________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता ११०
उप०
॥ २७ ॥ शारोक्त्या मुखरः शमेन विधुरः स्थाना पतंगोपमः । वाक्स्थैर्येण कदाग्रही शजु । तया मूखो पिया धूर्तकः ॥ संतुष्ठ्याप्पलसो जमीव कल पाप्येवं यया वर्जितो । ध्येताम्यगुणोऽपि हंत मनुजस्तस्यै नमोऽस्तु श्रिये ॥ २५ ॥ श्रीजिर्याचया खन्या । योग्या यांचा मे नृपे ॥ पजन्यवर्जमन्येच्यो । नांजो याचेत चातकः ॥ ३० ॥तयाचे पाटलीपुत्र-वाशिनंदनूपति ॥ वयं याचकास्येषु । सुवर्णैः परिमायः ॥ ३१ ॥ ध्यावेति सो गमलोन -सहायः पाटलीपुरं ॥ मनोरथरथारोह-वस्तवैहारिकक्रमः ॥ ३२ ॥ सो:विशन्मंदिरं प्रात नांदमानंदमेदुरः ॥ देवादौवारिकेणापि । न वायुवि वारितः ॥ ३३ ॥ सिंहासनेषु नांदेषु । नवसु क्रमवर्तिपु॥ श्रासिंहासनं सिंह-शकिरध्यास्त तत्र सः ॥ ३४॥ परिमाष्टुं सजा प्रात-रायाता राजकिंकरी ॥ मूल संहासनातीनं । हिजं वीदय दधौ रुषं ॥ ३५ ॥ ऊचे च रे द्विज धा । दधानो दीघसूत्रतां । सिंहासनेत्र जूलर्तु-रपि पूज्यो निपीदसे ॥ ३६ ॥ तवासनेऽत्र नेकस्य । स्वांबुज शतिः ॥ न युक्तति तया प्रोक्त-स्तत्र दंग न्यधत्त सः | ॥३॥ जेजे सिंहासनं चान्य-ततोऽप्युत्थापितस्तया ॥ मुक्त्वा कममयुं तत्र । ततृतीयं स
For Private and Personal Use Only