________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०
२३५
तिकं ॥ ६० ॥ दृष्ट्वाश्रुजतो भूपः । पूर्वदुःखं वमन्निव ॥ हृदा सुदृढमालिंग्य | क्षणमंकं निनाय नं ॥ ६१ ॥ राधावेधेन वत्स त्वं । कुमारीं वृणु निर्वृतिं ॥ निर्वृतानामेवं स्ता-दस्माचिंता कमपि निर्वृतिः ॥ ६२ ॥ इति तातगिरा जाता -- वष्टुंजः स्तंजः सन्निधौ ॥ द्रोणीं निवेशयामास । स तैलपरिपूरितां ॥ ६३ ॥ स वंदित्वा कलाचार्य । तद्दृशि द्विगुणोद्यमः ॥ पूजयामास बाणेन । समं चापमचापलः ॥ ६४ ॥ संधाय विशिखं तीक्ष्ण - मुग् धनुषि स दणं ॥ तिष्ठत्तैलसंक्रांत - चक्रविश्रांतलोचनः ॥ ६५ ॥ ऊर्ध्वमुष्टिमधोदृष्टि - मेनमेकांत निश्चलं ॥ परीपहा इव मुनिं । कुमारास्ते हसंस्तरां ॥ ६६ ॥ स्फुरद्भिः परितः कार्यं । स्पृशङ्गिः कोनितोऽपि सः ॥ तैर्दारैर्न चुक्षोज । कषायैरिव साधकः ॥ ६७ ॥ स्खलितश्चेत्तदा मूर्ध्ना । विमुक्तोऽसीति वादिनौ ॥ उज्जौ तमजितोऽस्थातां । खव्यग्रकरौ नरौ ॥ ६८ ॥ लघुहस्ततया तेन । प्रेषितोऽवसरे शरः ॥ अतिचक्राम चक्राणि । कर्माणी वाष्ट संयमी ॥ ६७ ॥ राधां सर्वोपरि स्थित्या । सापराधामिवाशुगः ॥ स वामदृष्टिं विव्याध । साधुरस्य हि नायकः ॥ ॥ ७० ॥ मिलिताः कुतुकं दृष्टुं । व्योमन्यमरखेचराः ॥ पुष्पवृष्टिं व्यधुस्तस्य । मौलौ स्तुति
For Private and Personal Use Only