________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
नप० ॥ निवृतिः ॥ ४ ॥ राजा तु हृतसर्वस्व । श्व नमना नुवं । रसातले प्रवेशार्थ-मिवाधो ॥ दृष्टिरकत ॥ ५० ॥ रंजास्तंनैरिवासारै --रंतश्चेतोहरैर्वहिः॥ पुत्रैः स्वकुलसौधस्या-वष्टंनं
कः समीहते ॥५१॥ मन्ये द्वाविंशतिः पुत्रा । रुडाद द्विगुणिता अमी।मम स्फूर्तियशःस्मृ. २३४ टि-संहारायैव जझिरे ॥ ५२ ॥ अनंदनं कुलं श्रेयो । न पुनर्निद्यनंदनं ॥ अविहंगो वरं वृ.
क्षो । न तु गृध्रविहंगमः ॥ ५३ ॥ बालस्वभावलोलानां । यहामीषां न दूपणं ॥ स हि वृ. तिं मुधा गृह्णन्नुपाध्यायोऽपराध्यति ॥ ५४ ॥ एवं विषादविवाय-वदनं मेदिनीपतिं ॥उवाच सचिवो देव । किमेवमनुशय्यते ॥ ५५ ॥ पंचनिः कुलकं ॥ अद्यापि मम दौहित्रः। पुत्रोऽस्ति विजयी तव ॥ यः स्वधुकृतं वक्त-मालिन्यं तेऽपनेष्यति ॥ ५६ ॥ नाथ पुत्रकुपुत्राणां । संप्रत्यंतरमीदयसे ॥ नेदः सिंहशुनां हि स्यात् कुंनिजनिदि स्फुटः ॥ ५ ॥ स्मरानि न च तस्याह-मिति जल्पति भूनुजि ॥ पत्रकं दर्शयामास । स निधेरिव शासनं ॥५७ ॥ सोऽस्मरत्पत्रके दृष्टे । सर्वानुनवसाहिणि ॥ चिर, स्वप्नमिव । मंत्रिपुत्र्याः करग्रहं ॥ ५॥ ॥ अथ तस्याश्या मंत्री । सारगारसुंदरं ॥ सुरेंद्रदत्तमानपी-न्मनीषी भूनुजों
For Private and Personal Use Only