________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नप
|| स यथातयां ॥ जगौ प्रीणितविश्वस्य । विश्वस्य पुरतो मुनेः ॥ ५६ ॥ स्मेरास्योऽथ मुनिः प्रा- ॥
ह । त्वं भ्रातृव्याविदन्नपि ॥ ागतोऽसि खवेश्मैव । ब्रह्मराजानुजोऽस्मि यत् ॥ ५७ ॥ त्वमत्र चिता| तिष्ट मा चिंतां । कृथाः सन्निहिते मयि ॥ ब्रह्मवृक्षा अमी ब्रह्म-सूनो सन्तु मुदे तव ॥ ३४ | ॥ ५७ ॥ वचसा तस्य सातस्य । हेतुना तत्र स स्थितः ॥ कुशली कुशलं प्राप । शास्त्रशस्त्र
स्वकर्मसु ।। ५५ ॥ अन्यदा शरदायासी-बांते वारिदवैरिणि । स्मेरांनोजानना यत्र । राजीविन्यो विरेजिरे ॥ ६० ॥ वर्षानियंत्रितैः पुष्प-फललालाय तापसैः ॥ यन्तिः स ययौ राज
-कुमारः काननं तदा ॥६१ ॥ नमन् वने गजेंऽस्य । पश्यन्नव्या पदावलीं ॥ तापसैर्वारितोऽप्येष । केसरीवान्वधावत ॥ ६२ ॥ स पंचयोजनी गत्वा । कुंजरं नरकुंजरः ॥ मलो मखमिवाह्वास्त । योध्धुमुत्कलिकाकुलः ॥ ६३ ॥ अवलिष्ट बलिष्टं तं-प्रतिमत्तो मतंगजः ।। तावन्योन्यमयुध्येतां । उधरौ विजयाशया ॥ ६४ ॥ तावङगर्ज पर्जन्यः । कुमारस्येव सेवकः ॥ पलायत च तझारा-नाराचैराकुलः करी ॥ ६५ ॥ व्यावृत्तो ब्रह्मभूः पश्य-न्ननितों. बुमयीं महीं ॥ प्राणी जवमिवारण्यं । जगाहे मार्गतश्युतः ॥ ६६ ॥ उत्तीर्य क्रमवर्धिष्णु
For Private and Personal Use Only