Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh
Catalog link: https://jainqq.org/explore/020723/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवारिस्मारकमन्यमाला-प्रन्याङ्क:-48 श्रीश्रीधरचरित-महाकाव्यम् का SEED आचार्यश्रीमाणिक्यसुन्दरबरि संपादक निज्ञानविजयः PESHASE For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org =CIC श्रीवारित्र स्मारकग्रन्थमाला-ग्रन्थाङ्कः-40 श्री श्रीधरचरित - महाकाव्यम् सत्यार्थी भी सल कर्त्ता Acharya Shri Kailassagarsuri Gyanmandir Ayu आचार्यश्री माणिक्यसुन्दरसूरिः संपादकः मुनिज्ञानविजयः _X][X For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vikrama संवत् 2007 इषु संवत् 1951 प्रकाशक:-प्राप्तिस्थामम् श्री चंदुलाल लखुभाई परीक्ष नागजी भूधर पोळ, मांडवी पोळ, अहमदाबाद प्रतयः 500 Acharya Shri Kailassagarsuri Gyanmandir वीर संवत् 2478 चारित्रकमल संवत् 3 मूल्यम् रु. 4-8-0 मुद्रकः गोविन्दलाल मोहनलाल जानी श्री विना प्रिन्टरी रतनपोळ, अमदावाद For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविकम् । प्रन्थक-गुरुवंशा अश्चलगच्छपट्टावल्यां वर्णनमस्ति यद्-अञ्चलगच्छेशाचार्यमहेन्द्रप्रभसूरिणा स्वपट्टे त्रय आचार्या प्रतिष्ठापितास्ते इमे 1. प्रथमो मुनिशेखरसूरिः-यतः शेखरशाखा प्रादुर्भूता, अतःपरं. तत्परिचयः क्वापि न दरीदृश्यते । 2. द्वितीयो मेरुतुङ्गसूरिः-तस्य च वि. सं. 1403 वर्षे नाणाग्रामे जन्म, सं. 1418 वर्षे दीक्षा, सं. 1426 वर्षे सूरिपदं, सं. 1473 वर्षे जीर्णदुर्गे स्वाप्तिश्च । तेन बालबोधव्याकरण-भावकर्मप्रक्रिया शतकभाष्य-जैनीयमेघदूतकाव्य-नमुथुणस्तुतिटीका-सुश्राद्धकथा--उपदेशमालावृत्ति-पट्टावलीप्रमुखा ग्रन्था निर्मिताः, तत्पट्टे च जयकीर्तिसूरिर्जातः तन्महा. प्रभावकोपाध्यायभुवनतुङ्गसूरितः तुङ्गशाखा निर्गता । 3. तृतीयो जयशेखरसूरि:-महाकविः, यः शारदालब्धप्रसाद आसीत् । तेन दमयन्तीचम्पू- जैनकुमारसम्भवादिमहाकाव्यपञ्चकटीका- सटीकोपदेशचिन्तामणि-कल्पसूत्रसुखावबोधविवरण-प्रबोधचिन्तामणि-धम्मिलचरितन्यायमञ्जरीप्रमुखा निर्मिता ग्रन्था उपलभ्यन्ते । मेरुतुङ्गसूरिशिष्यमाणिक्यसुन्दरसूरिणा ह्येतत् श्रीधरचरितमहाकाव्यं संदृब्धम् । ग्रन्थकर्व-परिचय: माणिक्यसुन्दरसूरिणा स्वगच्छ-गुरु-वियागुरु-सत्तासमय-प्रन्थरचन!-- निर्देशः स्वयमेवकृतोऽस्ति, स चैवम्सेवन्तेऽमृतकान्तिकीर्तिकमलासौभाग्यभाग्यादयो, भूपाला इव यं गुणाः कलियुगवस्ताः शरण्यं नृपम् । स श्रीअचलगच्छवासरमणिः सूरीन्द्रचूडामणि- ... भूमीहारनिमश्चिरं विजयतां श्रीमेरुतुको गुरुः ॥ 11 ॥ For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तेषां गुरूणां वात्स्ल्य्भ्र्केस्रिक्न्द्र्ः। शिष्योऽस्मि भूरिभक्तः श्रीमरिमाणिक्यसुन्दरः ॥ 12 ॥ स्वोपज्ञव्याख्या-तेषां श्रीमेरुतुङ्गसूरीणां दीक्षागुरुत्वात् शिष्योऽस्मि । श्रीजयशेखरसूरीश्वरसुगुरुभ्यो नमोऽस्तु मम तेभ्यः । येषां पदप्रसादादहमपि गुम्फं करोम्येवम् ॥ 14 ॥ व्याख्या-येषां विद्यागुरूणाम् । (-इति श्रीधरचरितमहाकाव्ये प्रथमसर्गे) श्रोमेरुतुङ्गसुगुरुप्रणिधानतः श्री माणिक्यसुन्दर इमां शुकराजसत्काम् । नव्या कथां रचयति स्म सुविस्मयां श्रीशत्रुञ्जयाख्यगिरिगौरवगौरवर्णाम् ॥ 1 ॥ (-इति श्रीशुकराजकथायां प्रान्ते ) श्रीअञ्चलगच्छेशाः, श्रीमन्तो मेरुतुङ्गसूरीशाः । विजयन्तां यद्वाण्या, जिता सिता संयुता पयसा ॥ 4 ॥ गुरुप्रसादान्माणिक्यसुन्दरमरिरल्पधीः । पूजाधिकारे वक्ष्यामि, गुणवर्मकथामहम् ॥ 8 ॥ (-इति गुणवर्मचरित्रे, प्रारम्भे ) आसां कथा व्यरचयच्च गुरूपदेशात् । माणिक्यसुन्दरगुरुर्जगतां हिताय ॥ 2 ॥ चतुरशीत्यधिकेषु समाचतुर्दशसु तेषु गतेषु च विक्रमात् ॥ 3 ॥ श्रीवर्द्धमानजिनभवनभूषिते रचित एष सत्यपुरे । ग्रन्थः श्रीमदुपाध्यायधर्मनन्दनविशिष्टसानिध्यात् ॥ 4 ॥ माणिक्याश्चतुष्पर्वी, शुकराजकथा तथा । पृथ्वीचन्द्रचरित्रं च, ग्रन्था एतेऽस्य बान्धम् ॥ 5 ॥ (-इति गुणवर्मचरित्रे, प्रान्ते) For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " 3 एतत्पाठः स्पष्टं निश्चीयते यत्, माणिक्यसुन्दरसूरेः गच्छ आञ्चलिकः, गुरुमेरुतुङ्गसूरिः, विद्यागुरुर्जयशेखरसूरिः, शिष्याः उपाध्यायधर्मनन्दनप्रमुखाः । सत्तासमयो वैक्रमीयपञ्चदशशताब्धन्त्य चरणम् ग्रन्था माणिक्याङ्कापरनाम श्रीधर चरित-चतुष्प-शुकराजकथा- पृथ्वीचन्द्र चरित्र - गुणवर्मचरित्र-धर्मदत्तकथाअजापुत्रकथा - आवश्यकटीकाप्रमुखाः सन्ति, अयं सूरिः सर्वशास्त्रविशारद इति तत्तद्ग्रन्थसंदर्भेणैव स्पष्टं प्रतिभासते । Acharya Shri Kailassagarsuri Gyanmandir श्रीधरचरितमहाकाव्य कथा परिचयः । प्रस्तावना वर्णनात्मके प्रथम सर्ग - प्रथमं कविना मङ्गलाचरणरूपेण युगादिप्रभु - शान्तिनाथ - नेमिनाथ- पार्श्वनाथ - महावीरस्वामि- सर्वजिन-सरस्वती - गौतमस्वामि- सुधर्मस्वामिनां स्तुत्यात्मकानि पद्यानि निर्दिष्टानि । तत्रात्मपरिचयं प्रकटयतः कवेर्गुरुपरम्परा यामादौ श्रीसुधर्मस्वामिनश्चन्द्रकुले आर्यरक्षितसूरयस्तेषां par3e मेरुतुङ्गसूरयस्तेषां शिष्यः माणिक्यसूरिः, येन निबद्धोऽयं ग्रन्थ इति दर्शितम् । कविः स्वयं स्वविद्यागुरुं श्रीजयशेखरसूरिं प्रणमन् तस्योपकारं स्मारयति यत्, तस्यैव विद्यागुरोः प्रसादाद् ग्रन्थोऽयं रचितो मयेति । इत्यादि प्रकारेण कविङ्गलाचरणं कृत्वातिप्रसिद्धछन्दोलक्षणेन पाण्डित्यसाधनेन चानन्दसाधिका रचना क्रियते मयेति कथयति । दुग्धे शर्करासंयोग इव काव्यरचनायां छन्दोलक्षणप्रथनमिति प्रदर्शयन् कविः साहित्यप्रासादस्य पीठिकेव छन्दोलक्षणस्य गणव्यवस्थादि दर्शयति । वर्णवृत्त उक्तेत्यादिछन्दसां नामानि सूचयति । सर्गस्यान्तिमश्लोकेऽस्य काव्यस्य कथासूचनं कृतमस्ति । तचेत्थम् - प्रथम जन्मनि श्रीधरनाम्नो भूपतेः तृतीये च भवे विजयचन्द्रनामधेयस्य राज्ञः सरसं कथावर्णनमस्मिन् काव्ये गुम्फितम् ॥ द्वितीयसर्गे -- तत्कथां विस्तारयति । जम्बूद्वीपे भारतनाम्नि क्षेत्रेऽलकापुरीसदृशं मङ्गलपुरनामकं नगरमासीत् । तत्र सर्वगुणकलासंपन्नो जयचन्द्रनामा भूपती राज्यं करोति स्म । तस्यैका निर्मलशीलसंपन्ना कलावतीनाम्नी For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राज्ञी अभूत् । एकदा राजसभायां गगनतलादवतरतः कस्यचित् सिद्धपुरुषस्यागमनं भवति । / तृतीयसर्गे-प्रथमं कुशलवाती पृच्छन् सः सिद्धपुरुषः स्वपरिचयं ददाति । इलापुरेऽग्निमित्रनामा कश्चिद् वेदज्ञः ब्राह्मणोऽस्ति, तस्य रोहिणोति ख्याता पत्नी, तयोर्दुश्चरितो दुनयनामा पुत्रः कदाचिदटव्यां भ्रमन् कश्चित् श्रमणं दृष्टवान् । तस्योपदेशं शण्वन् सः द्वादशत्रतधारी बभूव । अस्मिन्नेव समये मुनि वन्दितुमागतौ विद्याधरौ सूचितवानयं मुनिः-'अयं तव धर्मबान्धवः' इति । ततः विद्याधरावपि तस्मै विद्यां दत्त्वा विद्याधरं कृतवन्तौ । स एषोऽहं विद्याधरः । यदा तव जिनमन्दिरान्निर्गतं धूम्र मया दृष्टं तदैवाहं तव दुष्कृतखण्डनार्थ जैनधर्मे च तव प्रीतिं विलोक्यागतः । प्रसन्नस्य सिद्धपुरुषस्य कदाचिदपि दर्शनं विफलं न भवति, अतो वरं वृणु । राज्ञोदितम्-मम सर्वमपि संपन्नं विद्यते, दुर्लभो जैनधर्मोऽपि मयाऽऽसादितः, अतो वरेणालम् । तदैव सिद्धपुरुषः प्रत्युत्तरयति-वेम्यहं तव सर्वमस्ति परमेक एव तव कुलदीपको नास्ति, अतो गृहाणेमां गुटिकाम् । अनयाऽद्भुतं सुतं लभितासे । भूपतिना तद्गुटिका पट्टराश्य दत्ता ॥ चतुर्थसर्गे-कतिचिन्मासान्तरे राज्ञी सर्वलक्षणसंपन्नं विजयचन्द्रं सुत. मजनि । लाल्यमानः क्रमश: वर्धितः सन् क्रीडा कर्तुमारब्धवान् । एकदा मित्रैः सह वनमगच्छत् सः । तत्र मुनिमेकमपश्यत् । मुनिस्तं द्वादशवतमुपदिष्टवान् । तदवसरे मुनिमपृच्छद् विजयचन्द्रः-किमस्ति फलमहिंसायाः ? मुनिना प्रोक्तम्मोक्षफलम् । तत्फलं मम कदा भवितेत्यपृच्छत् पुनः । ज्ञानी मुनिरुवाच-त्वं भाग्यवानसि, शणु ते भवकथाम्-चम्पापुयी परमदेवनामा भूपतिरस्ति, तस्य ललिता नाम्नी सुन्दरो वर्तते, तयोः पुत्ररूपेण, तत्पश्चाद् वाराणस्यामश्वसेननृपते मादेव्यां तव जन्म भविष्यति । तस्मिन् भवे पार्श्वनाथ इति नाम्ना तीर्थक्कररूपेण तव प्रसिद्धिर्भविष्यति । गृहवासं परित्यज्य, दीक्षितो भूत्वा, कमठं च प्रतिबोधयन् त्वं सर्वत्रावमासिकैवल्यमाप्स्यसि । विहरन् कदाचिच्चम्पायामा For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमिष्यसि । तत्रल्यो वसन्तराजनरेश्वरस्तव समीपे दीक्षा गृहिष्यति । तत्पश्चात् तव मोक्षो भविष्यति । इति मुनिवचनं संश्रुत्याहिंसायां दृढप्रतिज्ञोऽभूत् । ततः प्रभृति विजयचन्द्रः श्रीपार्श्वनाथप्रभोः प्रतिमा निर्माप्य तस्याः पूजाप्रकारमतनोत् । राजसभायामेकदा केनचित् पुरुषेणैकोऽश्व उपाहृतस्तस्मै । तं परीक्षितुमारूढः कुमारः । तस्य चतुःप्रकारां गतिमधिगन्तुं वल्गामकृषत् । परीत्येन शिक्षितस्यास्याश्वस्य यथा कृषति वल्गां तथैवायमचो द्रुततरवेगो भवति । तद्वेगेन कुमारः कस्यांश्चिदटव्यामागात् । खिन्नमानसोऽयं कुमारो यावद् वल्गां मुञ्चति तावदेवाश्वः स्थितः, तस्मादुत्तीर्य पर्याणं दूरीकृतवान् । अश्वस्तत्र प्राणमुक्तः । क्षुत्पिपासादितं तं कुमारं दशमे दिने कश्चिन्नरो दृष्ट्वाडभ्यधात्-भद्र ! पिब नीरमिति । कण्ठगतप्राणो वक्तुमसमर्थः स वारि निषीयापृच्छत्-कस्त्वम् ? पुरुषो जगौ-अतोऽदूरे एव हस्तिनापुरं नाम नगरम् । तत्र गजभ्रमो भूपतिर्वर्तते । तस्य विजयेत्याख्यया फ्राज्ञ्यी। मृगयाव्यसनी स राजाऽत्रैव वने वर्तते । तस्याहं भृत्यः । अतो मनपान्तिकमेहि । पर कुमारो नोत्तिष्ठति । गजभ्रमेण तद्विज्ञाय भृत्यैरानायि स्वान्तिकं कुमारः । वार्तालापं कुर्वाणयोस्तत्र कश्चिच्चर भागत्योचे नृपम्-गच्छन्त्यमी मृगाः। तान् हन्तं तौ निर्ग्तौ। परं कुमारेण ते सर्वेऽपि मृगा मुक्ताः । अतः कुपितो गजभ्रमो जगौ----किं त्वया कृतम् ! कुमारो बदति-एते निवरा मृगाः कथं वधमर्हन्ति ! अस्योत्तरेण रञ्जितो राजा ते प्राशंसत् तस्य च वृत्तमशृणोत् । तवृत्तेन गजभ्रमः कथयति-त्वं मम मित्रपुत्रोऽसि । ततः सर्वेऽपि हस्तिनापुरं गताः । मृगयानिवृत्तधीः राजा''.मानं ससुतं मनुते । तं च स्वाङ्गसेवायां प्रायुङ्क्त । एकदा निशीथिन्यां कस्याश्चित् स्त्रियाः करणक्रन्दनमशणोत् । केयं रोदिति-इति राजा कुमारं तद्वैतुमधिगन्तुं प्राहिणोत् । करवालकरः कुमारस्तत्र गत्वाऽग्निकुण्डसमीपे कन्यकाकबरी कृत्तवन्तं योगिनमपश्यत् । उवाच तम्ने चाण्डाल ! कस्त्वम् ? किमर्थमनार्यकार्यमिदं For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुरुषे ? योगी जगौ-यदर्थमिमा जुहोमि तत्कार्य मम त्वत्तोऽपि भविष्यति । कुमारेणोक्तम्-- मुञ्चेमां कन्याम् , निर्वतय तय कार्य ममाङ्गमांसेन । तत् कर्म विदधानयोस्तयोस्तत्र चेटकः प्रकटीभूतः वक्ति--तव कार्येणालम् , साइसात् तव तुष्टोऽस्मि, अतः समीहितं बरं वृणु । तेनोक्तम्-तब कार्यकृद्योगिनोऽस्य कार्य सफलीकुरु । चेटकः कथयति-एतत्तव प्रार्थनयाऽलम, परमहं गारुडं मन्त्रं तुभ्यं ददामि, यदा किश्चिदपि कार्य स्यात् स्मर्तव्योऽहं स्वया, अद्यप्रभृति तव दासोऽस्मीति जानीहि । तदन्तरं चेटक-कुमारी तां कन्यां नीत्या नृपान्तिकं ज्ग्म्तुः। कस्येय कन्या-इति पृच्छति राजनि निवेदयति चेटका-तव नगरनिवासिनः दत्तनाम्नः श्रेष्ठिन! कन्येयम् । वसन्तलक्ष्मीनिरूपणार्थ सखीभिः सह वनं गतेयं कन्या योगिना धृता । व्याघ्रमुखाद् हरणीमिवानेन वीरकुमारेण रक्षिता । राज्ञा दत्तश्रेष्ठी आकारित्ः। वृत्तान्ते निवेदिते दत्तश्रेष्टी उपसंजहारमम कन्यायाः रत्नवल्याः पाणिग्रहणमनेन कुमारेण सह भाव्यम् । राज्ञाऽनुमतस्तस्य लग्नोत्सवोऽपि विदधे । अपरेद्य : क्रीडार्थं स कुमारः रत्नवल्या सह वनं गतः । तत्रावसरे नगरात् कयोश्चिन्नरनार्यो: करुणाक्रन्दनं तेन श्रुतम् । तवृत्तं ज्ञातुं सेवकं सः प्राहिणोत् । ततः सेवक आगत्य निवेदयति-नय. सारमन्त्रिणः दुहितुः कनकमालायाः सर्पदंशान्मृत्युरजनि, तेनेदं क्रन्दनं श्रूयते । कुमारस्तत्र वेगेनागत्य गारुडमन्त्रेण तस्याश्चेतनं पुनः प्रकीकृतम् । तेन मन्त्री प्रमुदितः कन्यामादाय गृहमगात् । कुमारोऽपि क्रोडां कृत्वा वनाद् निवतितः । अन्येयुः नयसारः राजसभामागल्य जगी--अनेन कुमारण मम दुहिता पुनरजीव्यत, तेन साऽस्य शरणं भजतु । ततः शृङ्गारेण सन्जीकृतोऽसो कुमारो हस्तिनमारुह्य विवोढुं नयसारमन्त्रिणः प्रासादमण्डपमगात् । महता महेन च तत्र लग्नोत्सवः निर्वर्तितः । / तत्पश्चाद गजभ्रमनृपोऽपि न्यवेदयत् कुमारम्-तब सेवयालम् , प्रीणितोऽस्मि, अतः सुखेन वासरान nirgamaya । For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमसमें-~गजभ्रमराजा कुमाराय सध्यलक्ष्मी दस्खा भार्यरक्षिवाचायसमीपं दीक्षामगृङ्गात् । कुमारोऽपि प्रजा सुवेनापालयत् । एकदा वाराणस्या भूपते रुक्माङ्गदस्य कोऽपि दूतः सभामेत्यावोचद् विजयचन्दम् - राजन् ! मम स्वामिनो रुक्माङ्गदस्याज्ञामङ्गीकुरु, अन्यथा युद्धाय सजीभव । रणशूरोऽपौ विजय चन्द्रस्तमाजुहाव । तस्य वोरवचनं श्रुत्वा दूतो निवर्तितः । अत्रान्तरे नगरे कश्चिद् लुण्टाकः केषाञ्चिन्नागरिकानां धनमाहरत् परं न केनाप्यारक्षकेन महता प्रयत्नेनापि धृतः । अतो विजयचन्द्रः चेटकं ममार । चेट आगःय तं चौरं गृहोवा नृपान्तिकमनैषोत् । अवस्वापिनीविद्यावानसौ चौरस्तत्रागत्य नृपसपोपं सर्वं हृतं धनमदर्शयत् । पश्चादसौ चौरो संसाराद् विरण्य दोक्षां गृहोत्वाऽऽत्मकल्याणमंकृत । वाराणसीनृपचरा इमां कथां परिज्ञाय रुक्माङ्गदं न्यवेदयन् । तेन विजयचन्द्रस्य शक्या भीतोऽयौ रुक्माङ्गदो राजा तस्य मैत्रों कर्तुं सोपद आजगाम । अन्येऽपि राजानो वाराणसोभूममनुसृता विजय चन्द्रस्य शरणं प्राप्ताः। ___ एकदा कश्चित् पुरुषः विजयचन्द्रसभामेत्य नृपपदोपान्ते लेखमेकं मुक्त्वाऽनमत् । तस्मिन् पितुर्ना । दृष्ट्या लेखमवाचयत् -"मङ्गलपुरात् जय. चन्दनरेश्वरो हस्तिनापुर्या विजय नन्दं पुत्रं मन्नेहं सालिङ्गनं चादिशति-आनन्दं वर्ततेऽत्र, तत्राप्याशास्ये, कार्य विज्ञप्यम् । पुत्र ! तव प्रेम्णा राज्यलक्ष्मी तव दासोवासोत् परं तव वियोगाद् न सा गृहे तिष्ठति वने वा गन्तुं समर्था । तव वियोगदान दग्धा तव माता सदाक्रन्दति नाथापि शान्तिमाप्नोति ॥ " एतल्लेखं दृष्ट्वा स पित्रोः समोपं गन्तुमुसुकोऽभवत् । अविच्छिन्नप्रयाणेन स कियदिनान्तरे मङ्गलपुरं प्राप्तः । कैश्चित् पुरुषैः जयचन्द्रनृपो वर्धापितः । तस्यागमनवार्तया पितरो हर्षपुलकितौ संजातौ । तयोरानन्दपारावारश्चन्द्रदर्श नमिवोल्लसत् । महता महेन तस्यागमनोत्सवं व्यधापयत् । वधूभ्यां सहाग For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir to'sau विजयचन्द्रः पित्रोश्चरणाननंसीत् । पितृभ्यां ते आशीर्वादः स्नापिताः । कविरुत्प्रेक्षते यत् तेषां मिलनान्दस्य वर्णनं वचनातीतम् । षष्ठसर्ग-जयचन्द्रेण राजसभाऽऽकारिता । सर्व सभासदः सोपदा. स्तत्रागमन् । अस्मिन्नेव समये रत्नपुरस्य रत्नाङ्गदभूपस्य मन्त्री राजसभामेव्य स्वस्वामिनो वृत्तमचीकथत् । स्वागमनोद्देशं प्रकटयनवादीद् दूतः-मम राज्ञः मदनानाम्नी पट्टराज्ञी वर्तते । तस्याः सुलोचनानाम्नो पुत्री विद्यते । सा सर्व. कलाप्रवीणा, तस्याः सौन्दर्य देवसुन्दर्या अधिकम् , साहित्यशास्त्रे च पण्डिता वर्तते । एतत्पुत्र्याः वरचिन्ताऽस्ति । कुत्रचिद् रूपं वर्तते परं न कौलिन्यम्, द्वयोः सत्योः न नैपुण्यं दरी. दृश्यते । अतो एतदयोग्यं वरं दुर्जेयं ज्ञात्वा तस्याः स्वयंवरोत्सवं कर्तुमचिन्तयत् स राजा। अतो दूरस्थदेशानामपि राज्ञामामन्त्रणार्थ मामप्रैषीत् । अतोऽत्राज्गामाह्म्। जयचन्द्रोऽवदत्-वृद्धोऽहम् , एतादृग महोत्सवे औत्सुक्यमपि न वर्तते, परं मम पुत्रं प्रेषयिष्यामि । पितुराज्ञया पुत्रो रत्नपुरं गन्तुं सज्जीभूत: / मार्गे गच्छन् विविधवन. प्रदेशानां सौन्दर्य दृष्ट्वा पुलकिता सञ्जातः । अत्रावसरे कविरष्टापदस्य वर्णन सातिशयकवित्वपूर्णमुद्दति । ऋषभदेवस्य श्लेषमयों स्तुति करोति विजय. चन्द्रः । तस्य स्तुत्या इन्द्रस्तत्रागत्य तं प्राशंसीत् । तस्मै अक्षय्यतृणीरं शरीरशङ्गारं च दत्त्वाऽदृष्टोऽभवदिन्द्रः । कियदिनावसरे तान् विविधप्रदेशानुल्लचच रत्नपुरमधिजगाम vijycndrH। रत्नाङ्गदभूपस्तं स्वागत्य सम्मानितः । अत्र रत्नपुर्य्या धवलगृह-उच्चैःशिखरजिनमन्दिरप्रासाद-सरोवरादिवर्णन कविना कृतमस्ति । तान् प्रेक्ष्य विजयचन्द्रो हर्षप्रफुल्लः सत्रातः । For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वयंवरणार्थ कलासौन्दर्येण सजित विशालमण्डपमपि स दृष्टवान् । तत्रा. सीनेषु सर्वेष्वपि नृपेषु विजयचन्द्र इन्द्रदत्तशृङ्गारेणातीवदेदीप्यमानो दृश्यते । सप्तमसर्गे-स्वयंवरमण्डपे मगधस्य राजा पुरन्दरः, विदर्भस्य महेन्द्रः, कोशलस्यानन्तः, काशीराजः, रैवतस्य पद्मः, कलिङ्गराजः, मालवराजः, गज. पुरस्य मदनः, कम्बोजस्य कीर्तिपालः, मिथिलायाः कमलचन्द्रः, मलयस्य कृपः, काश्मीरस्य प्रतापः, हस्तिनापुर्या इत्यादिनृपास्तत्रागताः । तेषां सर्वेषामपि प्रशसां सखीमुखात् संश्रुत्य सा सुलोचना विजयचन्द्रस्य कण्ठे वरनजमारोप्य वलिता । / अष्टमसर्ग-अत्रान्तरे विजयचन्द्रस्योपरि सर्वे राजानः कोपान्विताः 'सजाताः । काश्मीरस्य प्रतापभूपस्तत्राग्रणीभूतः, तेन सह योदधुमारभत । परं दवीसाहाय्येन विजयचन्द्रः युद्धे विजितः । सर्वानपि राज्ञः सम्मान्य रत्नाजदः निर्वर्तितवान् । विजयचन्द्रोऽपि सुलोचनया सह गृहं गन्तुं सज्जीबभूव । मार्गे कुत्रचिद्वने विजयचन्द्रः सैन्यं न्यवेशयत् । मध्याहने पूजावसरे कश्चिञ्चारणस्तत्रागल्य जिनेश्वरस्य स्तुतिं कृतवान् । कस्त्वमिति विजयचन्द्रेण पृष्टे तस्य सप्तावतारस्य तेन सह सम्बन्धो न्यगादि । ततः प्रस्थानावसरे कालनामा कश्चिद् दैत्य आगत्य तत्र सुलोचनां जहार । तद्वियोगदुःखं क्षणमप्यसहमानो विजयचन्द्रः सत्वरं चेटकं स्स्मार्। चेटकस्तत्रागत्य सुलोचनायाः शुद्धि न्यवेदयत्-चमरचञ्चायां पुर्ण वनदादनामा खेचरस्तव सुलोचनां जहे । स खेचरो ममाप्यजय्यः, परं कियत्कालान्तरं तव सत्त्वेनैव स जेष्यते त्वया । ततः सत्त्वशाली सः सैनिकानादिश्य प्रियामाहर्तुमुत्तरां प्रति प्राचालीत् । तत्रैकस्मिन् वनान्तरे काश्चिन्नागकन्या हल्लीसकादिक्रीडां कृतवती: स दृष्टवान् । तासु मुख्या पुरोभूय विजयचन्द्रं प्रेक्यावादीत्-अहं तव माता For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विजया, मृता सती भत्र धरणेन्द्रस्य वल्लभारूपेण जज्ञे । ततः सा धरणेन्द्रपार्धे नागलोकं तमनैषीत् । धरणेन्द्रस्तं स्वाङ्के निवेश्यावदत्-तव प्रियां तूर्णमानेष्यामि । विजयाऽपि विजयचन्द्राय रूपव्यत्ययहेतवे एकां गुटिकामदात् । तया स शुकरूपं विधाय भ्रमितुमारब्धवान् । तत्रैकस्मिन् स्थाने केनचिद् दैत्येनाहृतां काश्मीरस्य प्रतापभूपस्य कन्यां प्नाम्दाक्स्सीत्। तयोर्वातालापे सजाते शुकरूपो विजयचन्द्रोऽज्ञासोद् यद्-कन्येयं विजयचन्द्राय दित्सिता । ततः शुकरूपं परित्यज्य विजयचन्द्रः प्रकटीभूतः । विवाहाथ तया प्रियलोचनया पाया प्रार्थित्ः। विजयचन्द्रणोक्ता सा-यावत् सुलोचना नैति तावनौचितिमश्चत्यावयोविवाहः । तस्मादत्रैव तिष्ट यावत् सुलोचनाऽऽगछति । तत्पश्चाद् दैवीकृपया श्रवणकुण्डलं सोऽधिजगे । तत्पश्चात् काचित् खेचरी सुलोचनारूपं विधाय तं परीक्षते । दृढवतिनं तं ज्ञात्वा सा खेचरी कथयति-वज्रदाढेन मे पत्या त्वप्रिया निष्कुटान्तरे मुक्ताऽस्ति । अनेकविधोपायैरपि तस्याः शीलभङ्गं कर्तुं स नाशकत् । तत्र वने कश्चिद् भूतो विजयचन्द्रं वक्ति-विजयपुरं नातिदूरे वर्तते । तत्र चन्द्रबलो नृपतिः नुमेधं कुरुते । विजयचन्द्रस्य कीर्तिः हिंसानिषेधकरूपेण मयाऽपि श्रुता । तद्वचनं श्रुत्वा नरमेघयज्ञं ध्वसितुमुत्सुकोऽभवद् विजयचन्द्रः । चेटकादेशेन कर्कोटसाहाय्यात् तद्यज्ञानरा मुक्तास्तेन । ततो यज्ञदेवं महाकालाभिधं कन्यादं युद्धे जित्वा विजयलक्ष्मी prapede vijycndrH| tatastasminneva vane kecidapsarasau striyo हरिणी-हारिणीनाम्न्यो नभोदेशादागच्छन्त्यौ दृष्टवान् । ते स्त्रियौ तमचकथताम्-यत् त्वत्परीक्षणार्थमेव होयं यज्ञमायाऽस्मद्रचनासीत् । अतः परं भुवस्तले यज्ञा न भविष्यन्ति परं भवितव्यनियोगत एव कालेन भविष्यन्ति । कस्तावत् पापो यज्ञं करिष्यति, इति पृष्टे For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir te जगदतुः यज्ञस्येतिवृत्तं याज्ञवल्क्यसुलसयोराख्यानकम् , तयोस्सुतस्य नव्य. वेदरचनाकथानकम् , तद्वेदानुसारिणां गवाश्वनमातृपितृमेधकानां यज्ञानां नृपाने फलकथनम् , तेन कश्चिन्नपस्य यज्ञारम्भादि वाती विजयचन्द्रस्य पुर आचख्यतुः । पश्चात् ते देव्यौ तस्यैकमासान्तरं कान्तालाभो भविष्यतीत्यावेद्य तस्य चाहिंसापालकत्वेन प्रशंसां कृत्वा दिवं जग्मतुः । ___ ततो विजयच द्रः स्थगीभृता सहाचलदुत्तरां प्रति । पञ्चमे दिने कापि पर्वतं प्राप्य क्षुद्रपत्तनस्थितं रत्नमन्दिरं दृष्टवान् । तत्र द्वौ सुन्दरौ नरावागत्य तस्मै प्राणमताम् विजयं च स्वसौधं निन्यतुः । तत्र तस्य बहुप्रकारां प्रतिपत्तिं वितेनाते । तद् दृष्ट्वा विजय! प्रोचे-कथमेवं भक्तिर्विधीयते । तयोरेकस्तत्कारणकथां वक्तुमारेभे । तत्कथायाः संक्षेप एतदस्ति-स नरो विद्याधरः, अपत्येच्छया परदारामपहृत्य यदा शक्रावतारतीर्थसमीपं आगतस्तदा तीर्थयात्रां कुर्वाणो धरणेन्द्रोऽपि तत्र आगतः । तेनापहृतायाः स्त्रियाः रुदनं श्रुतम् । अतो धरणेन्द्रेण विद्याधरः शप्तः, तस्यापत्याप्तिविद्यानाशोऽभवत् । तत्परिहारार्थ विज्ञप्तः स्ः। ततो घरणेन्द्रेणोचे-शापोऽन्यथा न स्यात् परं विजयाभिधानो मम प्रतिपन्नसुतोऽस्ति, तस्मादेव तव सप्तमे संताने सर्वा विद्यार स्फुरिष्यन्ति । अतो तव प्रतिपत्तिं कुर्वे । अधुना साधयेताः पुस्तकसंस्थिता विधा:, अस्माकं च यथोचितमाकलय्य प्रसादय । __इति वार्तामाकर्ण्य विजयचन्द्रो दध्यो-विधासंसाधनार्थमेव हि धरणेन्द्रेण मम प्रियालाभो विलम्बितः स्यादिति मन्ये । ततः स अष्टोत्तरशतं विद्याः साधयितुमारेभे । यथाविधि स्मरतस्तस्य समीपे सर्वा विद्याः समुपतस्थिरे । तस्य सत्त्वपरीक्षार्थमष्टोत्तरशतमश्वानां ता याचिरे । जीवहिंसयैव यदि स्यात् साधना, तदालं त्या। ततो विद्या ऊचिरे ----अन्यथा स्वतनुखण्डानि पावके हुत्वा साधना फलिष्यति । अतः स्वकलेवरस्य द्वात्रिंशत्खण्डानि ज्वलितानले स जुहाव । बाढं खल्वयं naro For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 39 4 Acharya Shri Kailassagarsuri Gyanmandir महासत्त्वशाली - इत्युक्त्वा तस्यानने सर्वा विद्या विविशुः । विद्यावान् विजय चन्द्रो वैरिणं प्रति चचाल । चमरचञ्चापुर्वी गत्वा मायाविनं वज्रदाढं जगावयम् - यदि जीवितेच्छा प्रत्यर्पय मे प्रियाम् । वज्रदाढस्य लघुभ्रातारं व्यजिज्ञपत् परं नान्वमन्यत सः । ततो वज्रबाहुः ससैन्यो विजयचन्द्रम् शिश्रिये । वज्रबाहुस्तेन सह योद्धुं समरप्रकारमदर्शयत् । बालर्षितीर्थदेवान् नत्वा यदि युद्धप्रस्तावः स्यात् तदेन्द्रेणाप्यजय्यो भवान् भविष्यति इत्यतो वज्रबाहुस्तं प्रथम बालवितीर्थं निनाय । तत्र देवान् नमस्कृत्य वज्रदाढमाजुहाव समरभूमिम् । ततो द्वयोः सैन्ययोः रणः प्रवृत्ते । कविनाऽत्र विस्तृतमद्भुतं च युद्धवर्णनं कृतमस्ति । तत्र समरभूमौ रत्नचूडाख्यखेचरेश्वरस्य वल्लभा रत्नमालिनी आगत्य स्वपूर्वभववृत्तं वज्रघरतीर्थकृतः श्रुत्वा कथितुमारभे । अस्मिन् द्वीपे कृपनाम्नो नृपस्य गान्धारीसंभूतौ चन्द्र- श्रीधरनामानौ द्वौ तनयावास्ताम् । श्रीधरस्य गौरीनाम्नी रूपवती प्रियाऽऽसीत् । चन्द्रस्तावदेकदा तां दृष्ट्वा काममोहितो बभूव । चतुरश्चन्द्रः कनिष्टं श्रीधरं युद्ध - निमित्तं विज्ञप्य रणाय प्राहिणोत् । श्रीधरगमनान्तरं गौर्या सह रन्तुमयं शठात्मा चन्द्रश्चेव्या सह तां न्यवेदयत् । परं सा नान्वमन्यत तस्य विज्ञप्तिम् । अतो गौरी दध्यौ यदयं बलात्कारं करिष्यति, अतः शीलरत्नं रक्षितुं सा एकाकिन्येव निशायां पत्युरन्वगच्छत् । मार्गे श्रान्ता सा कुत्रचिद् यक्षमन्दिरे विशश्राम । तत्रापि तस्याः लावण्येन मोहितो यक्षस्तां परिरन्धुकामः संजातः, परं तस्या उपदेशेन स विरक्तोऽभवत्, तस्याश्च किङ्करत्वं भेजे । तस्य यक्षस्य साहाय्येन सा पक्षिणीरूपं कृत्वा पत्युः समीपं समरशिबीरं प्राप्ता । पक्षिणीरूपत्वे श्रीधरेण सह वार्तालापं वितेने सा तं परीक्ष्य स्वरूपभजत् । पश्चात् श्रीधरो गौर्या सहितः स्वपुरं nyavartata । For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकदा चन्द्रो गौरी च तत्रागतमभिनन्दमुनि नन्तुं जग्मतुः । तावुप. दिश्यानन्तर तयोः भवकथामश्रावयन्मुनिः । सैव गौरी सप्तभवान् भ्रान्धात्र सुलोचनारूपेग जज्ञे । गान्धार्याश्च यौ पुत्रौ चन्द्र श्रोधरनामानौ अस्मिन् भवे विजय-वज्रदाढनामानौ संजातौ । पूर्वस्नेहवशादेव वज्रदाढः सुलोचनां jar3e । एतदर्थ तौ सांप्रत युद्धं कुरुत इति श्रुत्वाऽहं गान्धारी युवयोः समीपमुपस्थिताऽस्मि । इति वाती मातुः श्रुत्वा सल जो वज्रदाढो विरक्तोऽभवत् । वज्रदाढः तत्रैव सर्वविरतिमादृत्य कायोत्सर्गेग आत्मसमर्पणं व्यधात् । विजयोऽपि तं क्षमयामास । पश्चाद् वज्रदाढपुत्रान् पितू राज्येऽभिषिच्य मलिनाङ्गीमपि शोल. रत्नेनाधिक शोभितां सुलोचनां नीवा, बनान्तरे प्रतापकन्यां पद्मां विवाह्य स्वपुरं मङ्गलपुरमागमद् विजयचन्द्रः । द्वाभ्यां पत्नीभ्यां सहितो विजयः पितरौ प्राणसीत् । पिताऽपि पुत्रं गाढमालिङ्गय तस्मै प्राज्यं राज्यमदात् । / नवमसर्गे-अथ विजयचन्द्रः पैतृकं पदमासाद्याधिकं विरेजे । प्रजाश्च सुखेनापालयत् , सुलोचनां पट्टराज्ञीपदेऽस्थापयत् । तया सह रममाणोऽयं बहून् वासरान् निर्जगाम । एकदा निशीथिन्यां तया सह रतिसुख प्राप्नुवन् रतिश्रान्तो निशायामशृणोत्-'पतिष्यामि, पतिष्यामि' इति । प्रभाते संभ्रातोऽयं नृपो मन्त्रीनाहूयापृच्छदस्यार्थम् । सर्वेऽपि मन्त्रिणः स्वबुद्धचनुसृतमर्थं व्यजिज्ञपन् परं न तस्य मनः समादधत् । एकस्तत्र धोरचन्द्रनामको मन्त्री गम्भीरगिराऽचीकथत्यद्भाव्यं तदन्यथा न भवति, तथापि धर्मेण श्रेयो भवत्येव, अतः धर्म्यकार्य भवान् वितनुयात् । नृपस्तत्कार्याणि वैविध्येन कर्तुमारेभे । एकदाऽम्बरादापतन्तं तेजापिण्डं सोऽपश्यत् । तस्मात् पिण्डात् निस्सरन्तौ काञ्चित् काश्चनगौरथुतिं दधानां स्त्रियं वीक्ष्य नपो विसिष्मिये । तस्या अंसयोः hasayura ma For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 1 निमासीत् नूपुरं दाना साक्षात् अगं नृपस पं नरीनति स्म । जलभृङ्गारेण गण्डूषं वितीर्य तस्मात् मौक्तिकोभूतान् जलसीकरान् प्रस्फुर्य हंसयुग्ममुत्तार्य cugayati sma । Acharya Shri Kailassagarsuri Gyanmandir 1 ' kA kham ' iti पृष्टे राज्ञि यदा तां धर्तुमना नृपोऽभवत् तदैव सा तस्य पश्यत एव तिरोदधे । पुनरपि सा द्वितीयदिने आगमत्, तमेव प्रकार - मतनोत् । तृतीयदिने यावत् सा प्रत्यक्षोवभूव तदा नृपः कोमलगिरा to proce -त्वं किमिति खेलसि ? त्वां विवोढुकामोऽहमिति स्वपरिचयं देहि । * प्रत्युत्तरति सा - सिद्धिपुरीशितुरहं सुता विज्ञकन्यका देवानामपि मान्या त्वया विज्ञेया । मम न कदापि रुक्, न भयः, न मृत्युः, न जरा अहं तु निरययौवना पाञ्चालीति विश्वेऽपि विश्रुता । यदि त्वं मां विवोदुमिच्छसि तदा ममेयं प्रतिज्ञा वर्तते यः पुरोधाः वृत्तचतुः शैलः मद्वृत्तज्ञः ब्रह्मविद् द्विजः स्यात् तत्पुरोधसैवाहं वरं वृण्वे, एताक्पुरोधसमानय यदि ते विवाहेच्छा । उत्तरं दत्त्वा सान्तहिंता । www.c एतादृक्पुरोधसं शोधयितुकामो नृपः सर्वत्रापृच्छत् परं न तस्य शुद्धिं लेभे सः । पचात् कस्यचिन्महात्मनः संयोगात्, तं सिद्धिपुरीशितुः कन्याया वृत्तभवृच्छन्नृपः । महात्मा किञ्चिद् विहस्य जगौ - स्त्रियामास तं त्वामुपदेष्टुमेव साऽगच्छत्, ' सा कन्या नान्यत् संयमश्रियं विना ' इति तन्निगमनं वा तस्य शान्तिर्जाता । तन्निगमनस्य संक्षेपस्त्वेवम् 61 दुर्लभं जगति जन्म मानुषं, तत्र जैनवचनं सुदुर्लभम् । कश्विदेव लभते च भाग्यवान्, सिद्धिनायकसुताङ्गसङ्गमम् ॥ ' 19 तदा sa virakto'bhavat // For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .org Acharya Shri Kailassagarsuri Gyanmandir एतत्कथानिबद्ध काव्येऽस्मिन् महाकाव्यस्य लक्षणानि कविनाऽसूत्र्यत । सर्वेषां शृङ्गार-हास्याद् भुतशान्तादीनां व्यावर्णनं कविनातिकौशलेन प्रासा. दिकभाषया च कृतमस्ति । कवेरस्य कल्पनागतिं च विचिन्त्यैकमत्येन विदुषां स्वीकृतं स्यादेव यदयं महाकविः कालिदासादिमहाकविकोटावनूनप्रतिभो विराजते । प्रान्ते-मुद्रणपाठसंशुद्धिः वि. सं. 2000 वर्षे वयं राजधन्य( राधन )पुरं गताः । तत्र मया सागरगच्छोपाश्रयस्थो ग्रन्थभाण्डागारो दृष्टः । तत्रास्य काव्यस्य प्रतिर्मया समुपलब्धा । तत्रैव मुद्रणयोग्यमिदं काव्यं निश्चित्यादर्शपाठो मया लिखितः । अन्यादर्श: साकं मूलग्रन्थं संशुद्धयाय प्रकटीकृतः । अस्मिन् प्रकाशने आदर्शत्रयं मां समुपालभत । (1) ऋ संज्ञया राधनपुरस्थसागरगच्छोपाश्रयभाण्डागारस्यादर्शः । (2) आ संज्ञया पत्तनस्थहेमचन्द्रार्यज्ञानमन्दिरस्यादर्शः । 36 पत्राणि । (3) B ,, , , , 95 पत्राणि । B आदर्शे एतत्काव्येन साकमनेनैव कविना विरचितं गुणवर्मचरितमपि विद्यते, तस्य पुष्पिकायामिदं लिखितमस्ति " संवत् 1487 वर्षे पोष सुवि 7 बुधे भीमणहिल्लपसने सा. नागर सु. सा. आकाभावकेण भार्याजीविणिभ्रातृलिंबापत्रराजाप्रमुखपरिवारसहितेन सप्तदशमेदपूजा कथा लेखयित्वा श्रीमश्चलगच्छे श्रीमेन्तुङ्गसूरीन्द्रपट्टपयोनिधिचन्द्रधीगच्छेशश्रीजयकीर्तिसूरीश्वरगुरूणां प्रदत्ता वाव्यमानाश्चिरं नन्दतु । याशं पुस्तके दृष्टा, ताशं लिखितं म्या। