________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
२३३
प्रसिद्धां शालजंजिकां ॥ अधोमुखीं सतां दृष्टु - मित्र ते समतिष्टिपन् ॥ ३५ ॥ रचितोदारशृंगाराः। कुमारास्तत्र तेऽखिलाः ॥ लीलालसपदा भूपे-नाहूताः समगंसत ॥ ४० ॥ श्रीमाचिंता ली प्रथमस्तेषु । पुत्रः पित्राच्यधीयत ॥ युष्मान् विचक्षणान् श्रुत्वा । राजकन्येयमागता ॥ ४१ ॥ अधोगास्यराद्धया । विध्यन् वामकनीनिकां ॥ त्वमिमां निरृतिं भूस्थामिव रंजामुरीकुरु ॥ ४२ ॥ मित्युक्त्वा ययौ स्तंजा - निमुखं सोऽपि वर्ष्मणा ॥ परंपलायितुं पश्चान्मनसा व्यमृशदिशं ॥ ४३ ॥ अधोदृग् धनुषा बाणं । मुंचन्निति जजल्प सः ॥ यत्र वा तत्र वा यातु । मुक्तः श्रीमाबिना शरः ॥ ४४ ॥ अंतरा स्खलितश्च । राधामप्राप्नुवन् शरः ॥ स्वनायकाय पूत्कर्तु - मित्र पश्चान्यवर्तत ॥ ४५ ॥ उत्तालतालिकादाना
कोलाहलाकुले ॥ कथं चिन्मंमपात्पाशा - दिव रंकुः स निर्ययौ ॥ ४६ ॥ द्वितीयोऽथ सुराजा । राधावेधा ढौकितः ॥ न हस्तलाघवानक्त । श्वाग्रजमती यिवान् ॥ ४७ ॥ एवमेव कुमारेषु । च्युतेषु परेष्वपि ॥ शुचा मुदा च मूर्धान- मधुन्वत सुहृद्खलाः ॥ ४८ ॥ सिंहाकृतीन पि कोष्टा - यितांस्तान् वीक्ष्य दक्षिणा || स्वपाणिपीमनस्याशा - मपि तत्याज
For Private and Personal Use Only