________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
जिदं मंगलप्रति ॥ साधुपक्षयुजं सूरि । मानसंप्रति हंसवत् ॥ ए१ ॥ क्षीणजंघाबलत्वेन । ।
तस्थौ तत्रैव स स्वयं ॥ पूरयन् पाटकावृत्त्या । नवकल्पानकैतवः ॥ ए ॥ कुखको तौ गुरुस्नेचिंता
हा-त्पुनाघुट्य मार्गतः ॥ आगतौ पाटलीपुत्रं । ववंदाते गुरोः क्रमौ ॥ ए३॥ १९३
गुरुस्तौ बोधयामास । वत्सो पश्रास्किमागतौ ॥ वीदे स्वस्यापि निर्वाह-मत्राहमतिदुष्करं ॥ए॥ दुर्निक्षेत्र युवां बालौ । सोमालौ स्थास्यथः कथं ॥ कियहि पदवले तुब-जसे नंदति पूतराः ॥ एए ॥ तावुचतुर्विना युष्मा-न्न नौ वचन निर्वृतिः ॥ यन्नाव्यं तन्नवत्वत्र । पूज्यपादांतिकस्थयोः ॥६॥ तयोरिति स्नेहकिरा । गिरा जिन्नमना मनाक् ॥ स्वांतिके स्थापयामास । गुरुस्तौ जातगौरवः ॥ ए ॥ काले करालरूपेण । दुःकालेन व्यजंजत |॥ कणैर्मणीयितं यत्र । मणिनिश्रोपलायितं ॥ ए७ ॥ केचिन्नरान् केऽपि धेनूः । खोदरे यत्र चिकिपुः ॥ तद्वाष्पपूर्यमाणेऽस्मिन्नसिधेनूश्च केचन ॥ एए ॥ मेधैर्मोघोदयैर्यत्र । राज्ञां राज्यानि तुत्रुटुः ॥ राज्यं प्रेतपतेरेव । केवलं ववृधे तदा ॥ १० ॥ न कश्रिदर्थिनां यत्र । द. विणाशामपूरयत् ॥ सा प्रत्युत विपेदाने-स्ततस्तैरेव पूरिता ॥ १ ॥ प्रदीणं विषयत्रमैः
For Private and Personal Use Only