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ भीः । महं कालिखितम् ॥ श्री । / " For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 18 vi. सं. 2007 अक्षयतृतीया - बुधवासरे स्थलम् श्रीयशोविजय जैनगुरुकुलम् पालीताणा (सौराष्ट्र : ) पाठशुद्धौ मुद्रणशुद्धौ च व्याकरणतीर्थापाधिधारिणा प्रेमचन्द्रात्मज अम्बालालपण्डितेन मम संपादनकार्ये सहयोगो दत्तः, अतः स धन्यवादाहः । Acharya Shri Kailassagarsuri Gyanmandir श्रीधरचरितप्रकाशनप्रसङ्गे मम तीवहर्षो भवति यद्, इदं चरितं भारतीयसंस्कृतिकार्ये प्रौढं सहयोग प्रदास्यतीत्याशां बिभ्राणोऽहमत्र विश्मामि ॥ श्रीयशोविजय जैनगुरुकुल - संस्थापक पूज्य गुरुदेव श्रीचारित्रविजयचरणचञ्चरीको मुनिः ज्ञानविजयः ( त्रिपुटो ) For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अञ्चलगच्छीयश्रीमाणिक्यसुन्दरमरि विरचितं छन्दोलक्षणयुतं स्वोपक्ष दुर्गपदव्याख्यासमलङ्कतं च श्रीश्रीधरचरितमहाकाव्यम् । प्रथमः srgH। श्रीमान् पार्श्वप्रभुर्जीयात् , जगत्प्रद्योतनो नवः । यस्य स्मरणतोऽप्याशु, प्रणश्यन्ति तमोबजाः ॥ 1 ॥ श्रीविजयचन्द्रभूपतिचरित्रपोयूषसारकासारः । माणिक्याङ्कग्रन्थः, स जयति जगति प्रमोदकरः ॥ 2 ॥ तस्य स्वोपज्ञस्य, प्रीतिकृते कृतिजनस्य वक्ष्यामि । दुर्गपदव्याख्यानं, श्रीमान् माणिक्यसुन्दरः सूरिः ॥ 3 ॥ तथाहि यस्मिन्नाभिनरेन्द्रनिर्मलकुलप्रद्योतनोद्योतित. त्रैलोक्ये शुभति प्रभातसमयो जातस्तृतीयारकः । आरोग्यं खलु भास्करादिति वचस्तथ्यं यतो जायते, सोऽयं वाञ्छितसिद्धये भवतु वा स्वामी युगादिप्रभुः ॥ 1 ॥ [शार्दूल0) 1 क्ये सहसा प्रदेग् आ । अत्र स्वोपज्ञव्याख्यायां 'शुभति' पदस्य व्याख्यादर्शनात् 'शुभति' इत्यस्य 'सहसा' इति आ आदर्शाधिकृतपाठभेदस्तु काल्पनिकः प्रतिभाति । For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2] श्रीश्रीधर च्रित्म्हाकाव्य्म्। [प्रथमः du0 vyA0-यस्मिन्नाभि इत्यादि-आद्यवृत्ते शुभति इत्यत्र 'शुभ शुम्भत् शोभार्थे ' इति धातुः, शतरि सप्तम्येकवचने च ज्ञेयम् । 'आरोग्यं खलु भास्करात्' इति लोकयाख्या वर्तते परं सा न सत्या, यतः स्वयं पङ्गुलुतः पङगुः, पङ्गुः सारथिरेव च । आदित्यो देहदाता चेद् , यशः पुण्यैरवाप्यते ॥ अतो भगवानेव सूर्यः स्वयं निरामयत्वाद् भक्तानामपि निरामयत्वं करोतीत्युक्तम् । / 1 ॥ राजश्रीविश्व पेनान्वयसरसिरहे राजहंसावतारः, सम्मोहध्वान्तवारे रविरुचिरचिरामातरुल्लासकारः । षट्खण्डक्षोणिनाथप्रणतपदयुगः पञ्चमश्चक्रधारः, श्रीशान्तिः षोडशोऽर्हन् जयति शिवरमासारगृङ्गारहारः ॥ 2 ॥ du0 vyA0-द्वितीयं वृत्तं सुगमम् ॥ 2 ॥ यस्मै सद्दानलीलाविजितसुरमणिस्वर्गिधेनुद्रुमाय, ___ स्वं यानं वारणेन्द्रो दिशेतु नवधनो नीलकान्ति च दण्डे । तयुक्तं लक्ष्मलक्ष्यः स्वयमभजत यं दक्षिणावतशङ्ख, स श्रीमान् नेमिनाथः प्रथयतु भविनां वाञ्छितार्थस्य सिद्धिम् । / du0 vyA0-तृतीये वारणेन्द्रो गजेन्द्रो यस्मै स्वं यानं रथादिकं पक्षे गतिम् , दण्डे दण्डपदे, अदिशद् ददौ, गजपक्षे दानं मदजलम् ॥ 3 ॥ नानापल्लबकलितो, यस्य न साम्यं सुरद्रुमोऽप्येति । विपदुच्छेदविभुवः, पार्श्वजिनः सर्वसंपदे सोऽस्तु ॥ 4 ॥ du0 vyA0-नानाप्रकारैः पल्लवैः, पक्षे आपल्लवैः कष्टलेशैः आपल्ल [:] ॥ 4 ॥ 1 देग्शत nadegBI 2 लक्षः स्वदेगा । For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . सर्गः] स्वोप्ज्ञ्य्दुर्ग्प्द्व्याख्याल्न्ग्कृत्म्। [3 मन्दाकिनीपूर इवाशु यस्य, शिशोरपि प्रोज्ज्वलवागविलासः । सुरेन्द्रसन्देहतरून् विभेद, स मे धियं यच्छतु वीर्धीर्ः॥5॥ यत्केवलज्ञानमृगाङ्कमध्ये, जगन्मृगस्यापि तुलां न याति । अनन्ततादृगगुणकोशकल्पा, यच्छन्तु ते सर्वजिनाः सुखानि 6 / / पद्मपुस्तकधरा सरस्वतीत्येव या जगति गीयते परैः । या ददाति जनतासु भारती, सा चिरं जयतु जनभारती ॥ 7 ॥ du0 vyA0-जैनभारती जैन्वागी। जनतासु जनसमूहेषु । प्रभा रतिः समाधिः, ते द्वे ददाति ॥ 7 ॥ कुलिशाकितहस्तोऽपि, क्षमाभृत् प्क्स्स्र्क्स्स्क्ः। साश्चर्यमिन्द्रभूत्याख्या, विधाणो गोतमः श्रिये ॥ 8 ॥ दु" vyA0-इन्द्रवद्भूतिः ऋद्धिर्य; स इन्द्रभूतिः । कुलिशं वज्र तेनाङ्कितो हस्तो भवति स क्षमामृतां पर्वतानां पक्षरक्षकः कथं स्यात् ? पक्षे कुलिशं वज्र चिह्नम् । क्षमाभृतः साधवः तापक्षरक्षकः । / 8 / / श्रीमद्वीरविभोवभुर्गणधरास्तीर्थे सुधर्मादय स्तेषामन्वयवाधिवद्धनविधौ च्न्द्रोऽभ्व्न्य्च्न्द्र्माः। चन्द्रस्यापि कुले दिवाकर इव प्रक्षिप्तदोषोत्करः, स श्रीमान् गुरुरायरक्षित इति ख्यातः क्रियाशालिषु ॥ 9 ॥ du0 vyA0-चन्द्रश्च चन्द्रनामा आचार्यः । प्रक्षिप्ता निराकृता दोषोकरा दोषसमूहा येन, पक्षे प्रक्षिप्ता दोषा रात्रि :, एवंविधाः ऊत् ऊर्ध्वाः कराः किरणा यस्य ॥ 9 ॥ तत्पट्टानुक्रमे वादिकरिघट्टनकेसरी । श्रीमेस्तुङ्गसूरीन्द्रश्चिरं विजयतां भुवि ॥ 10 ॥ सेवन्तेऽद्भुतकान्तिकीर्तिकमलासौभाग्यभाग्यादयो, भूपाला इव यं गुणाः कलियुगवस्ताः शरण्यं नृपम् । For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4] श्रीधीधरचरितमहाकाव्यम् । [ प्रथमः स श्रीअञ्चलगच्छवासरमणिः सूरीन्द्रचूडामणि भूमीहारनिभश्चिरं विजयतां श्रीमेरुतुङ्गो गुरुः ॥ 11 ॥ du0 vyA0-शरण्यं शरणागतवत्सलम् । गुरुरित्यत्र " गुरावेकश्न " (सिद्धहेमसूत्रम्-2. 2. 124. ) इति सूत्रेणैकवचनम् ॥ 11 ॥ तेषां गुरूणां वात्स्ल्य्म्र्केस्रिक्न्द्र्ः। शिष्योऽस्मि भूरिभक्तः श्रीमरिमाणिक्यसुन्दरः ॥ 12 ॥ du0 vyA0-नेषां श्रीमेरुतुङ्गसूरोणां दीक्षागुरुवात् शिष्योऽस्मि । गुरूणां वात्सल्यभर एव केसरी, तस्य क्न्द्र्ः। यस्य गुरुषु भक्तिस्तत्र गुरोर्वात्सल्यमपि स्यादिति भावः ॥ 12 ॥ कलाभृतो यस्य करेग मौलिस्पृशा विनेयेष्विव कैरवेषु । लक्ष्मी लन्ती भजते न मोहं, करोमि विद्यागुरवे नमोऽहम् । / 13 / / du0 vyA0-अहं विद्यागुरवे एव नमः करोमि । यस्य विद्यागुरोः करेण मौलिस्पृशा सता विनयेषु शिष्येषु, लक्ष्मीः शोभा ललन्ती सती मोहं जाड्यं लन्ती न भजते । किविशिष्टस्य ? यस्य कलाभूतः कलायुक्तस्य, पक्षे चन्द्रस्य यथा-कलाभृतश्चन्द्रस्य करेण, जातावेकवचनत्वात् किरणेन मौलिस्पृशा सता, कैरवेषु कुमुदेषु, लक्ष्मीः कमला ललन्ती, मोहं लक्षणया आलस्यं न भजते; सदैव तत्र वसतीति भावः ॥ 13 ॥ 'श्रीजयशेखरसूरीश्वरसुगुरुभ्यो नमोऽस्तु मम तेभ्यः । येषां पदप्रसादादहमपि गुम्फं करोम्येवम् ॥ 14 ॥ दु. vyA0-येषां विद्यागुरूणाम् । गुम्फ प्रन्थम् ॥ 14 ॥ देग्णां सद्भक्तिभआ । 2 देग्स्मि वाचनाचार्यो मुनिमा आ । 3 आ भादर्श नास्तीदं (14) पद्यम् । B आदर्श सत्यप्यस्मिन् पये पचाकमेमेवात्य न्यस्तमिति प्रक्षिप्तमिदं ज्ञायते ॥ For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । तान् नत्वातिप्रसिद्धन, छन्दसाऽऽनन्दसाधकम् । कृतपण्डितसौहित्य, साहित्यं वच्मि किञ्चन ॥ 15 ॥ du0 vyA0-कृतं पण्डितेषु सौहित्यं तृप्तिर्येन ॥ 15 ॥ लक्ष्यलक्षणसंयुक्तं, छन्दसो यत् प्रदर्शनम् । स्निग्धदुग्धसमे ग्रन्थे, नूनं तच्चारुशर्करा ॥ 16 / / प्रासादस्य प्रतिष्ठानपीठिकेवाभिधीयते । आदौ गणव्यवस्था या, छन्दः साहित्यकारणम् ॥ 17 ॥ du0 vyA0-प्रासादस्य प्रतिष्ठा अन्नपीठिका इव या ग्न्न्व्य्व्स्था॥17॥ मात्रावृत्तं वर्णवृत्तमाद्यमार्यादिकं मतम् । समार्ध-समवृत्तादि, संभवं तु परं भवेत् ॥ 18 ॥ du0 vyA0-पूर्व मात्रावृत्तं भवति, ततो वर्णवृत्तं स्यात् । आद्य मात्रावृत्तमार्यादिकं मतम् , परं वर्णवृत्तं समवृत-अधसमवृत्ते आदिशब्दाद् विषमवृत्तसंभवं भवेत् ॥ 18 ॥ द्विगुरुः समजान लो च, पश्चाऽऽर्यादौ गणा अमी। समाध-समवृत्तादौ, म्यरस्तजभनाः पुनः ॥ 19 ॥ क्रमेण भजसा ज्ञेया, आदिमध्यान्तगे गुरौ । लघौ तु यरता मश्थ, त्रिगुरुनिलघु नः ॥ 20 ॥ du0 vyA0-गुरौ आदिमध्यान्तगे सति क्रमेण भगण-जगण-सगणा भवन्ति ॥ 20 ॥ दीर्घप्लुताश्चानुस्वारविसर्गसहितस्तथा । प्रद्रग्रभादिवर्ज, संयोगे पश्चिमो गुरुः ॥ 21 ॥ du0 व्या-दीर्घ--' आ I ऊ ऋ ए ऐ ओ औ ' लक्षणः ॥ 21 ॥ , 'युकच्छदेग् B । 2 दीर्घः pdeg BI For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरचरित महाकाव्यम् । ऋजुर्लघुर्गुरुर्वक्रः, पादान्ते वा गुरुर्लघुः । विश्रामश्च यतिज्ञेया, चतुर्थीशः स्मृतं पदम् ॥ 22 ॥ समवृत्तं भवेत् तुल्यलक्षेणां हि चतुष्टयम् । यत्राद्याभस्तृतीयांहि चतुर्थश्च द्वितीयवत् ॥ 23 ॥ [ प्रथमः तदर्थसममन्यत् तु विषमं विषमहिमा । एकैकाक्षरवृद्धाः स्युः, समे तूक्तादिजातयः ॥ 24 ॥ युग्मम् ॥ उक्ताऽत्युक्ता (1-2) तथा मध्या (3), प्रतिष्ठा च ( 4 ) ततः स्मृता । सुप्रतिष्ठा च (5) गायत्र्युष्णिगनुष्टुप् ( 6-78) तथा मता ॥25॥ बृहती ( 9 ) पङ्क्तिस्त्रिष्टुप् च (10-11) जगत्यतिजगत्यपि (12-93 ) | शर्करी (14) चातिशर्कयैष्टयत्यष्टीच (15-16-17) धृतिस्ततः (18) | ततश्चाविष्धृतिः (19) ख्याता, कृतिः (20) प्र्कृतिर्। कृतिः (21-22 )| विकृतिः (23) संकृतिः (24) प्ररुकाभिकृतिरुत्कृतिः ( 25-26) / For Private And Personal Use Only ata ऊर्ध्वं मताण्डवृष्टिप्रभृतिदण्डकाः । अनुक्तमत्र गाथेति शेषं पदिकादिकम् ॥ 28 ॥ आर्यादौ वर्णवृत्तेऽपि प्रसिद्धं प्रायशो मया । वक्ष्यते ललितच्छन्दस्तेषामानन्त्यमन्यथा ॥ 29 ॥ इत्थं पूज्यपदप्रसाद विशदप्रासाद केली करस्तत्तद्ध्यानसमुद्भवभवनवश्रयः श्रिया बन्धुरः । माणिक्याङ्कमनोज्ञमद्भुतकृपाधर्मादिमर्मास्पदं, कुर्वे सार्वजनीनमेषचरितं श्रीश्री रमापतेः ॥ 30 ॥ 1 क्षणचिदेग् ऋ । 2 6 द्वितीयश्च चतुर्थचत् ऋ । 3 लितं cha B Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ) स्योपज्ञ दुर्गपदव्याख्यालङ्कृतम् । पूर्व जन्मनि भूपति वि वभौ नाम्ना किल श्रीधरस्तार्तीयकमवे स एव विजयश्चन्द्रोत्तरोऽभून्नृपः । त्रलोक्यस्य विभूषणाय चरितैर्माणिक्यहारयते स्तस्यैवात्र कथा प्रथा रसवती प्रायोऽवगम्या बुधैः । / 31 / / du0 vyA0-माणिक्यशब्द इति सर्गप्रान्त कोऽन्य अङ्कश्चिह्नमतो माणिक्याङ्कः ॥ 31 ॥ इति श्रीअञ्चलगन्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे प्रस्तावना वर्णनः प्रथमः सर्गः । ग्रन्थानम ॥ 43 ॥ ह्तीति:12 मा 1 देग्विदेग् आ । 2 देग् क्याकग्रन्थे दुर्गपदव्याख्यायुक्त श्री RI For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः । 1. अथार्यादि - आर्यायामाद्येऽद्वै चतुष्कलाः, सप्तगणाः गुरुश्चान्ते विषमे जो न स्यात् । षष्ठस्थाने जचतुर्लघुर्वा, द्वितीयेऽर्द्धे षष्ठस्थाने लघुरेव शेषं पूर्ववत् । 2. अत्यार्या - आर्याचा पष्ठे चतुर्लयौ सति तदायलघोरये यतिः स्यात् । सप्तमे चतुर्लघौ तदाद्यलघोः पश्चाद् यतिः । द्वितीयेऽर्द्धेऽपि पञ्चमे चतुर्लघौ' तदाद्यलघोः पश्चाद्यतिः । 3. गीतिः - आर्याद्यार्द्ध तुल्यदलद्वया गीतिः । 4. उद्गीतिः - दलद्वयव्यत्ययादुद्गीतिः । 5. उपगीतिः - आर्याद्वितोयार्द्धसदृग् दलद्वयोपगीतिः । 6. आर्यागीतिः - आर्यादलद्वयेऽप्यन्ते गेऽधिके आर्यागोतिः । 7. वैतालीयम् - वैतालीये प्रथम-तृतीयपादयोः षट्कलाः स्युः । द्वितीय-तुर्ययोरष्टौ च परमत्राद्याः षडपि कला लघवो न स्युः । पादचतुष्केऽप्यन्ते रलगाः स्युः । अत्र च समकला पराश्रिता न स्यात् । तथा च विषमे षट्कला ज्ञेयाः । समे त्वष्टौ च षट् नलाः । वैतालीये समकला नाग्रग्रा अन्ते रलौ गुरुः । यतिं तदेवौपच्छन्दसिकम् । 8. प्राच्यवृत्तिः - समे पादे तुर्यपञ्चमकल्योर्योगशेषे वैतालीयलक्षणे प्राच्यवृत्तिः । 9. चारुहासिनी - एतेषां विषमपादजा चारुहासिनी । 10. अपरान्तिका -समपादजा अपरान्तिका । अथैषां क्रमाल्लस्यमाह । du0 vyA0 - आर्यादिलक्षणव्याख्या सुगमा । लक्ष्यं व्याख्यायते ॥ 1 धौ सति त । 2 वादेव यतिः B For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपज्ञ दुर्गपदव्याख्यालङ्कसम् । जयति जिननयनयुगलं, निर्मलतारं कृपारसामारम् । विकसितनिलीनमधुकरनलिनोएममतुलकान्तिभरम् ॥ 1 ॥ जीवदयार्थे निरतः, श्रीमद्विजयादिदेवताभिमतः । धरणेन्द्रनागपुत्रः, स जयति राजा विजयचन्द्रः । / 2 ॥ du0 vyA0-जयतीत्यादि-सुगमौ ॥ 1-2 ॥ यस्यात्मकर्मनीरक्षीरविवेक मराल इव चक्रे । पार्श्वजिनमणिधानं, स जयति राजा विजयचन्द्रः ॥ 3 ॥ du0 vyA0-श्रीपार्श्वजिनप्रणिधानेन स केवलज्ञानं प्राप इति भावः ॥ 3 ॥ यस्य कथापीयूपं, श्रवणपुटैः सुकृतिनां चिरं पिवताम् । याति न याति च तृष्णा, स जयति राजा विजयचन्द्रः ॥ 4 ॥ du0 vyA0-लोभरूपा तृष्णा याति, श्रवणेच्छारूपा तृष्णा न याति । तथाहिलक्ष्मीमङ्गलनिलयं, जम्बूद्वीपोऽस्ति भारते क्स्सेत्र्। मङ्गलपुरं पुरन्दरपुरोपमा प्रापित पौरैः ॥ 5 ॥ जिनसमशङ्गसङ्गिध्वजवजव्याजतो व्यराजन्त । यत्पौरसुकृतपार्वणनिशीथिनीनाथकरनिकराः ॥ 6 ॥ शिवरूपोऽपि न रुद्रो, न धनसुहृद्वाहनोऽपि च स्वामी । यत्र न्यविशत लोको, लक्ष्मीकान्तो न वैकुण्ठः ॥ 7 / / du0 vyA0-न्यविशत इति 'विश्' धातुः । निपूर्वो "निविशः" [3. 3. 24.] इति आत्मनेपदम् । किविशिष्टः लोकः ? यः शिवरूपः स कथं न रुद्रः स्यात् ? इत्थं विरोधः । विरोधपरिहारमाह-शिवरूपः कल्याणरूपो, न रौद्रश्च स्वामी अपि, यः स्वामी कार्तिकेयो भवति स कनसुहृद्द्वाहनः कथं न स्यात् । इत्थं विरोधः । स्वामी स्वस्वगृहापेक्षया । न च बनाः For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10] श्रोधीधरचरितमहाकाव्यम् । [द्वितीयः बहवः सुहृदो मित्राणि तेषां वाहनो वश्का । यो लक्ष्मीकान्तः स वैकुण्ठः कथं न स्यात् ? इत्थं विरोधः । लक्ष्म्याः कान्तः, वै निश्चितं न कुण्ठः बुद्धिरहितः ॥ 7 ॥ गज्यं पालयति स्म, प्राज्यं जयचन्द्रभूपतिस्तत्र । यस्य प्रतापतपनो, न घनैरपि संवृतो रिपुभिः ॥ 8 ॥ du0 vyA0-पक्षे घनै: मेधैः, संवृतः आच्छादितः ॥ 8 ॥ * यस्मिन् करवालकरे, क्रीडति रणमरसि सिन्धुरेश इव । जाड्यगताः शत्रुभटा ददुखद् दूरतो नेशुः ॥ 9 ॥ du0 vyA0-गजपक्षे करवालवत् करः सूण्ढो यस्य स तस्मिन् । जाड्यं युद्धमाश्रित्य, पक्षे जलस्य भावो जाड्यम् , डलयो स्क्यम् ॥ 9 ॥ यस्य यशःकर्पूरे, सौरभपूरः सुरक्षितो भुवने । चित्रं शत्रुसमुद्भवदुर्यशसाङ्गाररूपेण ॥ 10 ॥ du0 vyA0-शत्रुजातोऽपि हितं चिन्तयतीति चित्रम् ॥ 10 ॥ शशिमण्डलीव सकला, स्क्ल्क्लाकेलिकेलिगृह्म्म्ला। कमला हरेरिव कला, कलावती तस्य कान्ताऽऽसीत् ॥ 11 ॥ du0 vyA0-चन्द्रमण्डलवत् सकला sshriikaa। सकलानां कलाकेले: कामस्य केलीनां गृहं स्थानम् । कला मनोज्ञा ॥ 