________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
खित्तसो ढाका पुग्गलपरियहा. यदि पुनः सूक्ष्मेषु बादरेषु वा साधारणेषु पृथक्पृथक्कायस्थितिश्चित्यते तदाद्येष्वसंख्येयोत्सर्पिण्यवसर्पिण्य इतरेषु तु सप्ततिः सागरकोटाकोट्यः. उक्तं
चिंता० च - सुदुम निगोएणं नंते! पुष्ठा, गोमा ! जन्मंतोमुत्तमुको सेण मसं खिजं कालमसं खिज्जारी
२४६
उसपिणी सप्पिणी कालर्ट, खित्त असं खिज्जा लोगा, बायर निगोए पुछा, गोयमा ! जदन्नमंतोमुडुत्तमुकोसेणं सत्तरिसागरोव मकोकाकोमी. तथा स एव जीवो निगोदेज्य उध्धृ
यदि परियोनिषु जाम्यति तदा सामान्यतः परितत्वममुंचयन् जघन्यतोंतर्मुहूर्त, उत्कृष्टतः संख्यातीतं कालमसंख्येयोत्सर्पिण्यवसर्पिणी रूपं परिवर्तते, उक्तं च- कायपरिते पुछा, गोयमा ! जहन्नमंतोमुडुत्तं, उक्कोसमसंखितं कालमसं खिजाउं उसपिणी सप्पिणी काल, and संखिजा लोगा. यदा पुनः सामान्यतः प्रत्येकानामेव पृथ्व्यादिजेदेन प्रत्येकं कायस्थितिश्चियते तदैवं - पुढवीकाइएणं पुछा गोयमा ! जन्न मंतो मुदुत्तमुक्को से एमसं खिजां कालं कासं विजाने उस प्पिणी उसप्पिणी कालर्ट, खित्त असं खिजा लोगा. एवमाजतेउवा उकाया वि. वनस्पतयस्तु सामान्यतः साधारण मिश्रिता एव जवंतीति न तेषां चिंता कृता, य
For Private and Personal Use Only