________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
चिंता
হ83
दा तु सूक्ष्मवादरजेदेन प्रत्येकमेषां कायस्थितिश्चिंत्यते, तदैवं-सुहुमपुढविकाइएणं ते पुवा, गोयमा! जहन्नमंतोमुहुतं, उकोसेणमसंखिजे कालं असंखिजा उत्सपिणी सपि. णी काल, खित्त असंखिजा लोगा. एवं सुहृमचाउकाइए तेउकाइए बाउकाइएवि. सूक्ष्मवनस्पतयस्तु प्रत्येका न जवंतीति नोदाहृताः, प्रत्येककायस्थितेः प्रयुक्तत्वात्. बायरपु. ढविकाइएणं नंते पुत्रा, गोयमा! जहन्नमंतोमुहुत्तं, नकोसं सत्तरिसागरकोमाकोमीन, एवं बायरयाउबायरवाजबायरतेउकाए पत्तेयसरीरबायरवणस्सश्काश्एवि. तथा स एव जंतुरनादिनिगोदवासमुत्सृज्य पृथिवीकायिका दिलवक्रमेण मूलत एव त्रसकायं प्राप्य तनावममुंचन् जघन्यतोतमुहर्तमुत्कृष्टतः संख्येयं कालं संख्येयानि सागरोपम.णि परिवर्तते. उक्तं चतस्सकाएणं जते पुना, गोयमा ! जहन्नेणमंतोमुहुत्तं, उक्कोसंदोसागरोवमसहस्साई, संखिजावासमन्नहियाति. यद्यप्ययमालापकः सामान्यत्रसविषयः प्रवर्तते, ह च मनुष्यनवदुसंजतायां मनुष्यवर्जा एव तसा विवदितास्तथापि संख्येयकालतोच्यमाना न विरुध्यते, के॥ वसविकलेंद्रियाणामपि कायस्थितेः संख्येयकालत्वेन भणनात्. तथा च जीवसमाससूत्र
For Private and Personal Use Only