11 ॥ अथ यत्यार्यायनिर्मलशीलजिता, ghnshaivlklussslilsurtttinii| भ्रमति त्रिजगन्मध्ये, भीरू: किमु तरलभङ्गिभरा ॥ 12 ॥ For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्योपशदुर्गपदव्याख्यालङ्कतम् । [11 गीतिःयस्यास्त्रपाकमलिनी, विलसत्यतिभक्तिकम्रकलहंसी । अपि मदनग्रीष्मऋतौ, ग्लानिं न प्राप मानससर:स्था ॥ 13 ॥ du0 vyA0-मदनग्रीष्मऋतावपि ॥ 13 ॥ उद्गीति:भीतो हृदि स कलई, सकलं किं नो बिभर्ति शशी ? / वीक्ष्य यदाननकमलं, न न कमल कलयति स्म दुर्गजलम् ॥ 14 ॥ du0 vyA0-स सर्वप्रसिद्धः शशी हृदि भीतः सन् सकलं संपूर्ण कलङ्गं किं नो बिभर्ति ? अपि तु बिभर्ति । कमलं दुर्गजलं न न कलयति स्म यदाननकमलं वीक्ष्य ॥ 14 ॥ उपगीतिः यद्रपेऽननुरूपे, निरूपिते बोभवीति स्म । रम्भारं भारहिता, गौरी गौरी रमाऽप्यरमा ॥ 15 ॥ du0 vyA0-रम्भा अरं अत्यथै, भारहिता । गौरी गौरी काली । स्माऽपि भरमा अलक्ष्मीः बोभवीति स्म । अननुरूपे निरूपमे, निरूपिते दृष्टे सति ॥ 15 ॥ आर्यागीतिः-- यन्मधुरगीर्विलासस्पर्धा, नौचित्यतो विरचिः किं न । जगति वितेने दण्डं, गुणनद्धार्यो विपञ्च्या नूनम् ॥ 16 ॥ du0 vyA0-पक्षे दण्डं विग्रहम् ॥ 16 ॥ 1देग्या नूनं विपच्या [:] AI For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीश्रीधरचरितमहाकाव्यम् । [द्वितीयः मथ वैतालीयम्बुभुजे न नभोगसंपदं, स तया पूर्णिमयेव चन्द्रमाः । न च तस्य ययौ हृदि स्थितस्तनया भावकलङ्ककालिमा ॥ 17 ॥ दु. vyA0-न नभोगसंपदम् भोगसंपदम् । चन्द्रपक्षे नभोगः भाकाशगतः ॥ 17 ॥ स लसद्गुणधर्मबन्धुरांशुकलक्ष्मी कलयन् विहाररुक् । मुनिवीरवदद्भुतक्रियः, समितिभूषणमन्यदाऽभवत् ॥ 18 ॥ du0 vyA0-स राजा । मुनिश्च वीर मुनिवीरौ तद्वत् । राज्ञः पक्षे समितिः सभा, मुनिपक्षे पञ्च समितयः, वीरपक्षे समिति सङ्ग्रामे । राजा किं कुर्वन् ? लसन्तो ये गुणाः तन्तवस्तेषां धर्मः स्वभावस्तेन बन्धुराम् । अंशुकलक्ष्मीम्-वस्त्रलक्ष्मीम् कलयन् , विशेषतो हारेण रोचते विहाररुक् । क्रिया प्रभातक्रिया ज्ञेया ॥ 18 ॥ गणनायकदण्डनायकैः, सामन्तैः सचिवैः शुचिद्युतिः । उदयेऽपि रवरयं रयान्नक्षत्रैः परिवारितो न कैः ? ॥ 19 ॥ दु. vyA0-गणनायकादिभिः कैः न न परिवारितः ? अपि तु सर्वैः । शुचिः पवित्रा द्युतिर्यस्य, पक्षे चन्द्रः तत्पक्षे कैनक्षत्रैर्न परिवारितः । अपि तु सर्वैरपि ॥ 19 ॥ गुरुकविबुधकेतुमण्डली, व्य्ल्स्न्म्न्य्जुल्म्न्ग्ग्लोदिता। परितोऽस्य परं तमोग्रहो, न च मन्दोऽपि रुचि क्वचिद् दधौ ॥ du0 व्या-अस्य राज्ञः । परितो गुरुः पुरोहितः, कविः कवीश्वरः, भन्योऽपि बुधानां विदुषाम् , केतुः ध्वजसमानस्तेषां मण्डली श्रेणिः । सा किंविशिष्टा ? मञ्जुलं मङ्गलोदितं मङ्गलवचनं यस्याः सा । पर तमसि पापे महो यस्य स पुमान् । मन्दो मूर्योऽपि, रुचिं अमिषम् । अथ पूक्ति For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपश दुर्गपदव्या ख्यालङ्कृतम् । [ 13 चन्द्रस्य परितो गुरुः बृहस्पतिः कविः, शुक्र-बुध केतुमण्डली सा किंविशिष्टा ? मञ्जुलं मङ्गलस्य उदितं उदयो यस्यां सा । तमोग्रहः राहुः, मन्दः शनिः रुचिः कान्तिः ॥ 20 ॥ , हृदि यस्य यदि स्थिता रमा, शिरसि छत्रमिषेण चन्द्रमाः । श्रुतिकुण्डलतां रविर्ययौ, मनुजोपासनवर्णनाऽस्य का ? ॥ 21 ॥ du0 vyA0-हृदि रमा लक्ष्मीः । 71 " भोयराय गलि कंठ लठ ऋहि कईसौ पडिहाइ । तुरि लच्छी मुहि सरसतो सोम विहं चीराइ ॥ इति लोकोक्तेः । हृदि लक्ष्मीः स्थाने न दाषः ॥ 21 ॥ शशिमण्डल जैत्ररश्मिभिर्जननेत्राणि कृपन्तमूर्ध्वतः । दिवि देवपितामहोपमं स तदाऽऽलोकत सिद्धपूरुषम् । / 22 / / du0 vyA0 - रश्मिभिः किरणैः रज्जुभिर्वा । ऊर्ध्वतः ऊर्ध्वविभागे । देवपितामहेन नारदेन tulyam ॥ 22 ॥ Acharya Shri Kailassagarsuri Gyanmandir ayi ! कोऽयमनुत्तरच्छविः, कि रविरेति भुवं विहायसः ? | अथ पुस्तकहस्तातां दधत् पुंरूपैव सरस्वती न किम् ? ॥ 23 ॥ , du0 vyA0- 'अयि' इति कोमलामन्त्रणे निपातः । 'दधिः' इति धारणार्थे ॥ अथौपच्छन्दसिकम् - 1 किमयं वसुधातलं सुधांशुग्रहभीरुः पुरुषच्छलादुपैति । शितितरलिपिपुस्तकस्य दम्भानिजमङ्कं कलयन् विधिप्रदम् ॥ अथ प्राच्यवृत्ति: स्फुटमूर्तिममुं शनैः शनैश्चन्द्रेहं स विनिवृत्तधीर्जनः । खगतिं शुचिपक्षशालिनं मन्यते स्म सकलं द्विजेश्वरम् ॥25॥ 1 पक्षिवि A For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14] www.kobatirth.org zrIzrIdharacaritamahAkAvyam / Acharya Shri Kailassagarsuri Gyanmandir atha वैतालीय- चारुहासिनी -- अमरैः किमु कुर्महे नरैरथ संश्रितखेटभूधरैः । विबुधः खगतिर्द्दशोरलं, यदयं दयते कुतूहलम् ॥ 26 ॥ [ द्वितीयः du0 vyA0 - पूर्व जनेनायं चन्द्रहंसो वा समेतीति ततो द्विजेश्वरं ब्राह्मणश्रेष्ठं मन्यते स्म । चन्द्रो हंसः सिद्धपुरुषोऽपि खगतिः । शचिःउज्ज्वलपक्षशाली । सकलः कलावान्, कलो मनोज्ञो वा द्विजेश्वरः द्विजाः पक्षिणस्तेषु ईश्वरो वर्तते । विबुधो विद्वान् देवो वा । दयते दत्ते ॥ 25-26 ॥ 1 अथौपच्छन्दसिक- चारुहासिनी मनुजा ननु वञ्चिता वयोवद्, यदमून् विदधे न कः सपक्षान् ? | किमनेन महाताय विद्या, विलसति गगनाध्वगामिनी चेत् ॥27॥ du0 vyA0 - प्राच्यवृत्तिचारुहासिनी तु वैतालीयचारुहासिनीवत् । कः शब्देन ब्रह्मा, वयोवत् पक्षिवत् ॥ 27 ॥ अथ वैतालीयापरान्तिका 1क्षकसु AI धनिनां स्याद् धनकोटीभिर्न यत्, नृपतीनामपि नो गिरां शतैः । अनिरुद्धप्रसरं कलाविदां, विदुषां तत् खलु हेलयाऽखिलम् ॥28॥ du0 vyA0 - तत् कार्यम् ॥ 28 ॥ अथौ पच्छन्दसिका परान्तिका - नृपसभ्यजने तत्र जल्पतीत्थं वियतः सोऽपि समीयिवान् समाजम् । अभिषिच्य समं वीक्षणैः सुधाभिर्विरचितमङ्गलमालपद् वचोभिः ॥29॥ ॥ सप्तभिः kulakam ॥ For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्षदुर्गपदव्याख्यालङ्कतम् । [15 du0 vyA0-समीयिवान् समागतः सन् , वीक्षणरेव सुधाभिः ॥ 29 ॥ दिशतु स जिनः कल्याणं वः परः परमेश्वर त्रिभुवनजनव्यापत्तापच्छिदे धनवन्धुरः । विधुरितभवारातिवातस्तमस्तरुसिन्धुरः, सहजपरमब्रह्माम्भोजे मराल इव स्थिरः ॥ 30 ॥ du0 vyA0-विधुरितः व्याकुलितः व्याकुलीकृतः । / 30 ॥ यथा पल्वलं राजहंसाः सलील, यथा रत्नकामाश्च माणिक्यशैलम् । यथा पार्वणं कौमुदीशं चकोरा मुदाऽऽलोकयंस्तं तथा सभ्यपौराः । / du0 vyA0-माणिक्यशलं रोहाणाचलम् ॥ 31 / / इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्य सुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे आर्यागीति वैतालीयादिलक्षण-पुरनरेश्वर-सभासिद्धपुरुषागमवर्णनो नाम द्वितीयः सर्गः ॥ ॥ प्रन्थानम् 57 a09॥ आ रवि । 2 क्याङ्कप्रन्थे दुर्गपदव्याख्यायुक्तश्री R । For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyaH srgH| atha प्राच्यवृत्ति-अपरान्तिकालक्ष्यमुच्छ्यन्नथ स दक्षिणं करं, रोजदन्तरुचिहारमुधुरम् । ढोकयनपरुषाक्षर गिरं, व्याहरत् प्रति घसुंधरेश्वरम् ॥ 1 ॥ du0 vyA0-स सिद्धपुरुषः । उधुरं उत्कृष्टम् । अपरुषाक्षरं सुकोमलाक्षरं यथा भवति ॥ 1 ॥ त्वं जय प्रण यिनां सुरद्रुमस्त्वं जय प्रथितभूरिविक्रमः । त्वं जय प्रभुजयन्तनन्दनस्त्वं जयारिविटपिप्रभञ्जनः ॥ 2 ॥ du0 vyA0-[अरिविटपिप्रभञ्जनः ] अरिवृक्षेषु वायुः ॥ 2 ॥ अद्य नेत्रकुमुदे मुदास्पदं, प्रीतिमाहतचकोरवन्मनः । वीक्षितोऽसि वसुधासुधाकरस्त्वं महीधरधृतस्फुरत्करः । / 3 / / du0 vyA0-मुदाम्पदं जाते । महोधरैः भूपैः पर्वत : धृताः स्फुरतः कराः, किरणः करो दण्डो वा यस्य ॥ 3 ॥ संभ्रमादथ वितीर्य विष्टर, निष्ठुरेतरवचा रुचा रविः । सिद्धपूरुषमुवाच भूपनिर्माणभावगमिता परक्रियः ॥ 4 ॥ du0 vyA0-संभ्रमाद्-आदरात् । गौणभावो निरादरता ॥ 4 ॥ कच्चिदस्ति कुशलं कलाविदां, मौलिमण्डनतनुनिरामया । योगवीजवपनाददुर्जनाः, क्षेत्रतामिह वृषरदुर्जनाः ॥ 5 ॥ du0 vyA0-' कच्चिद् ' इति अभीष्टप्रश्ने । अदुर्जनाः सन्तो जनाः । इह तन्वां वृषैः वृषभैः, पुण्यैर्वा योगवीजवपनात् क्षेत्रतां अदुः । क्षेत्र शरीरमुच्यते ॥ 5 ॥ 1 जहंसर । For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [17 अद्य शोभनमिदं सभावरस्त्वं, यदा श्रयसि हंसमासुर! / रंरमीति तव यत्र मानसं, तत् पुनः किमु यथाऽस्य मानसम् । / 6 / / du0 vyA0-पुनः परं तत् किं स्थानम् ! यत्र तव मानसं चित्तम्, रंरमीति अत्यथ रमते । यथा अस्य हास्य मानसं सरःस्थानं स्यात् । / 6 ॥ दन्तदीधितिपरिप्लुताधराः सिद्धपूरुपगिरोऽथ रेजिरे । विद्रुमेन्दुरुचियुसुधाच्छटा हुद्भीरजलधेरिव स्फुटाः । / 7 ॥ du0 vyA0-अधराणां प्रवाळत्वम् , दन्तकिरणानामिन्दुरुचित्वम् , गिरा सुधात्वं ज्ञेयम् ॥ 7 ॥ अस्ति भूपतिलकोपमं घरांभालभूषणमिलापुरं पुरम् । वाचान्द्रकपिशीर्षमण्डली, यत्र संश्रयति मौक्तिकश्रियम् ॥ 8 ॥ du0 vyA0-चान्द्रेति चन्द्रकान्तमणिमयेत्यर्थः ॥ 8 ॥ यत्र मानससरम्पयस्तरुच्छायसंश्रयमुखी लभेज्जनः । नादसौख्यमपि नीरहारिणी, नूपुरध्वनितहंसकूजितः ॥ 9 ॥ du0 vyA0-छाया-समादिशब्दानां समासेऽत्वम् । 'लम् धातुः परस्मैपदेऽपि । 'न लभन्ति कदाचनापि कुशलं लभमानः' इत्यादि महाकविलक्ष्यदर्शनात् ॥ 9 ॥ अग्निमित्र इति तत्र वेदवित् , षट्सु कर्मसु पटुर्द्विजोऽभवत् । रोहिणीत्यजनि तस्य गेहिनी, स्नेहिनी सकलगेहनीतिवित् । / 10 ॥ दुर्नयोऽथ तनयोऽनयोरभूत , धुत चौर्य्प्र्दार्साद्र्ः। चन्दनादपि न धूमलाञ्छनो, भास्करादपि शनिने कि सुत्ः॥11॥ 1. लकं वसुन्धरा' A For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriishriidhrcritmhaakaavym| [तृतीयः स भ्रमन् विपिनमन्यदा मुनि, वीक्ष्य पूर्वसुकृतैरवन्दत ! प्रीतिमांश्च भवतापहारिणीरापिवत् तदुपदेशसारणीः ॥ 12 ॥ du0 vyA0-पूर्वभवसुकृतैः ॥ 12 ॥ जैनधर्ममनवाप्य भूपनि, के न मोहमदनादिदस्युभिः । लुण्टिता भववने चरिष्णवस्तं प्रसादय ततो मुने ! मयि । / 13 / / du0 vyA0-के पुरुषाः । / 13 ॥ इत्यनेन वचसा विचक्षणस्तं प्रति प्रतिवरो वितीर्णवान् । द्वादशत्रतविचारपूर्वकं, धर्ममर्म शिवशर्मकारणम् ॥ 14 ॥ क्षेत्रमस्य परिवारितं तथा, कण्टकैः सुकृतवीजरोपणे । तन्त्र नैव पदमादथे यथा, धर्मवर्जितकुदृष्टिदम्युभि ॥ 15 ॥ du0 vyA0-क्षेत्र गरीरम , कण्टकैः पक्षे रोमाञ्चैः । / 15 / / खेचरद्वयमितश्च संघरद्, व्योम्नि वन्दितुमुपाययौ मुनिम् । वीक्ष्य तचपलहेमकुण्डलं, सोऽस्मरत कटरि धर्मजं फलम् ॥ 16 ॥ du0 vyA0-स वि गो' मरत् चिन्तयामास । 'कटरि' इत्याश्चर्यकारि । / धर्मतः सकलमङ्गलावली, धर्मनः सकलशर्मसंपदः । धर्मतः स्फुरति निर्मलं यशो, धर्म e। तदहो ! विधीयते ॥ 17 ॥ व्योमगद्वयमथो रथोपम, सिद्धिवर्मनि मुनि प्रणम्य तत् । तत्र पूर्वविनिविष्टवाडवं, वीक्ष्य कोऽयमिति तं व्यजिज्ञपत् ॥ 18 ॥ du0 vyA0-तत् खेचा अम् । तं मुनिम् ॥ 18 ॥ एष वा ननु सधर्मधर्मभाग, धर्मबान्धव इति प्रपद्यताम् । तत् तथेति परिगृह्य तगिरं, वन्दनं विदधते स्म वाडवे ॥ 19 ॥ For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [19 du0 vyA0--वां युवयोः । सधर्मसदृशः । तत् खेचरद्वयं तन्मुनिरिति ॥ 19 ॥ ते त्रयः प्रणतसाधवो न्वोद्भूत्स्म्म्द्त्र्न्ग्ग्र्न्ग्गिताः|.. विश्वकाम्यकमलाश्रयास्ततो, हंसवद् वनविहारिणोऽभवन् ॥ 20 ॥ du0 vyA0-हंसपक्षे वनं जलम् ॥ 20 ॥ मित्रखेचरवितीर्ण विद्यया, वाडवोऽपि खलु खेचरोऽभवत् । योगिनां कनकचूर्णयोगतः, किं न लोहमपि हेमतो लभेत् 1 ॥ 21 ॥ प्रीतिभाक् त्रिभुवने भ्रमन् भ्रमन् , नव्यतीर्थनिवहं नमन् नमन । सोऽहमेष मुनिनारदोपमः, श्राद्धधर्मनिरतोऽस्मि भूपते ! ॥ 22 ॥ अद्य हृद्यजिनमन्दिरोदरोत्क्षिप्तधूपभवधूमदम्भतः । निर्यदूजिततमो निरन्तरं, त्वत्पुरं नरपते ! समागमम् । / 23 / / जैनशासनसरःसितच्छदं, श्रावकोत्तमगुणधियां पदम् । त्वां विलोक्य नृपमौलिमण्डनं, प्राप पापवनखण्डखण्डनम् ॥ 24 ॥ du0 vyA0-अहं कर्ता । पापवनस्य खण्डखण्डनं कर्म । / 24 / / भूपते : भुवि न सन्ति के नृपा ये कृपाविभवदुर्विधा मुधा। हारयन्ति हि हहा ! जनुःफलं, निष्कलङ्कसुकुतः परं भवान् ॥ 25 ॥ du0 vyA0-जनुः जन्म ॥ 25 ॥ किन्तु सिद्धपुरुषस्य दर्शनं, निष्फलं नहि महीपते ! कचित् । तद् वर वृणु मनीषितं हितं, मा विधेहि मम फल्गु भाषितम् ॥ 26 ॥ भूपतिस्तमवदद् विदांवरं, दर्शनात् तव ममामवद् वरम् । लब्धदुर्लभजिनेन्द्रशासने, बाह्यवस्तु न मनोहरं मयि । / 27 / / du0 vyA0-विदां-विदुषाम् , वरं श्रेष्ठम् ॥ 27 ॥ अङ्गजा गुणयुता मतङ्गजाः, संगमाः सुखकरास्तुरङ्गमाः । सर्वमेव सुलभं भवेङ्गिना, जैनधर्म इह दुर्लभः पुनः ॥ 28 ॥ For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .org Acharya Shri Kailassagarsuri Gyanmandir 20] श्रीश्रीधरचरितमहाकाव्यम् । [कृतीया सिद्धखेचरवरः क्षमापति, प्राह साहसवता shiromnne!| धीरया मधुरया भवगिरा, धूनयन्त्यपि शिरः सुरासुराः ॥ 29 ॥ du0 vyA0-सुरासुरा अपि ॥ 29 ॥ / सर्वमस्ति तव सर्वभूभृतां, गर्वखर्वणमखर्वतेजसः । भि किन्तु तनयो नयोज्ज्वलस्त्वत्कुले दिवि रविन विद्यते ॥ 30 ॥ दु. व्या-खर्वणं-नीधिवीकरणम् । अखधं प्रौढम् । / 30 ॥ तद् गृहाण गुटिकामिमां मम, वं लभस्व सुतमद्भुतं द्रुतम् । एतयाऽस्तु सुकृताऽऽम्रज फलं. लूक्येव तव पाकपेशलम् ॥ 31 ॥ आदाय तां वैनयकेन सिद्धराज समाजं च विसृज्य राजा। जिनेन्द्र पूजां विरचय्य पट्टदेव्यै ददे देवगुरुस्मृतिज्ञः ॥ 32 ॥ दु. vyA0-वैनयकेन-विनयकर्मणा । ज्ञः-निपुणः ॥ 32 ॥ औदार्यादिगुणवयदि जयाचन्द्रो नयेन्द्रोऽखिल क्षोणीमण्डलनायकेषु नियतं माणिक्यलक्ष्मी ललौ । स्थाने काञ्चनमुद्रिकामिव परीरम्भेण रम्भासमां भेजे तां सकलावतीमविकलप्रेम्णा निशि प्रेयसीम् । / 33 / / du0 vyA0-नाशकेषु पक्षे हारान्तमणिषु । स्थाने-युक्तम् ॥ 33 ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे अपरान्तिका लक्ष्यसिद्धपुरुषस्वरूपगुटिकाप्राप्तिवर्णनो नाम तृतीयः सर्गः ॥ ॥ प्रन्थानम् 48 a0 7 ॥ 1. 'लप्रेमा नि B । 2. "रवि आ । 3. क्याङ्कग्रन्थे दुर्गपदव्याख्यायुक्त श्री R For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः सर्गः । अथ श्लोकादिच्छन्दः ॥ लोकपदेऽष्टौ वर्णाः विषमे ह्याद्योऽन्यो वा वर्गों गुरुबु मध्ये गद्यम्, आद्यत्र नसौ विनाऽन्ये गणाः यथेच्छं स्युः । तदये च मसौ विना तेन पडपि इति । समेऽप्यायान्या ग्लौवा मध्ये स्वायान् न रसान् विनाऽन्ये पञ्च तदग्रे तु ज एवेति । उच्यते च नाथानसौ विषमेऽधेर्यजौ भनरता गणाः नाद्यान्नरसाः समे जोऽब्धेरिदं लोकस्य लक्षणम् ॥ 1 ॥ षोडशमात्रे छन्दसि । मात्राष्टकात् न्ले जे वा वानवासिका । अनाये जे नवमे ले मात्रासमकम् ! नवमे गे उपचित्रा । पञ्चाष्ट - नवसु के चित्रा । वानवासिकादिपादैः कृतं पादाकुलकम् । षट्कला चतुष्कलद्वयं ततो द्वे कले वदनकम् । तमितमन्तेऽडिल्ला । चतुष्कलचतुष्कं पादान्तेऽनुप्रासे पद्धटिका । नात्र विषमे जः कार्योऽन्ते तु जः चतुर्लो वा । भथैषां लक्ष्यम् ॥ अथ रत्नाङ्कुरं रत्नगर्भेव नृपवल्लभा । गर्भ दधौ हरिस्वप्नसूचिताऽद्भुत संपदम् ॥ 1 ॥ du0 vyA0 - श्लोकादिलक्षणं सुगमम् । हरिः सिंहः ॥ 1 ॥ 1 त्यो B 2 वेदं स्युः A । For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 22 ] श्रीश्रीधरचरितमहाकाव्यम् । वल्लभाऽपि स्वभावेन, सगर्भाऽभून्मुदेऽधिकम् । नृपचेतसि सा चूतलवलीव फलोन्मुखी । / 2 / / सा काले सुपुत्रे सूनुमनूनगुणलक्षणम् । प्रभयास्ततमः पूरं, सूरं हरिहरिद् यथा ॥ 3 ॥ du0 vyA0 - हरिहरित - पूर्वदिक ॥ 3 ॥ Acharya Shri Kailassagarsuri Gyanmandir तज्जन्मज्ञापकेभ्योऽदात्, प्रमोदाब्धिपरिप्लुतः । अङ्गाभरणभारं किं, निमज्जनभयान्नृपः ॥ 4 ॥ ध्वज व्याजान्मुदम्भोधेर्विलेसुचपलोर्मयः । व्यक्ता मुक्ता व्यलोक्यन्त, तद्भवाः स्वस्तिकेषु च ॥ 5 ॥ du0 vyA0- तद्भवाः- मुदम्भोधिभवाः ॥ 5 ॥ मेदिनीशो मुदा बन्द-मोक्षं चक्रेकस्य किम् । भविष्यत्पुण्य कारुण्यस्वभावस्यानुभावतः ॥ 6 ॥ पुरे विरेजिरे विश्वंभराः कुङ्कुमपिञ्जराः । अरुणैः किरणैस्तस्य, बालबालरवेरिव ॥ 7 ॥ du0 0 vyA0 - बाल एव बालार्कस्तस्य ॥ 7 ॥ [ चतुर्थः इति जन्मोत्सवं जानपदैः सह सुतस्य सः । कृत्वा विजयचन्द्राख्यां ददौ द्वादशवासरे ॥ 8 ॥ For Private And Personal Use Only लाल्यमानः स धात्रीभिरतिमात्रीकृतादरत्र । अभूद् राजसभायोग्यो, बालहारकटीस्थितः ॥ 9 ॥ du0 vyA0 अतिमात्रीकृतः - अधिकीकृतः ॥ 9 ॥ 1. बन्धमो ऋ । 2. रुगाः kideg B Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] syopshdurgpdvyaakhyaalngkRtm| [23 , सभा पासरत्येष, शिशु मिभुजां भजन । कराम्भोजान कराम्भोज, रेजे राजमरालवत् ॥ 10 ॥ du0 vyA0-एषः स पुत्रः ॥ 10 ॥ आनन्देन समं पित्रोवर्धमानवया स्यात् । शशिवत् कलयामास, सकलाः सकला: कलाः ॥ 11 ॥ du0 व्या-कला-मनोज्ञा ॥ 11 ॥ चारुतारुण्यकमलाऽऽलिङ्गिताङ्गः क्रमेण सः । वसन्तश्रीश्रितः कल्पशाखीव सुषमामगात् ॥ 12 ॥ du0 vyA0-सुषमाम् --अतिशायिनी शोभाम् ॥ 12 ॥ विद्ययाऽपि विधुं वेधास्तदाऽऽस्येन्दुस्मृतेरिख । सावज्ञमुपरि भ्रामात् , क्षिपत्यन्यत्र कुत्रचित् ॥ 13 ॥ काऽक् कामसमं वीक्ष्य, निकामं कामपत्रिणाम् । लक्ष्यतां न ययौ' तीक्षाकटाक्षर्लक्षशो नती । / 14 ॥ दु. vyA0-कात्री । लक्ष्यतां वेध्यताम् ॥ 14 ॥ पौरीदकशुक्तिपेपीयमानलावण्ययोवनः । / अन्येआ मित्रयुमित्रैः, परीतः स ययौ वनम् ॥ 15 ॥ श्रीजिन त्रिदिवाऽऽरामे, दीव्यस्तत्र पवित्रधीः । मित्रैः गमं स मन्दारमिवापश्यन्मुनीश्वरम् ॥ 16 ॥ du0 व्या-सः कुमारः । / 16 ॥ अभिनम्य समासीनमदीनममि तं ज्गौ। श्रितसौन्दर्यधुरया, मुनिर्मधुरया गिरा । / 17 / / du0 vyA0-अभि तं-तं प्रति ॥ 17 ॥ 1. यौ नती कटाक्षरपि लक्षशः ॥ 19 ॥ A । For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 24 ] श्री श्रीधरचरितमहाकाव्यम् । अस्मिन्नसारे संसारे, सारं तावन्नृणां भवः । तत्रापि धर्मो धर्मेऽपि, कृपां विद्धि नृपाङ्गज ! ॥ 18 ॥ du0 vyA0-विद्रि- जानीहि ॥ 18 ॥ यथा तारां विना चक्षुर्यथा वारि विना सरः । तथा धर्मः समग्रोऽपि न विभाति कृपां विना ॥ 19 ॥ चत्वारि पञ्च वा सन्तु व्रतानि द्वादशाऽथवा । किन्तु रक्षणमेतेषां रक्षणीयं पुनः कृपा ॥ 20 ॥ राजसूस्तमथ प्रोचे, रोचितं मे भवद्वचः । जन्तुघातनिषेधस्य किं फलं तु यतिर्जगौ ॥ 21 ॥ मोक्षोऽमुष्य फलं मुख्यमित्याख्यन्नृपभूः पुनः । पालयामि कृपामेष मम कस्मिन् भवे भवेत् ॥ 22 ॥ du0 घ्या0 - अमुष्य - जन्तुधाननिषेधस्य । एषः- मोक्षः फलम् ॥ 22 ॥ उवाच ज्ञानवान् साधुर्भूरिभाग्यभरो भवान् । प्रदत्तत्रिदिवाकम्पा, पुरी चम्पाऽस्ति संपदा ॥ 23 ॥ भूपः परमदेवोत्र, भावी भूयः पराक्रमः । देवी च ललिता तस्य, लालित्यगुणशालिनी ॥ 24 ॥ du0 0 vyA0- भूयः प्रचुरः ॥ 24 ॥ " ऋतुं वसन्तं सा स्वप्ने, द्रक्ष्यन्युल्लसितश्रियम् । वसन्तराज इत्यस्याः सुतस्त्वं च भविष्यसि ॥ 25 ॥ क्रमात् तारुण्यपुण्याङ्गः, पद्मिनीहृदयप्रियः । स्ववंशम्भोरुहोल्लासे, सविता भविता भवान् ॥ 26 ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ चतुर्थः du0 vyA0- सूर्यपक्ष क्रमेण आत्तं गृहीतम, आरण्यं - सातत्यम्, पुण्याङ्गं ca yena ॥ 26 ॥ Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्योपशदुर्गपदव्याख्यालङ्कृतम् । अत्यये पितुरत्यक्तसत्त्वः सचमिलापतिः । यदा तदा राणस्यां, भावी श्रीअश्वसेनराट् । / 27 / / du0 व्याओ-अत्यये-विनाशे ॥ 27 ॥ सूचितश्च महास्वप्न माकुक्षिसरोऽम्बुजम् । तद्वंशवनपारीन्द्रो, जिनेन्द्रोऽवतरिष्यति । / 28 / / du0 vyA0-पारीन्द्रः-सिंहः ॥ 28 ॥ नवपाणितनु लद्युतिः फ्ल्प्तिध्व्न्ः। स सुरासुरसंपूज्यः, श्रीपार्श्वख्यातिमेष्यति ॥ 29 ॥ बाल्ययौवनलीलां च, भूयसीमनुभूय स्ः। गृहवासं परित्यज्य, गृहीता संयमश्रियम् ॥ 30 ॥ अनिर्जितो इठेनापि, कमठेन शठेन सः । / पादाब्जप्रणमद्देवः, केवलज्ञानमास्यति ॥ 31 ॥ स्वामी चामीक्राम्भोज्ञ्य्स्त्क्म्स्रोरुह्ः॥ क्रमेण विरहन् धात्री, चम्पापुरमुपैष्यति ॥ 32 ॥ सुरास्तत्र विधास्यन्ति, प्राकारत्रयमत्र च । स्वर्गसिंहासने स्वामी, रविवत् प्रविभास्यति ॥ 33 ॥ तदागमसमुल्लासिहदयः सपरिच्छदः । वसन्तराजराजोऽपि, प्रभुपादौ प्रशंस्यति ॥ 34 ॥ प्रबुद्धो भगवद्वाचा, गत्वा चम्पापुरीमसौ । न्यस्य राज्ये निजं पुत्रमुपश्रीपार्श्वमेष्यति ॥ 35 ॥ 1. वणारस्यां B । 2. प्रतिभा' AI A. परि न्हा For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 ] श्रीश्रीधरचरितमहाकाव्यम् । [चतुर्थः संप्राप्य संयम स्वामिकरण किल केवली । स भावी सिद्धिकमलाकोडीकृतिकुतूहली । / 36 / du0 vyA0-कोडीकृतिः-आलिङ्गिता ॥ 36 ॥ श्रुत्वेति श्रमणगिरं, प्रणिधातनिषेधनम् । अबक्रेण हृदा चके, मुदा राजमुतस्तदा । / 37 / / भूरिभक्त्या मुनि नत्वा, मित्रैः सह स हर्षवान् । संप्राप समनि छम, श्रीपार्श्वस्मृतिलालसः ॥ 38 ॥ यत्प्रसादाद् ध्रुवं सिद्धिरुपकारी स एव मे । इति पार्श्वप्रभोमूर्ति, रचयित्वाऽञ्चति स्म सः ॥ 39 ॥ आयातः स सभां प्रातः, पितरं नन्तुमन्यदा । ददर्श दर्शनीयाङ्गं, हयं केनापि ढौकितम् ॥ 40 ॥ किं हेलितेजः सर्वस्वं, हत्वा नष्टोऽष्टमो हयः । सैष तेजोऽधिकस्तस्मात् , सप्तसप्तिः परोऽपि यत् ॥ 41 / / du0 vyA0-हेलि:-सूर्यः । सप्तसप्तिः-सप्ततुरङ्गः । / 41 ॥ परीक्ष्योऽयं मया ध्यायन्निति विज्ञप्य भूपतिम् । कुमारो हयमारोहदुच्चैःश्रवसमिन्द्रवत् ॥ 42 ॥ युग्मम् । / अदैन्यसैन्ययुक्तोऽसौ, वाह्याल्यां वाह्यकोविदः । हयं परीक्षयामास, स्पष्टं गतिचतुष्टये ॥ 43 / / वेगसारो यश्चेति, चिन्तयंस्तं नृपात्मजः । दृढीकृत्य स पर्याणममुश्चत शरं यथा । / 44 ॥ क्षणादहश्यो लोकानां, शति यातीति जल्पताम् । पञ्चमीगतिमासाद्य, हयः सिद्ध इवाभवत् । / 45 ॥ 1. "चमी ga B ! For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । यथा यथाऽकृषद् वल्गां, कुमारः स तथा तथा । चचाल व्यालवदनो, वैनतेय इवोत्पत्तन् ॥ 46 ॥ du0 vyA0-व्याल:-सर्पः ॥ 16 ॥ जन्तुवत् कर्मणा तेन, नीयमानेन कानने । कुमारेण कराद् वलगा, मुमुचे खिनचेतसा । / 47 ॥ वातपूर्णमुखमाणोऽश्वोऽपि तत्रैव तस्थिवान् । मेने राजाङ्गजेनायं, वैपरीत्येन shikssitH॥ 48 // तस्मादुत्तीर्य पर्याणे, कुमारेण विदूरिते । अस्वामिभक्त इत्यश्वः, स प्राणैः परितत्यजे । / 49 ॥ क्रमचारी भ्रमन्नेष दवदग्वद्रुमे वने । फलं जलं विना क्षुत्तुट्पीडितोऽगमयद् दिनान् ॥ 50 ॥ दशमे वासरे तत्र, निषण्णं खिन्नविग्रहम् । / पिव नीरमिदं भद्रेत्यभ्यधात् कोऽपि तं नरम् । / 51 !! du0 vyA0-विग्रहः-देहम् ॥ 51 / / सोऽपि कण्ठगतप्राणः, प्रतिवक्तुमशक्नुवन् । पयः पीत्वाऽवदत् कस्त्वमित्येनं सोऽपि तं जगौ ॥ 52 ॥ अदूरेऽस्ति पुरं स्वस्तिपात्रं श्रीहस्तिनापुरम् । यत्र मुक्तामया लोका हारा एव गुणोज्ज्वलाः । / 53 / / du0 vyA0-मुक्तामयाः पक्षे मुक्तरोगाः ॥ 53 / / तत्र पालयति प्राज्य, राज्यं राजा गजभ्रमः । विजया पट्टदेव्यत्येन्द्रस्येव ज्य्वाहिनी॥ 54 / / du0 vyA0-जयवाहिनी-इन्द्राणी ॥ 54 ॥ For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28] श्रीश्रीधरचरितमहाकाव्यस् । चतुर्थः मृगयाव्यसनी सोऽयं, ससैन्योऽत्रावतिष्ठते । अहं भृत्योऽस्मि तस्यातस्त्वमप्येहि नृपान्तिकम् । / 55 / / नोत्तिष्ठति कुमारेऽस्य, वृत्ते चानेन वेदिते। भूभुजा स्वान्तिकं भृत्यैरानायि विनयेन सः ॥ 56 / / तेनालापं नृपः कुर्याम् , यावत ताव्च्रैन्रैः। ऊचे पवनवेगेन, कुरङ्गा यान्त्यमी इति । / 57 ॥ तच्छ्रुत्वा चापभृद् भूपो, हयारूढो रयादभूत् । विततार कुमाराय, चतुरं च तुरङ्गमम् ॥ 58 / / सोऽपि तं हयमारुह्य, परासह्यपराक्रमः । सतन्त्रं भूपति स्माह, सोत्साह्यचनक्रमः ॥ 59 ॥ ययमेकदिशा यात, प्रेरयध्वं मृगानितः । स्थाने यथाऽहमेकोऽपि, रक्षामि निखिलानमून् । / 60 ॥ du0 vyA0-स्थाने पक्षे युक्तम् ॥ 60 ॥ ' राज्ञा तथाकृते तेन, कुमारेण कुमारणात् । विमुक्ता हरिणाः सर्वे, धर्मद्वारा प्रजा इव ॥ 61 / / कुपितेनेव भूपेन, किमेतद् विहितं त्वया । इत्युक्त सोऽवदत् तात ! , युक्तमेव मया कृतम् । / 62 / / रणाङ्गणेऽपि मुच्यन्ते, वैरिणस्तृणभक्षणाव । निर्वैरा हरिगा एते, वधमर्हन्ति तत् कथम् ? / / 63 ॥ रणाङ्गणे यो मत्खर्3अगनटो नर्तयते भटान् । कथंकारं करोत्येष, कुरङ्गेषु विजम्भितम् ॥ 64 ॥ 1. ॥ तथा राज्ञाकदेग् A For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । 29 दु. vyA0-कुरङ्गेयु पक्षे कुत्सितरङ्गेषु ॥ 64 ॥ रञ्जितोऽभ्यन्तरे राजा, भाषे कोपभृद् बहिः । कुरुध्वं गौरवं योग्य, वाचाटस्यास्य भो भटाः । / 65 ॥ तेषु स्थितेषूदनेषु, सवेगादृश्यविग्रहः । अनिनन् कृपयाऽमीपां, कृपाणश्रममातनोत् । / 66 ॥ du0 vyA0-वेगेन अदृश्यः । अमीषाम् "निप्रेभ्यो नः" [2. 2. 15 ] इति पदेन पष्ठी ॥ 66 ॥ अहो ! शौर्यमहो ! धर्यमहो! चातुर्यमद्तभुम् । स्तुवनिति निवार्यास्मान्नृपतिः पयरब्ध तम् ॥ 67 ॥ दु. vyA0-अस्मात्-कृपाणश्रमात् । पयरब्ध-आलिलिङ्ग ॥ 67 ॥ भूभुजा सादरं पृष्टः, स स्वं वृत्तमचीकथत् । भूपोऽवग् मम मित्रस्य, सुतस्त्वमसि मेऽपि तत् । / 68 / / अथासौ ससुतंमन्यो, मृगयाविनिवृत्तधीः । / पुरं गजपुरं गर्जन्महेन महताऽविशत् । 69 ॥ कुमारं नृपतिः प्रोचे, वत्साऽऽदत्स्व पुरादिकम् । सोऽप्यचक् सांप्रेतमस्तु, तात ! त्वत्पदसेवनम् ॥ 70 ॥ du0 vyA0-आदत्स्य-गृहाग ॥ 70 ॥ दत्तायां स्वाङ्गसेवायां, तस्मै तुष्टेन भूभुजा । निशीथेऽन्येधुरभावि, रुदितं करुणं स्त्रियाः ॥ 71 / / केयं रोदिति हाहेति, हेतिभिर्निहतेव हा । हन्त ! हेतुमिमं पश्य, कुमारमिति सोऽब्रवीत् ॥ 72 ॥ 1. प्रतं मेऽस्तु B । 2. नियः BI For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 30 ] श्रीश्रीधरचरितमहाकाव्यत् । [ चतुर्थः du0 vyA0 - हाहेति कृत्वा । हेतिभिः - प्रहारेण (2) / 72 / / विद्युदुत्क्षेप किरणाद्, प्रमुल्लङ्घय सोऽगमत् । करवालकरः शब्दानुसारी प्रेतमन्दिरम् ॥ 73 ॥ कन्यकावरीपाणि, कर्त्तिकाकुत्ततत्पलम् । उपज्यलवह्निकुण्डं, सोन्द्राक्षीत् तत्र योगिनम् ॥ 74 ॥ रे रे ! मातङ्गकर्माऽसि पाखण्डिन ! खण्डितत्रत ! | इत्युक्तस्तं जगौ योगी, बद वीर ! शनैः शनैः ॥ 75 ॥ अष्टोत्तरशता हुत्या, भेटको मम सेत्स्यति । सोवादीत् तेन किं कार्य, यस्मै नापि मायेते ॥ 76 " Acharya Shri Kailassagarsuri Gyanmandir अनार्यकार्यमेतचेत् कार्यमेव तत्रास्ति तत् । मुञ्च कन्यामिमां स्वाङ्गमांसाहुतिमहं ददे ॥ 77 ॥ कुमार- योगिनोस्तत्र, तत् कर्म विदधानयोः । भास्वानिव क्षणेनाख्यत् प्रत्यक्षीभूय चेटकः ॥ 78 ॥ > त्वं कुमार ! गुणाधार !, जय कारुण्यसागर ! | साहसात् तच तुष्टोऽस्मि, वरं वृणु समीहितम् ॥ 71 ॥ स जगौ सिद्धतां याहि योगिनस्त्वन्नियोगिनः । सोऽवक सिद्धमिदं स्वार्थ, प्रार्थपाडलं तु सोऽब्रवीत् ॥ 80 ॥ du0 vyA0 - स्वन्नियोगिनः स्वव्यापारिणः । अलम्-पर्याप्तम् ॥80॥ तथापि गारुडं मन्त्रं दत्वा तं स्माह टकः । कार्ये स्मार्योऽस्मि ते नित्यमद्यप्रभृति किङ्करः । / 81 ॥ दू सञ्जीकृत्य ययौ कन्यां कुमारं च स चेटका बालामालापयत् सोऽपि भूपालाभ्यर्णमागमत् ॥ 82 ॥ For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्त्रोपश दुर्गपदव्याण्यालङ्कृतम् । [31 कस्याङ्गजाऽऽसीत्युक्ता सा, व्याहग्न्नृपति प्रति । त्वत्पुरे दत्तनामाऽस्ति, श्रेष्ठी shresstthgunnaalyH| 83 // तस्याहं दुहिता हन्न ! , वसन्तश्रियमीक्षितुम् । वनं गता वयस्याभिषियुक्ता योगिना धृता । / 84 / / आननाव तस्य दृष्टस्य, व्याघ्रस्येव कुरनिका! मोचिताऽनेन वीरेण, रुच्येन, रुचिशालिना । / 85 ॥ du0 vyA0-रुच्येन-मनान, पक्षे मा । / 85 ॥ कुमारं प्रति तद्वाचं, भावगर्मा निशम्य ताम् । नृपतिर्मुदितः प्रेमीद् , दत्तमाकार्यतां गृहम् ॥ 86 / / du0 च्या-ताम्-कन्याम् ॥ 86 / / द्वितीये दिवसे प्रातस्तस्यास्तातः सभास्थितम् । / क्ष्मा जगौ कुमारेण, चौर्य चक्रे करोमि किम् ? ॥ 87 ॥ संभ्रान्ने मसभे भूपे, कुमाराननवी क्षिणि । श्रेष्ठयाह श्रूयतां देव ! , यथा चौर्यमजायत । / 88 / / याऽनेन नाथ ! वीरेण ररक्षे योगिरक्षमः । पेटामा रूपरत्नस्य, सा मे रत्नावली सुता । / 89 ॥ du0 vyA0-य:--कन्या । / 89 ॥ जहे हेपितमारेण, कुमारेणैव तन्मनः । ताताशङ्कोज्झितस्तेन, पीडयेत् ता मनोभवः ॥ 9 ॥ du0 vyA0-तात:-मनः ॥ 90 ॥ For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32] श्रीश्रीधरचरितमहाकाव्यम् । [चतुर्थः भक्ति व्यनक्ति नो पित्रोन मुनक्ति न वक्त्यपि । न युनक्ति न सधीचीः, सा भिन्ना कामशक्तिभिः ॥ 91 ॥ अथो किमिति जल्पाके, राज्ञि स्मित्वाऽऽह धीसखः । कुमारे क्रियतां दण्डस्तद्भुजापाशबन्धनम् । / 92 ॥ मुदितेष्यथ सभ्येषु, भूपतिः श्रेष्ठिनं ज्गौ। कुरु वैवाहिकं काय, सोऽपि दृष्टो गृहं ययौ । / 93 / / लग्ने मौहर्तिकर्दत्ते, प्रवृत्तेऽथ महोत्सवे । कुमारः प्रातरन्येआरचलद् क्रीडितुं वने । / 94 ॥ पुरान्तरा ब्रजप, पुरः कुस्वरडिण्डिमम् । क्रन्दन्नारीनरं वीक्ष्य, कुणयं भृत्यमब्रवीत् । / 95 ॥ मृतः क इति सोवादीनयमारस्य मन्त्रिणः । बाला कनकमालाऽऽख्या, मालावद् गुणशालिनी । / 96 ॥ निशि ध्वान्ते भुजङ्गेन, गृहीता करपल्लवे । जीवितेनोज्झिता युक्तं, सा याति पितृमन्दिरम् ॥ 97 / / du0 vyA0-भुजगेन, पक्षे गणिकापतिना । पक्षे जीवितस्य इन:स्वामी-भर्ता, तेन त्यक्ता । पितृमन्दिरं पक्षे स्मशानम् ॥ 97 ॥ कुमारोऽवम् द्रुतं याहि. मृतकं स्थापय क्षणम् । अयं तथाकृते तेन, तत्र गत्वा व्यलोकयत् ॥ 98 ॥ तेन गारुडमन्त्रेणाभिमन्त्रिनजलोक्षणात् । क्षणाद् विचक्षणाय्येणोजीविता सा मृगेक्षणा ॥ 99 ॥ du0 vyA0-उक्षणात्-सेचनात् ॥ 99 ॥ For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपज्ञदुर्गपदव्यास्थालङ्कृतम् । हर्षोन्मत्ते जने बाला, सा सुखं तन्मुखं पपौ । मन्त्री कन्यां गृहं निन्ये, धन्यंमन्यो महोत्सवैः ॥ 100 ॥ Acharya Shri Kailassagarsuri Gyanmandir कुमारेऽपि वनं गत्वा, रन्त्वा प्राप्ते स्वमाश्रयम् । नय सारसभामेत्य, नत्वा भूपं व्यजिज्ञपत् ॥ 101 ॥ उज्जीविता कुमारेण, परं मारेण मे सुता । दूयते वारणेऽप्यस्य, तमेव शरणं कुरु ॥ 102 ॥ प्रपने भूभुजा सोस्पि, वैवाहिकविधिं व्यधात् । स्वजनाशाभिराकृष्ट, इवा गाल्लग्नवासरः ॥ 103 ॥ कुमारः कृतशृङ्गारः, करीन्द्रमधिरूढवान् । धृतच्छत्रः स्फुरच्चारुचामरः स रुचामरः ॥ 104 ॥ du0 vyA0 - रुचा अमरः ॥ 104 ॥ वर्ण्यमान गुणैर्भर्वणिनीगीतमङ्गलः । स प्राप मण्डपागारद्वारं तोरणमण्डितम् ॥ 105 ॥ कृतोचितक्रियो बिन्दुवधूवृन्दैः क्षणे क्षणे । मृगेक्षणे उपयेमे, क्षणेऽसौ लग्नलक्षणे ॥ du0 vyA0 - बिन्दुः- निपुणः । मृगेक्षणे dve ॥ 106 ॥ For Private And Personal Use Only 106 // जनितस्वजनानन्दः, कृते यौतुककौतुके । समहं स गृहं प्राप, वीक्षमाणः पुरीजनः ॥ 107 ॥ [1 du0 vyA0 - यौतुकम् - युतयोर्देयम्, कौ - पृथिव्याम् ॥ 107 ॥ रतिप्रीतिसमं पौरैस्तस्य वीक्ष्य वधूद्वयम् । ऊचे पृथिव्यामयं मारः कुमारत्वं tato'tra kim 1 // 108 // Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीश्रीधरचरितमहाकाव्यम् । तु du0 vyA0-मारः-कामः । कुमारस्तस्य भावः । / 1.8 ॥ वसुधावासवो वासवेश्म तस्मै विधाप्य तम् । उवाच सेवयाऽलं ते. वत्स ! क्रीड यथासुखम् ॥ 1.9 ॥ इति नृपतिनिदेशस्त्यक्तसंफ्लेशलेशः, कृतकुनयविदेश: पेशलश्रीनिवेशः । रतचतुरकुरङ्गीक्तरङ्गी भविष्णुः, स्मररसमनुषङ्गी सोऽभजद् भोगमङ्गीः ॥ 110 / / du0 cyA0-कुरकीहक् स्त्री । / 110 ॥ लसल्लक्ष्मीलीलाविनयनयलावण्यलहरी परीतं पचिन्योर्युगलमविकल्पप्रणयमाक् । स भेजे शोभाभिः सुभगरुचिमाणिक्यभवने, विलासैः कासारे मधुकर इवानन्दजनने ॥ 111 ॥ . du0 vyA0--रुच्शब्दः ॥ 111 ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरित्रे श्लोकलक्ष्यविजयचन्द्रपाणिग्रहणवर्णनो नाम चतुर्थः srgH॥ प्रन्थानम् ॥ 125 ॥ a0 24 // यस्वने । 2 रवि आ अक्षणवि B । For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazvamA srgH| राज्यलक्ष्मी कुमोरेन्द्रे, न्यस्य भूपों गजभ्रमः । अथाऽऽर्यरक्षिताचार्यपादाम्ते व्रतमग्रहीत् । / 1 / / राजा विजयचन्द्रोऽपि, चन्द्रोज्ज्वलयशोमरः । प्रजा इवानुरागेण, पालयामास स प्राः ॥ 2 ॥ du0 vyA0-प्रजा इव अपत्यानीव ॥ 2 ॥ अन्येआस्तं सभासीनं, वेत्रधारी व्यजिज्ञपत् । पुरीवाराणसीशस्य, दूतो द्वारेऽवतिष्ठते । / 3 ॥ आनयेति नृपाज्ञप्तः, सोऽपि दूतमुपानयत् । नत्वा निविष्टं तं भूपः, स्माह विस्मेरया गिरा ॥ 4 ॥ कचिद् वाराणसी स्वस्था, प्रजाः प्राप्तशुभवजाः । तन्नायको गतापाय:, मापं दूतोऽप्यभाषत । / 5 / / उत्तरं प्रश्न एवात्रास्मन्नाथे निर्पाय्ता। तुच्छ्वत् पृच्छयमाना तु, राजन्नौचित्यमश्चति । / 6 ॥ यस्य प्रतापकाश्मीरैर्यशः krpuurmishritH॥ कृताङ्गरागा दिकान्ताः, स्वपतीनां हरन्ति हृत् ॥ 7 ॥ भूपालमौलिमौलिस्थक्रमे भूरिपराक्रमे । सापायत्वं कुतस्तस्मिन् , स्वप्नेऽपि हि विभाव्यते ? 8 ॥ नयी विजयते स श्रीरुक्माङ्गदनरेश्वरः । तद्वाचिक समद्वाचा, : कुण्डलतां नये ॥ 9 ॥ रेन्दी न्य. RI 2 वाणारसी BI 3 बाणारसी B । 4 करें 5 BI For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 ] shriishriidhrcritmhaakaavym| [पञ्चमः आगच्छ तुच्छता त्यक्त्वा, सेवां कुरु मयि स्वयम् । देहि वा दण्डमुद्दण्डप्रचण्डद्युतिडम्बरे ॥ 10 ॥ अथवा वीरमानित्वान्ममाज्ञां नैव मन्यसे । एकमेव वचस्तर्हि, सज्जीमव रणाङ्गणे ॥ 11 ॥ ज्वलदौनिलं वार्द्धिमन्तरा गूद्ध्कोप्त्ः। मित्रीकुर्वन् नृपो दूत, चित्रीयितवचा जगौ ॥ 12 ॥ du0 vyA0-और्वानलं वडवानलम् ॥ 12 ॥ वार्येऽस्मिन् सज्जताऽऽकार्य !, कार्याकार्यज्ञ! कार्यते । सैन्यं मृगप्रणाशाय, केसरी कियदानयेत् 1 ॥ 13 ॥ तथापि मूढचेताश्चेत् , त्वनेता नैव तिष्ठति । वयमुद्दण्डदोर्दण्डा:, सज्जा एव रणे ततः ॥ 14 ॥ दतोऽवक सस्मितं देव !, शौर्य वाचि सुखावहम् । युद्धे त एव युद्धयन्ते, ये धीरा धीरवंशजाः ॥ 15 ॥ यथा वने मृगा कश्चिद्, बाल्येऽभून्मृतमातृकः । सिंह्या करुणयाऽपालि, साकं स्वीयसुसेन सः ॥ 16 ॥ समं स्तन्यं पिबन्तौ तौ, विचरन्तौ बने समम् । समं संप्राप्ततारुण्यावभूतां प्रीतिशालिनौ । / 17 / / गते वनान्तः पारीन्द्रे, मृगे सिंही स्मीप्गे। गजेन्द्राणां घटाऽन्येधुश्चक्रे गर्जितमूजितम् ॥ 18 ॥ स सिंहीस्तन्यपायित्वात् , कुरङ्गः शूरतां दधत् । उत्तिष्ठन् करिविध्वंसे, जनन्याऽभाणि सस्मितम् ॥ 19 ॥ 'ने धीर । 2 sammitam । For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [37 शूरोऽसि कृतविद्योऽसि, दर्शनीयोऽसि पुत्र्क्!| यस्मिन् कुले भवान् जातो, गजस्तत्र न हन्यते ॥ 20 ॥ इति वक्रोक्तिगर्भेण, दूतस्य वचसा ज्वलन् । सचिवः शुचिवाक् माह, क्रुधाऽरुणमुखेक्षणः ॥ 21 ॥ भूताभिभूत ! रे दूत !, दोषस्यूतदुराशय ! / परभूपसभामेत्य, वक्तुं नो वेत्सि तुच्छधीः ? ॥ 22 ॥ जयचन्द्रकुलोद्भुतं, गजभ्रमहदि स्थितम् । भूपं श्रीविजयं मन्ये, केऽन्ये वेश्मान्धुदर्दुराः ॥ 23 ॥ du0 vyA0-अन्धु:-कूपः ॥ 23 ॥ रत्नाकरे कौस्तुभरत्नमासीद्, दासीकृताशेषमणिः स्व्कान्त्या। अतिष्ठिपत् तत्पुरुषोत्तमोऽपि, हृदि स्वयं तन्नहि कस्य वर्ण्यम् ॥ 24 ॥ इति निर्भत्सितो बाद्ध्म्र्ध्च्न्द्रानिरासित्ः। दूतो गत्वाऽऽह तत् सर्व, वाराणस्यां निजेशितुः ॥ 25 ॥ अयं सैन्यस्यं कुर्वन् , मन्त्रिवाचा चराचरात् । प्रेषीज्ज्ञातुं द्विषवृत्तं, राजानश्चरचक्षुषः ॥ 26 ॥ इतश्च विजयं भूपं, पौराश्चौराद् गतस्वकम् । स्वकं विज्ञपयामासुः, सोऽप्यारक्षमभाषत ॥ 27 ॥ du0 vyA0-गतस्वकम्-गतद्रव्यम् ॥ 27 ॥ रे! रे!! त्वमेव लुण्टाको, यल्लुण्टाकान रक्षसि । स जगौ देव ! दुर्ग्राह्यचौरोऽयं खेचरो यथा ॥ 28 ॥ , वाणारस्यां B. For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28] श्रीश्रीधरचरितमहाकाव्यम् । [पञ्चमा क्षणेन भोः तलारक्षे, स्तेनमेनमिहानय । इत्युक्वा चेटकं स्मृत्वा, क्षणाद् बद्धं तमानयत् ॥ 29 ॥ तथाऽवस्थं पुरः स्तेनं, वीक्ष्य लोके सविस्मये । / नृपस्तं स्माऽऽह किं कुर्वे, सोऽवग् यत् त्वयि रोचते ॥ 30 ॥ रोचते जीवितं मह्यमतश्चौरेऽपि चातुरी । चिन्तयन्तमिति मापमाख्यत् पाटच्चरः पटुः । / 31 ॥ ममावस्वापिनीविद्या, वर्तते वसुधापते ! / घूर्णयित्वा यया लोकं, सर्वस्वं हियते मया ॥ 32 / / दृष्टे मुखेन्दौ ते नाथ !, विलीनं मेऽखिलं त्म्ः। आरुरुक्षुः शिवावासं, जिघृक्षे संयमश्रियम् ॥ 33 ॥ लोत्रं लातु निजं लोको, विद्यां त्वं मे सनाथय । तथाकृतेऽसौ पाबाजीद्, भूभुजा विहितोत्सवः ॥ 34 ॥ du0 vyA0-लोन्त्रम्-हृतद्रव्यम् । / 34 / / दुष्कर्ममर्मभिदुरं, तप्त्वाऽसौ dustara tpH। केवलश्रियमासाद्य, सद्यः शिवपुरं ययौ ॥ 35 ॥ चौराकृष्टिचरित्रं ते, चरा वारान्न्सीप्तेः। पोचुः शीघ्रतरं सोऽथ, साध्व साऽऽकुलितोऽभवत् ॥ 36 / / उपदासहितैस्तेन, प्रहितैः स्चिवैर्हित्ः॥ राजा विजयचन्द्रः प्राग, रोषितोऽपि हि लोषितः ॥ 37 ॥ 1 'स्तपं tadeg B । 1 vANArasIdeg BI - - For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सः स्योपनदुर्गपदव्याख्यालङ्कतम् । [39 तन्मत्वा भूभुजोऽन्येऽपि, वेपिनस्तं प्रपेदिरे । ददिरे दूरदेशस्था दण्डं तस्मै स्विस्म्याः॥ 38 ॥ du0 vyA0-वेपिन:-कम्पमानः ॥ 38 ॥ अन्यदाराऽजिते तस्मिन्नन्यदा राजिते ज्ञैः। सभासीने नरः कोऽपि, लेखपाणिरुपागमत् ॥ 39 ॥ du0 vyA0-अन्यदारैरजितः ॥ 39 ॥ लेखं मुक्त्वा पदोपान्ते, नमत्यस्मिन् महीपतिः । दृष्टे नाम्नि पितुः प्राप्तहल्लेखस्तमवाचयत् ॥ 40 ॥ "स्वस्ति श्रीमङ्गलपुराज्जयचन्द्रनरेश्वरः । हस्तिनागपुरे पुत्रं, विजयं विजयोर्जितम् ॥ 41 ॥ सस्नेहं साजसं गाढमालिङ्गयादिशति स्वयम् । शुभमत्रास्ति तत्रत्यं, विज्ञप्यं कार्यमुच्यते । / 42 ॥ युग्मम् ॥ वत्स! वत्सलतया तव सर्वत्रापि राज्यकमलाऽनुचरीयम् । त्वद्वियोगविधुराः पुनरेते, निवृता न भवने न वने वा ॥ 43 ॥ जननी तव वत्स! नेत्रतो, जलधारा क्षरति क्षणे क्षणे । उपशान्तिमुपैति नो पुनस्त्वद्विरहो वडवानलो नवः" ॥ 44 ॥ अथोत्कः पितरौ नन्तुं, मत्वेति विर्हातुरौ। ससैन्यसचिवे राज्यशिक्षां दत्त्वाऽचलन्नृपः ॥ 45 ॥ अविच्छिन्नप्रयाणोऽथ, स मङ्गलपुरं ययौ । नृपति वर्धयामासुः, जयचन्द्रं च केचन । / 46 ॥ . 1R B आदर्शयोः 'युग्मम्' इति पदं na likhitam । For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 shriishriidhrcritmhaakaavym| [पञ्चमः शोकचित्राम्बुदग्धस्तद्वीजीह श्रुनीरया । आगाद् विजय इत्युक्तिस्वात्याऽभून्नवपल्लवः ॥ 47 ॥ du0 व्या-वीजी-पिता ॥ 17 ॥ अथ वानवासिकाअथो नरेन्द्रः प्रधानवर्गान् , महोत्सवानां विधौ न्यदीक्षत् । विभूषितं तैः पुरं च चञ्चध्वजवजाद्यैः समं समन्तात् । / 48 ॥ अथ मात्रासमकम्श्रुत्वा मुदितै विजयमुपेतं, पौरैः सहिताः सुगुणनिकेतम् । तमभिययुस्ते नमदवनीपं, स च संप्रापन्नगरसमीपम् ॥ 49 ॥ अथ उपचित्रा--- अथ पुरललनास्तूर्यनिनाद, श्रुत्वा विरचितविश्वाह्लादम् । अपि जघनस्थलभाराकलितास्त्वरितं विजयं द्रष्टुं चलिताः ॥ 50 ॥ चपलाश्चञ्चलकुण्डलहारा मिलिता वर्मनि शीघ्रमुदाराः । विजयविलोकनलालसनेत्राः, प्रोचुर्वचनमिदं मृगनेत्राः ॥ 51 ॥ अथ चित्राधन्यः sa jayatu nRpjycndrsttkulvipulggntlcndrH| nayanAmRtamayi yadi gatatandraH, satatamudita iha vijynrendrH||52|| atha पादाकुलकम्शिवेन देहे, स्मरो नहीदं, किन्त्वेषोऽमुं विलोक्य रम्यम् । सहसा विगलितगर्वतरङ्गत्रपया समजनि नियतमनङ्गः ॥ 53 ॥ दु. vyA0-देहे इति दग्धः । इदं nahi ॥ 53 ॥ For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सर्गः 1 www.kobatirth.org स्वोपशदुर्गपदव्याक्यालङ्कृतम् । अथ वदनकम् - पुरतचाचलिरद्भुतरूपं, वर्णयति स्म गुणैरिति भूपम् । मागधजनता वलितग्रीवं तं पश्यन्ती महसा पीदम् ॥ 54 ॥ du0 vyA0- पीदम्-पुष्टम् ॥ 54 ॥ अथाडिल्ला , भुजबलकलिताऽखिलव सुधाकर ! देशस्थित बहुमणिवसुधाकर ! / दानकला दिवमिव न सुधा kara Acharya Shri Kailassagarsuri Gyanmandir mujjhati tava निजवंशसुधाकर ! / / 55 / / du0 vyA0 - वसुधा - पृथ्वी, करः - दण्डः । मणिः - रत्नम्, वसु-स्वर्ण, धा - धारकः । आकर ! सर्वत्र सम्बोधनम् । सुधा यथा । दिवम् - स्वर्गम् । तथा तव । करं दानकला । / 55 / / [ 41 विद्यारञ्जित सकलकलाधर 1, यशसाऽरं जितसकलकलाधर ! | यानविगेयसुरेश्वरकुञ्जर !, जय जय विजयनरेश्वरकुञ्जर ! ॥56 ॥ du0 vyA0 - यशसा अरम् - अत्यर्थम् । विगेयः -- निन्द्यः ॥ 56 ॥ अथ पद्धडिका d जय चन्द्रधवलकलकीर्तिपूर ! जय चन्द्रवदन ! रुचिविजितसूर । जयचन्द्रकलाम्बुजराजहंस !, जय विजयचन्द्र ! वीरावतंस ! ॥ 57 ॥ du0 vyA0-हे चन्द्रवदन ! | हे रुचिविजितसूर ! 1 श्रीपार्श्वनाथ पदन लिनभृङ्ग !, गुणगरिमविजितगिरिमेरुशृङ्ग ! / रणरङ्गनटितघनविकट वीर !, जय विजयचन्द्र ! जलनिधिगभीर ! ॥58 | For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42] श्रीश्रीधरचरितमहाकाव्यम् । काश्मीरैः कृतहस्तकं प्रविलसन्मुक्ताफलस्वस्तिकं, कर्पूरागुरुसौरमोल्वणपथं प्रेङ्खत्यताकाकुलम् । चश्चत्तोरणमुल्लसजनमनः संगीतभङ्गीमयं, भूपालः स विशेश मङ्गलपुरं माङ्गल्यकेलीगृहम् ॥ 59 ॥ स ताभ्यामानन्दोल्लसितनवरोमाञ्चकवचो, वधूभ्यामानंसीजनकजनयित्रीचरणयोः । चिरांद् भ्रष्टं प्राप्य प्रवरतरमाणिक्यमिव तं, वचस्तीतं तौ च पदमधिषातामनवधिम् । / 60 / / du0 व्या -तत्तम्-अतीतम् । इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसरिविरचितं श्रीमाणिक्याङ्के श्रीधरचरित्रे पञ्चमसर्गस्य स्वोपशदुर्गपदव्याख्या समाप्ता ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के श्रीश्रीधरचरिने धानासि कादिलक्ष्यविजयचन्द्रजनकसंगमो . नाम पञ्चमः सर्गः । ग्रन्थाप्रम 72 / a04॥ 1 'मुज्लज्ज A, "मुच्छ्वसज्ज B2 रटं ऋ । 3 वचोऽतीतं R। 4 देग्च्छे श्रीमांदेग् B । 5 degrasUrivideg BI For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSThaH srgH| atha वर्णवृत्तछन्दसा लक्षणम् । / 1. उक्तायां जातौ ग श्री । 2. अत्युक्तायां गौ स्त्री। 3. मध्यावां मो नारी। 4. प्रतिष्ठायां मो गः कन्या । 5. सुप्रतिष्ठायां भी गौ पङ्क्तिः । 6. गायत्र्यां न्यौ शशिवदना । 7. उष्णिहि नौ गो मधु । 8. अनुष्टुभि मौ गौ विद्युन्माला । 9. बृहत्यां -न-स ह्ल्मुखी। 10. पङ्क्तौ म-स-ज-गाः शुद्धविराट् । भू-m- -गा रुक्म्व्ती। m-भ-s-गा मत्ता वेदैः । 11. त्रिष्टुभि म-स-जा गौ वैकरूपम् । भौ-भो-गौ दोधकम् । भ-त-ना-गौ श्रीः । नौ-र-ल-गौ भद्रिका । तौ-जो-गौ इन्द्र्व्ज्रा। / अस्मिन् सर्गे छन्दोलक्षणसूत्रपर्यन्तं ऋ आदर्श छन्दोनाम्ना सह 'छन्दः' इति पदं सर्वत्र निहितमस्ति पर AB आदर्शयोस्तदसत्वामानास्माभिः गृहौतम् ॥ For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44] श्रीश्रीधरचरितमहाकाव्यम् । षष्ठा ज-त-जा-गौ उपेन्द्रवजा-एतयोश्च संकरश्चतुर्दशधा सर्वजातीनामपीति वृद्धाः ॥ र-न-भा-गौ स्वागता । र-न-र-ल-गा रथोद्धता । मा-त्तौ-गौ शालिनी वेदैः। 12. जगत्यां ज-त-जा वंशस्थम् । तौ-नौ indrvNshaa। एतयोः संकरः प्रागवत् ॥ न-भ-भ्रा द्रुतविलम्बितम् । जौ-जौ मौक्तिकदाम । सौ-सौ तोटकम् । यौ-यो भुजङ्गप्रयातम् । रौ-रौ स्र्ग्विन्नी। मौं यौ वैश्वदेवी शरैः । न ज ज्याः तामरसम् । र न भ साः चन्द्रवर्म । न भ ज्रा प्रिय्ण्व्दाः। स जौं सौ प्रतिमाक्षरा । म्भौ स्मौ जलधरमाला वे । त्यौ त्यो मणिमाला रसैः । 13. अतिजगत्यां म नौ जौ गः प्रहर्षिणी गुणैः । स्जी स्जौ गो न्न्दिनी। भौ स्जौ गो रुचिरा वेदैः । स्यौ स्नो गः sudattam । For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [45 14. शर्कयां न्भौ जौ गौ वसन्ततिलका । नौ भनौ ल्गो प्रहरणकलिकाः । 15, अतिशर्कयां नौ नौ सो मणिगुणकरः । नौ म्यौ यो मालिनी नागैः । त भौ जौ रो मृद्न्ग्ग्ः। मौ मौ मः कामक्रीडा । 16. अष्टौ न ज भ न गा वान्निनी। 17. अत्यष्टौ य म्न स्भ ल्गा शिखरिणी रसैः । न्सौ नौ म्हौ गो हरिणी रस: वेदैः । ज्स स य ल्गाः पृथ्वी नागैः॥ मो नौ तौ गौ मन्दाक्रान्ता वे : रसैः । 18. धृतो तौ न्यौ यो कुसुमितललना shraanggaiH। 