लन्यायः । कुमारः पर्यणाय्यते ॥ दासेयीं दर्शितप्रीत्या-तणे संपूर्णलक्षणे ॥ ३॥ प्रजि- ॥ ध्ये नव्यनवने । नवोढस्तनयस्तया ॥ दुष्कर्मपरिणत्येव । जंतुर्यमनिकेतनं ॥ २४ ॥ जाग्येनेवांगिनां मंत्रि-पुत्रेणात्यक्तसन्निधिः ॥ जजागार निजागार-मध्ये वार्तारसेन सः ॥ २५ ॥ अजिह्मब्रह्मनद्यावद् । ब्रह्मदत्तः स्वपित्यथ ॥ तावज्ज्वालाकुलं वास–वेश्माक्षत सर्वतः ॥ ॥ २६ ॥ किमेतदिति तेनोक्तो। मातुर्वृत्तं सुहृजगो ॥ संदिप्यांत्यदिने सर्व । सुवक्तेव कथानकं ॥ २७ ॥ यासत्रागारमनास्ति । सुरंगा तातकारिता ॥ त्वत्पदप्रहरकोणी-मिमामित्यप्यबोधयत् ॥ २७ ॥ भूवः पुटं पटं जीर्ण-मिव नित्वा सुहृद्यतः ॥ सुरंगां सोऽविशन्मुक्त्वा । । दासेयी पुर्दशामिव ॥ २ ॥ सुरंगा सा सुरंगासी-न्मातुरप्यधिका तयोः ॥ स्वगर्नमपि निघ्नंत्या । गजें निक्षिप्य तायिनी ॥ ३० ॥ छौ नरौ भूर्दधौ कुदौ । मृतेऽपि ब्रह्मणि प्रिये ॥ लविता च प्रियकस्य । स्त्रीवृत्तं वेत्ति कोऽथवा ॥ ३१॥ प्रिये ब्रह्मणोऽभूतां । चुलन्येकापरा च भूः ॥ हंति वपुत्रमप्याद्या । सपत्न्यप्यपरावति ॥ ३२ ॥ सहास्यमिति जस्पती । तो निर्गत्य सुरंगया ॥ जागरूकं पुरोऽमात्यं । योगीं मिव नेमतुः ॥ ३३ ॥ पूर्व सजीकृतौ तेन । वरावं ।।
For Private and Personal Use Only