________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता २४५
उप०
|| रंतर्येण साधारणत्वममुंघन् जघन्यतोतर्मुहूर्तमुत्कृष्टतोऽनंतं कालमनंतोत्सर्पिण्यवसर्पिणील-1 | कणं परिवर्तते. ततः परमवश्यं प्रत्येकत्वं त्रसत्वं वा प्रतिपद्यते, एतव्यावहारिकनिगोदापेदं. यदाह-तह कम्मविई काला-दउँ विसेसे पमुच्च किर जीवे ॥ नाणाश्वणस्सश्णो। जे संववहारबाहिरिया ॥१॥ इह व्यवहाराव्यवहारराशिन्नेदाजीवानां वैविध्यं सूत्रे साकादनुक्तमपि प्रतिपत्तव्यं. यदाह प्रज्ञापनावृत्तिकारः
इह द्विविधा जीवाः सांव्यवहारिका असांव्यवहारिकाश्च, तत्र ये निगोदावस्थात उ धृत्य पृथिवीकायादिके जावे वर्तते ते संव्यवहारमनुपतंतीतिसांव्यावहारिका उच्यते, तेच यद्यपि योऽपि निगोदावस्थामुपयांति तथापि ते सांव्यावहारिका एव, व्यवहारपतितत्वात्. ये त्वनादिकालादारज्य निगोदावस्थामुपगता एव तेव्यवहारपथातीतत्वादसांव्यवहारिका इति. एषानंतोत्सर्पिण्यवसर्पिणीलक्षणा साधारणेषु कायस्थितिः सूक्ष्मा बादर विशेष विना सामान्य तः प्रतिपत्तव्या. यत्प्रझापनासूत्र-निगोएणं नंते निगोएत्ति काल केवचिरं होश? गोय. | मा! जहन्नेणं अंतोमुहुत्तं जक्कोसेणं अतं कालं अणंता उसप्पिणीसप्पिणी काला ||
For Private and Personal Use Only