19. अतिधृत्यां मोन्सौ रौ गो मेघविस्फूर्जिता रसैः रसैः । ___म्सौ सौ तौ गः शार्दूलविक्रीडितं सूर्यैः । 20. अथ कृतौ म र भ न य म ल गाः सुवदना dvirshvaiH। 21. प्रकृतौ जातिः नौ नौ यौ यः स्रग्धरा द्विकिः । 22. अथाकृतौ भ्र र र न गा भद्रकं दिग्भिः । 23. अथ विकृती न ज न ज ज भलगा रुद्रैः । 24. अथ संकृतौ भ न म्भ भ्न याः अश्वललितम् । 25. अभिकृतौ भ म स्ना नौ नौ गः क्रौञ्चपदा द्विशरैर्वसुमुनिभिश्च । 18 नाग: B । 2 प्रेक्षती आ B । भी B For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46] 26. उत्कृतो समवृत्तप्रकरणम् । चण्डवृष्टिः श्रीश्रीधरचरितमहाकाव्यम् । [षष्ठः मौ लौ नौ रसौ लगौ भुजङ्गविजृम्भितं वस्वीशैः । अथ दण्डकाः । नौ सप्त राश्चण्डवृष्टिः । यथोत्तरमेकैक 'ra'vRddhAsvarNArNava-व्याल-जोमूत-लीला. करोदाम-शङ्खादयः स्वयमभ्यूह्याः । पञ्च ला यथेष्टम् , राश्चण्डकालः । अथा समप्रकरणम्- ओ जे तो जो गौ यु जि ज त जा गौ आख्यानकी, व्यत्यये विपरीताख्यानकी । ओ जे नौ यी समेन जनगा पुष्पिताग्रा । ओ जे सौ सलगाः भौ भाद्गो उपचित्रम् । ओ जे सौ सल्गाः समेन भ भ्रा हरिणप्लुता । मो जे नौ रल्गाः समेन जजाः अपरवक्त्रम् । ओ जे भौ भो गौ समेन जजा द्रुतमध्या । xatha विषमवृत्तप्रकरणम्-आधाऽष्टाक्षरपादाश्चतुर्वृद्धाः क्रमात् परे पदचतु रूर्वम्, एतच्चतुर्विंशतिधा विषमोच्चारत्वात् तभेदाः न वक्ष्यन्ते । Sar3अभिः पदैः षट्पदीविषमाक्षरपदा विषमाक्षरा । अथैषां क्रमालक्ष्यमाह B भादर्श xetaccidAntaritaH पाठः पतितः । For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्त्रोपझदुर्गपदव्याख्यालवृतम् । उक्तयां श्रीछन्दः ___ गीः श्रीः धीः स्तात् ॥ 1 ॥ du0 व्या-धी:-बुद्धिः, स्तात्-भवतु ॥ 1 ॥ अथात्युक्तायां स्त्रीछन्द:-~ दत्ता स्वस्ति श्रीमान् पार्श्वः ॥ 2 ॥ मध्यायां नारी धीरं झं गम्भीरं गर्जन्तं शौण्डीरम् ॥ 3 ॥ प्रतिष्ठायां कन्याप्रेसद्भासं विश्वोल्लासं, लक्ष्मीवाणी लीलावासम् ॥ 4 ॥ सुप्रतिष्ठायां पङ्क्तिः-- सौवसुवंशाम्भोजमरालं, त्रुट्यदरातिक्ष्मापतिजालम् ॥ 5 ॥ du0 व्या-सौवः-स्वकीयः ॥ 5 ॥ गायत्र्यां zazivadanAxnayanavizAlaM नयनवशालम् । अविकर,भालं शशिकलमालम् । / 6 / / du0 व्या-नये-न्याये नवाप्राकारम् । अविकला मा प्रभा आलं-भूषणं यस्य तम् । अली भूषणं पर्याप्तिः इत्यादिधातोः ॥ 6 ॥ उष्णिहि मधुनिशमनविषयं तमथ कृतवती । प्रमदमधिगता नृपसभजनता । / 7 / / कुलकम् ॥ du0 vyA0-निशमनं-आलोकनम् ॥ 7 ॥ अथानुष्टुभि विद्युन्माला1 B आदर्श xetaccihnAGkitA पतिताः पङ्क्तयः । X For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 ] श्रीश्रीधरचरितमहाकाव्यम् । आलिड्याथ न्यस्तं रङ्गेणैतं पित्रोत्सङ्गे च । मौलेर्लीला लोलन्मालापातं नेमुः क्षोणीपालाः ॥ 8 ॥ बृहत्यां हलमुखी- पूर्वशैल इव तरणिं विन्ध्यशैल इव करिणम् । अङ्कगं क्षणमथ वहन्नन्दनं नरपतिरभात् ॥ 9 ॥ अथ पङ्क्तौ शुद्धविराट् - [ षष्ठः उद्दामद्युतिमण्डलं सदा, युक्तं तेन महाबलेन च । प्रेक्षन्तोऽग्रमिवाग्निमञ्जसा, क्षोणीन्द्रा जयचन्द्र भूपतिम् ॥ 10 ॥ du0 vyA0 - महाबलेन पक्षे वायुना ॥ 10 ॥ अथ रुक्मवती प्राभृतमेके कुञ्जरमधं, भूषणमन्ये विस्मितविश्वम् । ढौकितवन्तः श्रीजयचन्द्रात केऽपि च तुष्टात् प्रारिदं द्राक् ॥ 11 ॥ 1 मत्ता - क्रीडागारैः सकलकलायास्तत्रौपम्यैरिव कमलायाः । लीलालो काहृत मदनाभिश्चक्रे नृत्यं शशिवदनाभिः ॥ 12 ॥ अथ त्रिष्टुभि एकरूपम् - उद्भूतो हृदये ललन् विरेजे, तासां हारमिषेण हर्षभारः । मेदिन्या वलयेऽपि चास्य मानं, nAkhya~stAcalakuNDalacchalena // 13 // For Private And Personal Use Only atha dodhakam श्यामललोमलतावलिदण्डा, कोमलकायघनस्तन तुम्बा । काचन मुग्धसखीमिव वीणामङ्कतलं नयति स्म प्रवीणा ॥ 14 ॥ du0 0 vyA0- प्रवीणा - प्रकृष्टा वीणा । प्र पश्चिमो न गुरुः ॥ 14 ॥ 1रिद्रद्रा R Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्ग्प्द्व्याख्याल्न्ग्कृत्म्। [49 अथ श्री:वर्षकरीणां धनिरिव वीणावेणुरवः स्यात् पुनरिह चित्रम् । गर्जति तूर्ये धन इव तासां, हंसकनादः क्रमकमलेऽभूत् ॥ 15 ॥ du0 vyA0-वर्षकरी तिमिरी, हंसकपक्षे नू पुरः ॥ 15 ॥ अभ भद्रिकानटनटनरसाश्चिता जनाः, सफलतरुतुलां न के ययुः ? / वितरणकलयाऽभिमार्गणान् , सुरतरुसदृशो नृपस्त्वभूत् ॥ 16 ॥ अथेन्द्रवज्राइत्थं भवत्युल्लसितप्रभायामस्मिन् महे तत्र महासभायाम् । पार्श्वस्थपुत्र जयचन्द्रभूपं, व्यज्ञापयद् वेत्रधरः प्रणम्य ॥ 17 ॥ इन्द्रवज्राद्वारि प्रभो रत्नपुराधिनाथरत्नाङ्गादक्ष्मापतिमन्त्रिमुख्यः । आस्ते विधित्सुस्तव देवसेवां, ब्राह्म मुहूर्त लिरिवाम्बुजस्य ॥ 18 ॥ अथोपेन्द्रवत्राततस्तमाज्ञावशतः क्षितीन्दोरवीविशद् वेत्रिवरः समाजम् । पुरः स्फुरत्कौशलिकं निधाय, प्रधानराज्ञः प्रणनाम भूपम् ॥ 19 ॥ अथो निविष्टं नृपतिस्तमिष्टं, जगौ सगौरव्यगुणं गुणज्ञः । अलद्धि कचिल्लघुताविहीनः, सुखं भवद्भिः शुभवद्भिरध्वा ॥ 20 ॥ अथ सङ्करःकश्चित् पुरं रत्नपुरं प्रशस्तं, भिया जनानां न मनो विहस्तम् । न केशलेशप्रहतः स देशः, समुल्लसद्धर्मधनप्रवेशः ॥ 21 ॥ du0 व्या-विहस्तं व्याकुलम् ॥ 21 ॥ 'ततः समादेग् RI For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 ] श्रीश्रीधरचरितमहाकाव्यम् । [ षष्ठः > कच्चिद् द्वितीयं हृदयं तृतीयं विनिद्रनेत्रं मम तत्र मित्रम् । रत्नाङ्गदः पाति नृपः प्रतापप्राज्यं च राज्यं विजितारिवर्गः ॥22॥ तस्य प्रधानं गुणसंनिधानं, प्रधानवत् साङ्ख्यमते प्रधानम् । त्वमेष हृल्लेख करश्चिराद् वा, प्रीत्यै स्वमित्रागतपक्षिणोऽपि ॥ 23 ॥ du0 व्या - प्रधानवत् - प्रकृतिवत् । हल्लेख:- उत्कण्ठा ॥ 23 ॥ 1 एष स्वभावः स्थिरसौहृदानां यथाऽर्कपद्मेन्दुपयोनिधीनाम् । मिथो यदास्स्लोकनतः प्रमोदस्तथापि कार्यश्रवणे विनोदः ॥24॥ ऊचेऽथ भूपं सचिवः स्वरूपं, भवद्भिरः किं न वदन्तिरूपम् । इदं समाधानपदं हृदन्तर्मुदं ददत् ते विदधे तथापि ॥ 25 ॥ "7 du0 vyA0 - वदन्तिरूपं प्रकृष्टम् । वदन्ति " त्यादेश्च प्रशस्ते रूपपू [ 7.3.10.] प्रत्ययः । समाधानम् - उत्तरम् । पक्षे वैं - निश्चितम् ॥ 25 ॥ जित्वा दिवं रत्नपुरं विराजि, यल्लक्ष्मणानामपि वै जयन्ती । अबाधया यत्र पुमर्थ माजां, साम्यं प्रजानां दधते न देवाः ॥ 26 ॥ du0 vyA0 - जयन्ती - इन्द्रपुत्री ॥ 26 ॥ रत्नोज्ज्वलैरिभ्यजनस्य हयैर्धर्मालयै मौक्तिकधर्मरम्यैः । अहो ! महीमण्डलमण्डनाय, तन्मण्डलं कुण्डलतामियर्ति ॥27॥ रत्नाङ्गदे रक्षति बाहुदण्डमिव क्षमामण्डलमिद्धकान्तौ । कुतः कुशोभारिपवोऽभितस्तत् पराभवं कर्तुमलं भवन्ति ॥28॥ du0 vyA0 - कुशोभा - एकः, कुशोभा - पृथ्वीशोभा तस्या रिपवः ॥ 28 ॥ For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः स्थोपनदुर्गपदव्याख्यालङ्कृतम् । [51 विद्युल्लतागोलकवद् विजेता, न जायतेऽसौ रणमेघकाछे । स्वयं रयादभ्रबलं ददानो, यतोऽनुकूलोऽसि महाबलस्त्वम् ॥ 29 ॥ du0 vyA0-भूपपक्षे रयाद् , अदभ्रं-बहु ॥ 29 ॥ नक्तं दिने वा दिवसावसाने, tnmnnddle'dhvnyvdhuushcrntii| विभूषणं मुश्चति भारभीत्या, न चौरभीत्या न च शत्रुभीत्या ॥ 30 ॥ अथेन्द्रवज्रादित्रयं यथेच्छम् । नवाम्बुदस्येव विलोकनाय, सदा तदन्तःकरणं मयूरः । तथापि मे संप्रति यनिदानं, समागमे तच्छृणु सावधानम् ॥ 31 ॥ du0 vyA0-मयूरसदृशम् ॥ 31 ॥ तस्य प्रभोश्चित्तसरोजहंसी, राज्ञीषु मान्या मदनास्ति राज्ञ्यी। रूपश्रियाऽस्या व्यथिताशया सा, रम्भान्तराऽसारतरुवनेऽभूत् ॥ 32 ॥ du0 vyA0-प्रसिद्धरम्भा-कदली, अन्तरे असारः ॥ 32 / / सुलोचनेत्यस्य समस्ति कन्या, त्त्कुक्स्सिप्द्माक्र्ल्ब्ध्ज्ञ्मा। यां पद्मिनीमादित एव रङ्गाद् , भेजुर्जनानां नयनानि भृङ्गाः ॥ 33 ॥ सा चन्द्रलेखेव सुनिष्कलङ्काऽलं कामभल्लीव सुनिष्कलङ्का । तरीव तूर्ण सकलं समन्ताद्, कलासमुद्रं कलयांबभूव ॥ 34 ॥ du0 vyA0-अलम्-अत्यर्थम् , कामभल्लीव सुतेजः, तदेव निष्क स्वर्णं तस्य लङ्का ॥ 34 ॥ आस्येन तस्य विजितः कलावान् , निजाः कलाः कौशलकीचकार । स शुन्यहृत्वेन विलोक्यतेऽकन्यलीकतस्तत्र च ताः समस्ताः ॥ 35 ॥ For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 ] . श्रीश्रीधरचरित महाकाव्यम् । [ षष्ठः सा शैशवं यवनिकां विशाले, श्रितानुकूले कलिता रसौधैः । मनोरमा नित्यमरालगत्या, सरस्वती कैर्न जगे कुमारी ॥ 36 ॥ du0 vyA0 - कुमारीपक्षे शैशवं बाल्यम्, यौवनिकां तारुण्यं श्रिता । ते द्वे, किंविशिष्टा ? विशालभारती, पक्षे विशाले - अनुकूले हिते पुरुषे श्रिता शेषं स्पष्टम् । नदीपक्षे विशाले विगते पक्षे तु विगते कूले तटे द्वे श्रिता, नित्यं अरालगल्या चक्रगत्या ॥ 36 ॥ न नागकान्ता न च नाकनारी, न खेचरी कापि तुलामुपैति । तस्याः पुनर्दर्पणतल्पशा यिच्छाया कियच्छायलवं लभेत ॥37॥ du0 vyA0 - छायालवम् ॥ 37 ॥ अथान्यदा यौवनपल्वलान्तविहारिणी तातसमानलिन्याम् । प्रातः सखीव्रातयुता वितेनेऽलिनीव सा नूपुरझङ्कृतानि ॥ 38 ॥ तातं नता नन्दितनेत्रभृङ्गमालाप्रवालाभकरा न कस्य । कोडीकृता तेन च भूभृता सा, चेतोहरच्चम्पकवल्लरीव ॥ 39 ॥ du0 vyA0 - तातं प्रति ॥ 39 ॥ , छन्दः स्थितिज्ञाशुभलक्षणाऽसि त्वं विश्वसाहित्यबुधा द्विधेति । नरेश्वरः स्वीय गिरावनम्रां प्रष्टुं सुतां प्रेरयति स्म विज्ञान् ॥ 40 ॥ du0 घ्या0- छन्दोऽभिप्रायः - छन्दशास्त्रं वा लक्षणम्, शास्त्रं सामुद्रिक वा, विश्वं समस्तम्, साहित्यं पक्षे हितसहितत्वं तद्विषये बुधा विज्ञा इति गिरा ॥ 40 ॥ एके समस्यामपरे प्रमाण प्रहेलिकादीन्यवदन् विदग्धाः । लब्धोत्तराः पृष्टनिरुत्तराय, न बालया बालतराः कृतास्ते ॥ 41 ॥ For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः स्वापशदुर्गपव्याख्यालङ्कृतम् । [ 53 विज्ञामवज्ञातसुरों निरीक्ष्य, तारुण्यलक्ष्म्यर्पितचारुलीलाम् । कन्यावरोधे स निदेश्यकन्यामज्ञापयन्मन्त्रिवरं नरेन्द्रः ॥ 42 ॥ Acharya Shri Kailassagarsuri Gyanmandir du0 vyA0- कन्यावरोधे - कन्यान्तः पुरे ॥ 42 ॥ नितम्बिनी राजति कल्पवल्लीबल्लीलया कान्तमवाप्य काले । ममापि चिन्ताऽजनि तत्सुताया वरोऽनुरूपोऽथ निरूपणीयः ॥43॥ du0 vyA0-- वल्लीवत् ॥ 43 ॥ रूपं यदि स्यान्न कुलं ततः स्यात्, ते चेन्न नैपुण्यमपि श्रुतेषु । वरेषु दुर्ज्ञेयमिदं विभाव्य, स्वयंवरं कारयितुं समीहे ॥ 44 ॥ du0 vyA0 - ते रूपकुले ॥ 44 ॥ मन्त्री नृपं स्माह सुयुक्तमुक्तं, व्यक्तं सुवर्णाभरणेषु योग्यः । मणिर्न रौति त्रपुणि प्रबद्धः, परं भवेद् योजयितुर्जडत्वम् ॥45॥ du0 0 vyA0 - रौति वक्ति ॥ 45 ॥ ततो निदेश्यान्नृपतिर्विधातुं पतिंवरा मण्डपमादिदेश । देशाधिपान्हातुमहं निदिष्टस्त्वामागमं श्रीजयचन्द्र भूप ! ॥46 ॥ गीते कवित्वे भरतेस्पि भूपाः, कुमारवत् पण्डितसन्निधिस्थाः । मनोविनोदाय सुलोचनायाः, कलाकलापं कलयन्ति के न ? ॥ 47 ॥ अथ क्षितीशस्तमुवाच हृद्यं, सौहृद्यमेवं सुहृदा न्यवेदि । धीरोचितो मेऽजरतो रतोत्कधीरोचितोऽयं न पुनर्विवाहः ॥ 48 ॥ du0 vyA0-हे धीर ! अजरतो-न वृद्धस्य न उचितः, रतेरुत्का धीर्येषां तेषां रोचितः ॥ 48 ॥ जरा नराणां खलु काष्ठकीरः, काष्ठं यथाऽन्तस्तनु जीर्णयन्ती । तच्चूर्ण पातादिव शुक्ललोमा विलोक्यतेऽसौ किल वृद्धलोकः ॥ 49 ॥ du0 vyA0 - antastanu-tanumadhye // 49 // For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 54 ] श्रीश्रीधरचरितमहाकाव्यम् । [ षष्ठः प्रायो जनाः स्युः पशवः शिशुत्वे, स्त्रीशैव लिन्यां शफरा युवत्वे । धर्मे मतिर्येषु न वार्द्धकेऽपि, हाहा ! हता ही हरिणा इवामी ॥ 50 ॥ ततः स्वयं स्थातुमहं समीहे, संप्रेषये तत्र निजं तु पुत्रम् । श्रुत्वेति तं क्षोणिपतेः सकाशे, निध्याय मन्त्री हृदये सदध्यौ ॥ 51 ॥ अहो ! महोराशिरहो महत्त्वमहो ! महोल्लासकरी तनुश्रीः । तस्या यदि स्यादयमेव भर्त्ता, तत् किं परैः किन्तु बली निदेशः ॥ 52 ॥ du0 vyA0-निदेश :-आदेशः ॥ 52 ॥ आदिश्यतां तत् त्वरितं स्वसूनुरित्युक्तिपूर्वं प्रणिपत्य भूपम् । गन्तुं प्रवृत्तः सचिवोऽन्यदेशान् पितुर्निर्देशाद् विजयोऽप्यचालीत् ॥ चलत्पताका शफराप्तरङ्गा, विलोलवादैर्विलसचरङ्गा । स्वभावतोऽप्यस्य चमूचरन्ती, रिपुडुमान्मूलन सिन्धुरासीत् ॥ 54 ॥ ग्रामाऽऽकरद्रङ्गधरां धरित्रीमुल्लङ्घमानः स लघुप्रयाणैः । वैताढ्यभूमीधरसन्निधानेऽन्यदा लुलोक स्फटिका calendram ॥55॥ * Acharya Shri Kailassagarsuri Gyanmandir du0 vyA0 - द्रङ्गः - पत्तनम् ॥ 55 ॥ कोऽयं गिरिर्नत्रमुदं प्रदत्ते, पुर: स्फुरचन्द्रकरावदातः । इति प्रणुन्नः प्रयतः प्रणम्य, स्थगीधरः स्माह धराधिनाथम् ॥ 56 ॥ du0 व्या - प्रणुन्नः - प्रेरितः ॥ 56 ॥ लोकेषु कैलास इति प्रसिद्धः, शम्भोर्निवास प्रवदन्ति यत्र । अष्टापदं सिद्धिपदं युगादिप्रभोः पुनर्जेनमते मतोऽयम् ॥ 57 ॥ यन्मौलिचन्द्रोपलचारुरोचिर्वीची विहायोऽभिमुखं चलन्ती । स्वर्गापगा जेतुमिवावभासे, हेलावहेला गमितेन्दुबिम्बा ॥ 58 ॥ For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । यदिन्द्रनीलाकुरकान्तिजालमालम्बितं व्योमतलं विलीनम् । / विगाहते वारिधिवारिशायिनारायणच्छायममायलक्ष्मि ॥ 59 ॥ du0 vyA0-लक्ष्मी पक्षे शोभा ॥ 59 ॥ सब्रह्मचारी रजतोच्चयस्याप्यलं सितांशूज्ज्वलकान्तिशाली । योऽष्टापदाख्यां कलयन् कवीनां, शुक्ले च गौरे च स्म्त्व्वादी। du0 vyA0-सब्रह्मचारी-सदृशः । अष्टापदपक्षे स्वर्णः ॥ 60 ॥ शङ्गाग्रजाग्रन्नवमेधमाला, जनावलि रतभूमिपात्रे । यः प्रोज्ज्वलो निर्झरनीरपूरैः जलप्रदीपस्य कुतूहलाय ॥ 6 ॥ यस्मिन् दरीभ्यः सुरसुन्दरीणामधीतिनीम्यो मणितेषु नित्यम् । स्पर्धिष्णुरादान्मणिताश्रयत्वमधित्यकोपत्यकयान्विताऽपि ॥ 2 ॥ du0 vyA0-मणिता-रत्नलक्ष्मोः ॥ 62 ॥ कादम्बिनीनामवलम्बिनीनामालम्बनं सन्मणिसानुरागा । यद्भः प्रिया कस्य मुदे न तारहारानुकारायतवारिधारा । / 63 ॥ du0 vyA0-मणे: सानुरागा या । आयतः-प्रलम्बः । / 63 ॥ तस्यास्यमौलौ भरतेश्वरेण, विराजते कारितमादिचैत्यम् । स्थाने यदष्टापदचारुदुष्टकर्मद्वीपध्वंसितयेक्षकाणाम् ॥ 64 ॥ du0 व्या-स्थाने-युक्तम् । पक्षे अष्टापदशरभवत् ॥ 64 ॥ व्याजन्मणीकिङ्किणिकावणानां च्ल्त्प्ताकान्य्च्ल्लोल्लोला। श्रीर्यस्य नित्यं शिखरे जिनेन्द्रगुणावलीर्गायति किम्भरीव ॥ 65 ॥ du0 vyA0-लोला-जिह्वा । / 65 ॥ तबाहतां श्रीऋषभादिकानां, काम्याश्चतुर्विंशतिर्मूतयश्च । प्रतिष्ठिताः श्रीभरतेन वर्णध्वजप्रमाणादियुता jayanti ॥ 66 / / For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 ] श्री श्रीधरचरितमहाकाव्यम् । [ षष्ठः धरस्य भूमिं परितो विदार्य, कदापि काले किल दण्डरत्नात् । रक्षास्स्य चक्रे सगरस्य पुत्रैः, गङ्गापयोभिः परिखां प्रपूर्य ॥ 67 ॥ श्रुत्वेति हर्षोत्पुलकः क्षितीशस्तमारुरोह स्मृतचेटको द्राक् । अभ्यर्च्य सायं जिनपङ्क्तिमेष विशेषतः पार्श्वजिनं नुनाव ॥ 68 ॥ तथाहि - षड् गुप्तानि - " नतसुरमुकुटाली चन्द्रिका चारुचञ्चचरणकमर सद्यो द्योतयन्नाज्ञया ते । सकलकुशलशालीति स्तुतः साधुचक्रे - रनिशमिह सुदेव: पार्श्वदेवाधिदेवः ॥ 69 ॥ du0 व्या - नतसुरमुकुटेत्यादि - इह विश्वे निरन्तरं पार्श्वदेवाधिदेवः वःयुष्माकं मुदे - हर्षाय भवतु । किंविशिष्टः ? इत्यमुना प्रकारेण साधुचः सतां समूहैः स्तुत इतीति किम् । हे नतसुरमुकुटाली चन्द्रिकाचारुचञ्चचरण ! नताः - नम्राः सुराः - देवास्तेषां मुकुश्रेणिस्तस्याश्चन्द्रिकासु ज्योत्स्नामध्ये चारुचञ्चन्तौ चरणौ यस्य स एतावता प्रभोश्चरणयोरतीव कान्तिमत्त्वमुक्तम्, तस्य सम्बोधनम् । यो ना - पुमान् ते-तव आज्ञया कं- मस्तकं द्योतयन् सन् अलसत् - उल्ललासेत्यर्थः । स पुमान् कलकुशलशाली ज्ञेयः । कला : - मनोज्ञाः कुशलाः- विद्वांसस्तेषु शाली अथवा कलैः - कुशलैर्मङ्गलैः शोभमानः ॥ अत्र वृत्ते गुप्तानि 6 / चरणकमलेति योगेऽपि चरणेत्यत्र स्थित्या मन्त्रणगुप्तम् 1 | कं - कर्मगुप्तम् 2 / सद्य इत्यत्र अलसत् क्रियागुप्तम् 3 / यः कर्तृविशेषणगुप्तम् 4 / नाकर्तृगुप्तम् 5 / सः - विशेषणगुप्तम् 6 ॥ 69 ॥ त्रयोदशगुप्तानि - कमलनाथ ! मनोहर हंसवद् भवतमोऽपि विभाविभवाऽऽलय ! | गुरुगुणत्रजगौरव ! ते गुणान्मम मुदा स्तुवतः stutigocaram ॥70 || For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sargaH www.kobatirth.org svopajJa durgapadavyAkhyAlaGkRtam / 1 Acharya Shri Kailassagarsuri Gyanmandir [ 57 du0 vyA0- kamaleti वृत्तम् कमलनाथ । मनोहर हंसवत् । भव तमोऽपि । विभावि भव । आलय गुरुगुणवज गौरव । एवं स्पष्टाः शब्दा एव । अथ व्याख्या - हे विभो ! त्वं हंसवत् मम मनः कं मनः एव जलम् । न अल न लिभूषय ? अपि तु अल- विभूषय । ' यत्रोदकं तत्र भवन्ति हंसा: ' इति न्यायवत् । अलेत्यत्र अली - भूषणपर्याप्तिवारणेषु, अलपं हि हेलेपिआद अल इति । हे विभो ! | अथवा हंसवत्-सूर्यवत्, भव, तमोऽपि न हर ! अपितु हर, हरेति प्रसिद्धम् । हे विभो ? अत एव कारणाद् विभाः - प्रभा आलय - उद्यमय । यदि भगवतः सूर्योपमा ततः प्रभाणामुद्यमनं युक्तन् । 'अड - उथमे ' अडू कारितागमे हेलेपाद डलयोरैक्ये आलय इति सिद्धम् । पुनः हे विभो ! ते तव गुणान् स्तुवतो मम स्तुतिगोचरं अव-याहि 'अव - रक्षणगतिकान्ति' इत्यादि । अव सिद्धं गोचरमित्यत्र 'गावश्वरन्ति यत्र तदपि गोचरम् ' तच्च स याति यो वृषभो भवति । अतस्त्वं किंविशिष्ट: ? गुरुगुणगौरवः प्रौढा ये गुणास्त एव ब्रजानि गोकुलानि तेषु गौरिव गौ वृषभः ॥ अत्र त्रयोदश गुप्तानि तथाहि - कं- कर्मगुप्तम् 1 | अल-क्रिया[गुप्तम् ] 2 / न- शब्दगुप्तम् 3 / अथ - शब्दगुप्तम् 4 | मन:- कर्मगुप्तम् 5 / हर-क्रियागुप्तम् 6 | हंसवत्-अर्थगुप्तम् 7 / विभा - कर्मगुप्तम् 8 / विभो - संबोधनगुप्तम् 9 / आलय - क्रियागुप्तम् 10 / व्रज - अर्थगुप्तम् 11 / गौः - कर्तृविशेषणगुप्तम् 12 / अव - क्रिया [ गुप्तम् ] 13 / एवं गुप्तानि ॥ 70 ॥ , / / 'अथ नामचित्रम्- राजहंसकलहंसकलापी काकको किलकपोतपदश्रीः । त्वं जिनेडजमृजादरफालीरेनसां हि फणमण्डलमाली । / 71 / / 1 नास्ति पदद्वयं B Adarza । S For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58] श्रीश्रीधरचरितमहाकाव्यम् । [षष्ठः du0 vyA0-वृत्तद्वये गुप्तचित्रं नामचित्रम् , राजहंसेत्यादि-राजहंस कलहंस कलापो मोर काक कोकिल कपोत जादरफाली माली-आरामिकः । अथ व्याख्या-किलेति सत्ये । हे काकको! | हे जिनेट् ! / हे म्जाद्र्फ्!| हि-निश्चितं त्वं एनसां-पापानां आली, अज-क्षिप-निराकुरु ! काकको इति का-यमस्तं प्रति अका-कुटिलाः कु:-भूमियः । एतावता मृत्योरगम्यः । उपलक्षणत्वाद् जन्मजरामृत्युरहितस्तस्य संबोधनम् । जिनाः सामान्यकेवलिनस्तेषु, इट-स्वामो तस्य संबोधनम् । मृजा-शुद्धिः-कर्ममलापगमस्तहायकं राफा-ज्ञानं यस्य सः, तस्य संबोधनम् । 'चर्फरफ रिफ' इत्यादि रंफधातुः । 'सर्वे गत्यथा ज्ञानार्थाश्च इति वचनात् । किंविशिष्टस्त्वम् ? राजेति राजा-चन्द्रः हंसः-सूर्यस्तद्वत् कलां-मनोज्ञां हंसकलां-आत्मकलां प्राप्तुं शीलमस्येति राजहंसकलहंसकलापी कपोतेति । कं-जलं तस्य पोतो बाला, एतावता जलजत्वात् कमलं तद्वत् पदश्री:-क्रमशोभा यस्य सः । पुनः किंविशिष्टः ! फणेति एकः प्रसिद्धोऽर्थः । द्वितीयस्तूच्यते । फणा गत्यर्थत्वाद् ज्ञानानि । रूपरूपिणोरभेदोपचारात् श्रुतज्ञानरूपाः फणा:आगमास्तेषां मण्डलेन-समूहेन माली-व्याप्तः । 'अथं भासइ भरिहा' इति वचनात् । / 71 ॥ अथ विभ्रमचित्रम्यदीहसेहाऽवर तेजसाऽढयमहो महामोहममुं ततस्त्वम् । विना वसन्तं नवनीरसं तं, रसा रसाला रसशालिनः स्युः॥72॥ du0 vyA0-अथ विभ्रमचित्रम् , यदीहेति-यदि ईहसे । हावर महामोहं नवनीरसं इत्यादि । अथ व्याख्या-अहो इति आमन्त्रणे । हे भव्य ! यदि इह विश्वे सेह ! - सा-लक्ष्मीस्तस्या ईहा वर्तते ततस्त्वं अमुं प्रभु मह-पूजय । किंविशिष्टः ? अमुं वरतेजसा प्रधानकान्त्या आढयम् । अमोहं-अज्ञानरहितम् । दृष्टान्तेनैतद् दृढयति, विनेति - रसाः-रसालाः-- For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्योपादुर्गपदव्याख्यालङ्कृतम् । भूमिसत्काः सहकाराः, तं सर्वप्रसिद्धं वसन्तं विना रसशालिनो न स्युः । स्वर्गादिषु पक्षमासादि कालाभावात् । रसा-परिग्रहः । किविशिष्टः ! वसन्तं वनीरसं --- वनीपु-वनसमूहेषु रसं-जीवनौषधम् ॥ 72 ॥ अथ नामचित्रम्नारङ्गकदम्बदाडिमीजम्बीरं सहकार ! किं जयेत् । कदलीकणवीरकेतकीर्यदि विश्वेश ! ददासि नो दृशम् ॥ 73 ॥ du0 vyA0-पुनर्नामचित्रम् । नारङ्गेति - नारङ्गकदम्बदाडिमीजम्बोरं सहकारकदलीकणवीरकेतकीति इति । अथ व्याख्या-हे सहकार! सहन्ते परीषहादीनिति सहाः--साधवस्तान् करोतीति सहकारस्तस्य संबोधनम् । ना-पुमान् ईनं-वीरम् । किं जयेत् ! अपितु न I:-लक्ष्मीस्तया जातः ईजः -कामस्तं वोरं सुभटं, बवयो रैक्यम् । हे विश्वेश ! यदि त्वं दृशो नो ददासि स्वामिनो दगदानं विना युद्धे भटानां नोत्साहः स्यादिति । किंविशिष्टः ? ईज-वीरं रङ्गकदम्बदाडि रङ्गकदम्बः-हर्षसमूहस्तस्य दा- खण्डनं तद्विषये, डलयो रक्याद् अलिं-वृश्निकं यथा वृश्चिकदंशे हर्षभङ्गस्तथा अनङ्गोद्रेके पुण्यरङ्गभङ्गः स्यादिति । किविशिरस्त्वम् ! कदलीति अक्षर. लोपाद् -- अनुस्वारविसर्गौ न चित्रभाय सम्मतौ' इति वचनाच्च कदलीककणवीरा केतकीरिति ज्ञेयम् । कुत्सितं अलीकं कदलीक एतावता कदलीकानिघातिकर्मेतराणि-दग्धरज्जुप्रायाणि चत्वारि कर्माणि तेषां कण:-अंशः स एव वीरक:-अवशिष्टभटस्तद्विषये अन्तं विनाशं किरति-विस्तारयतोति अन्तकीविज्ञः प्रभुः । 'शत्रुशेषं न सहते' इति नीतेः देवः--पतिर्विदुषि नैषधराजगत्येति वृत्ते नैषधेऽपि अक्षरलोपोऽभिमतः ॥ 73 ॥ __ अथापभ्रंशभाषाचित्रम्मोह हंस महसीहर माडी, राहि मानन शिवेन भवे त्वत् । आज देव किरि पाप पखाली, मोहमेष न जलाशयपाली । / 74 ॥ For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60] shriishriidhrcritmhaakaavym| [षष्ठः du0 vyA0-अथापभ्रंशभाषा चित्रम् । मोरुहंसेति मोरुहंस । महसि सिहर माडी । आज देव किरि पाप पखाली । मोह मेष जलशायमाली इति । अथ व्याख्या -हे महसि ऊरुहंस ! मह सि तेजोविषये ऊरु:-गरीयान् हंसः-सूर्यस्तस्य संबोधनम् । हे मानन शिवेन ! माननं - पूजा शिवःमोक्षस्तयोरिनः स्वामी ! पूजार्हत्वात् सिद्धिगमनाहत्वाचार्हत iti sNbodhnm। iha bhave-संसारे रमालीः मा राहि - मा देहि रमाः-श्रियस्ता एव डलयोक्यात् आलीः । सहचारित्वात् 'राक् दाने' रा धातुः। श्रियोऽप्रार्थने हेतुमाह - हे किरिपापप ! किरिः-शूकरः क्षुद्रत्वात् तद्वद् यत् पापं तस्मात् पातीति किरिपापस्तस्य संबोधनम् । एष मल्लक्षणो जनः आजत् । खानि-इन्द्रियाणि तेषामाली श्रेणिस्तस्या मोहं आजत्-क्षिपति स्मैव । एष किंविशिष्टः ? न जलाशयपाली, डलयो स्क्यात् न जडाभिप्रायरक्षकः । यो हयज्ञानेन्द्रियरसव्यग्रश्च स एव मोक्षः प्रदे-प्रभौ प्राप्त श्रियः भभिलषति ॥ 74 ॥ ___ अथ विभ्रमचित्रम्येन येन विनयेन बन्धुरा, वीतराग ! तव धीरमानसा । भूरि भूरि भविना न ते नरा निश्चलास्पदमिदं किमद्भुतम् ॥ 75 ॥ du0 vyA0-पुनर्विभ्रमचित्रम् , येनेति-येन येन विनयेन बन्धुरा वीतरागधीरमानसा भविना ते नरा इत्यादि । अथ व्याख्या-हे येन ! या-लक्ष्मी स्तस्या इनः स्वामी तस्य संबोधनम् ! हे इतराग ! इतः--गतः रागो यस्मात् सः, तस्य संबोधनम् । हे अमान ! प्रसिद्धम् । येन पुरुषेण सा सर्वप्रसिद्धा तव धी:-बुद्धिः प्रवचनरूपा विनयेन आवि। 'अव रक्षणे' इत्यादिधातोः रक्षितेत्यर्थः । धीः किंविशिष्टा : बन्धुरा-मनोज्ञा अथवा बन्धुः स्व्ज्ञ्रूपा। हे भूरिभूरिः घनघनाभा-कान्तिर्यस्य सः, तस्य संबोधनम् । रा-द्रव्यं तेन पुरुषण विनाऽन्यत्र निश्चलास्पदं न भवति किमाश्चर्यमिदम् ! यो लक्ष्मीपतेर्षियं रक्षति तद्गृहे धनं निश्चलं स्यात् तस्य धनार्जनविज्ञत्वादिति ॥ 5 ॥ For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [61 विभ्रमचित्रम् । सुव्रतेश ! सुमतेऽभिनन्दनाऽनन्तधर्मजिनवर्धमान ! तु । नेमिनाथ! ऋषभश्रियाऽऽश्रितः, पार्श्वदेव ! शरणं त्वमेव मे ॥ 76 / / du0 vyA0-पुनर्विभ्रमचित्रम् । सुनतेति-हे सुव्रतेश ! हे सुमते ! हे अभिनन्दन ! हे अनन्त ! हे धर्म ! हे जिन ! हे वर्धमान ! हे नेमिनाथ ! हे वृषभ ! इति । आद्यवृत्ते श्रीपार्श्व एव स्तुतः । अत्र तु बहवो जिनाः संबोध्यन्ते । कस्यैषा स्तुतिरित्यहो-विभ्रमः ॥ अथ व्याख्या-अमून्यामन्त्रणानि श्रीपार्श्वस्यैव ज्ञेयानि । शोभनवतानां ईशः स्वामी तस्य संबोधनम् । शोभना मतिर्दयारूपा यस्य तस्य संबोधनम् । अभि सामत्येन नन्दन:समृद्धिकरस्तस्य संबोधनम् । अनन्तः-अविनाशो धर्मो यस्य तीर्थव्यवच्छेदाभावात् तस्य संबोधनम् । जिनेषु केवलिष्वतिशयादिभिः वर्धमानस्तस्य संबोधनम् । तु एवार्थः । नेमय:-प्रणमनशीलाः नाथा:-भूर्भुवः स्वःपतयो यस्य सः, तस्य संबोधनम् । हे पार्श्वदेव ! मे-मम त्वमेव शरणम् । किविशिष्टः ? ऋषभश्रिया धुर्यः-लक्ष्म्या आश्रितः । वसभ इव जायत्थामेति वचनात् ॥ 76 ॥ स्तुन्वेति चित्रदैः कोव्यैः, म्रिमान्निक्य्सुन्द्र्ः। याचेऽहं त्वत्पदाम्भोजे, रङ्गाद् भृङ्गायितं प्र्मो!"77॥ du0 vyA0-अथ फलमाह-स्तुत्वेत्यादि सुगमम् ॥ 77 / / तत्राऽऽगतोऽप्रावसरे सुरेन्द्रस्तद् वीक्ष्य वृत्तं हृदि विस्मितस्तम् । जगौ जिनेन्द्रेश्वविशेषवत्सु, किं ते विशेषः प्रभुपार्श्वदेवे ॥ 7 ॥ तं वजिणं वीक्ष्य पुरः स्फुरद्भिविभूषणैर्भासितदिङमुखं स्ः। विद्वान् विधिं वैनयिकं विधाय, पूर्व स्वधृतं सबभाषे ॥ 79 / / du0 vyA0-विद्वान्-जानन् ॥ 79 ॥ 1 पैंनिमा' A1 For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62] भीभीधरचरितमहाकाव्यम् [षष्ठः "रात्रौ दिवा जागरणे शये वा, मदाशये तिष्ठति पार्श्वदेवः । अयं स्वयं सिद्धिवधुविवाहविधि हि मे विश्वविभुर्विधाता 180 जगौ हरिस्तं जगदेकमौले, चिरं जय त्वं vijykssitiish!| त्वन्मानसं यद् भजतेऽमराली, सेव्यप्रभोभक्तिरिय मराली । / 8 / / du0 vyA0-अमराली ॥ 81 ॥ जाता गुणेभ्यः सहकारिभावं, विनाऽपि विश्वान्यपि चाश्नुवाना । पटीयसी कीर्तिपटी त्वदीया, प्रमाणमुल्लञ्चयतीति युक्तम् । / 82 ॥ du0 vyA0-अन्यपटीनिष्पत्तौ तन्तवः समवायिकारणम्, तन्तुद्वयसंयोगेऽसमवायिकारणम् , तुरिवेमादिनिमित्तकारणम् , ते द्वेऽपि सहकारिकारणे । कीर्तिपटो नैवं जायते । अनुवाना-व्याप्नुव्न्ती। प्रमाणानि षट् हस्तकादिकं च तर्कशास्त्ररीतिर्वा । पटीयसी-पटुतरा । / 82 ॥ यशः सिताम्भोजमहो ! त्वदीयं, विकस्वरं विश्वसरोवरे यत् । विराजतेऽसौ किल राजहंसलीलाविहारस्त्वधित्यकायाम् ॥ 83 / / du0 vyA0-पक्षे राजहंसौ-चन्द्रसूर्यो । 83 ॥ अक्षय्यतूणीरमथो शरीरशङ्गारमस्मै प्रवितीर्य वजी । स्वर्ग ययौ सोऽपिच पूर्वरीत्या, शेषे निशायाः श्रयति स्म सेनाम् । / अथ व्यधुर्मङ्गलगीर्विलासमिलापतेआरमुपेत्य चारु । पटालयस्थस्य विभातवेलां, विलोक्य वैतालिकमण्डलानि । / 85 ॥ तीर्थेश्वराः श्रीऋषभादयस्ते, दिशन्तु राजेश्वरमङ्गलानि । हरन्तु हेले किरणा इवोच्चैस्तमः समग्रा गणधारिणोऽपि ॥ 86 ॥ For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः 1 स्वोपज्ञदुर्ग पदव्याख्यालङ्कृतम् । [ 63 आरोप्य पूर्वाचल मौलिमैन्द्री, हरिभभोरत्ननिमेन कुम्भम् । विभाति ते मङ्गलकारिणीव, कौसुम्भवासायितसान्ध्यरागा ॥ 87 ॥ du0 0 vyA0-हरित् दिक् ॥ 87 ॥ दिवं शशाङ्कः परिभुज्य मित्राऽऽगमात् पलायिष्ट रयात् त्रपालुः । धम्मिल्लां साऽपि तमः शिरोजभारं नयत्याशु रतिप्रकीर्णम् ॥ 88 ॥ ॥ du0 vyA0-मित्रः सूर्यः ॥ 88 ॥ नूनं निशाशीतगुसंप्रयोगे, स्वेदस्य विन्दूनि भुवं निपेतुः । किमन्यथा वारिकणावलोकः, प्रातः कुशाग्रेषु विनाऽपि मेघम् ॥ 89 ॥ स्फुरत्प्रभामण्डलमण्डलाग्रमाखण्डलाशासुभटं दिनेशम् । नेशे द्विजेशेन निशम्य दूरात्, कियबलं स्वामिनि वाडवे वा ॥ 90 ॥ du0 vyA0 - मण्डलामपक्षे इट् । द्विजेन पक्षे चन्द्रेण इनं सूर्यं पति वा ॥ 90 ॥ समागतं वीक्ष्य विदूरदेशादिनं दिनादौ किल पद्मिनीभिः 1. सौरभ्यलीन भ्रमरालिदम्भादानञ्जिरे पङ्कजलोचनानि ॥ 91 ॥ सरः सरित्पुष्करिणीषु शैत्यं, पद्मेषु सौरभ्यमुभे क्रयाणे । लात्वा मरुत्वान् मृदु बम्भ्रमीति, यच्छन् जने नैगमवत् प्रभाते ॥ 12 ॥ du0 vyA0 - नैगमः - वणिक् । / 92 / / उच्चैः करं प्राच्यगिरेर्विहारी, चिकेलिषुव्यममहातडागे । उन्मूलय भेष तमस्तमालीर्विभाति हस्तीव गभस्तिमाली ॥13॥ दवा वियोगाय मुदश्रुनीरैर्जलाञ्जलि हेलिविभावलोके । अयं नरीनर्त्ति हि चक्रवाकः प्रीतः प्रियासङ्गमरङ्गशाली ॥ 94 ॥ " For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 64 ] श्रीश्रीधरचरितमहाकाव्यम् । निमीलकः कैरविणीवनानामुन्मीलकः पद्मवनावलीषु । चालांशुकिम्मरित शैलसानुरुदेति राजेन्द्र सहस्रभानुः ॥ 95 ॥ Acharya Shri Kailassagarsuri Gyanmandir du0 vyA0 - किमरिता - कर्बुरिता । / 95 / / प्रतापविध्वस्ततमः समूह, समुल्लसद्दीधिति मण्डलाग्रम् । त्वां मित्रवन्मित्रमुपैति मित्रो, दृष्टुं प्रभातेऽप्युचितः प्रबोधः ॥ 96 ॥ पूर्व प्रबुद्धोऽपि नृपः प्रबोधकरेषु दच्वोचितमप्रबुद्धः । नाभूत् ततः प्राञ्जलिभृत्यजातः, प्रभातकृत्यं सकलं स चक्रे ॥ 97 ॥ [ षष्ठः du0 vyA0 - अप्रबुद्ध: - मूर्खः ॥ 97 ॥ कर्पूरकालागुरुगन्धधूपमणीवकाद्यैरनणीयसीं सः । पार्श्वप्रभोर्मादिममूढबुद्धिर्वितत्य सुस्थः पुरतः प्रतस्थे ॥ 98 ॥ du0 vyA0-मणोवकादि - पुष्पादिपूजा ( ' माढि पूजाम्' इति B आदर्श टिप्पणी । ) / / 98 / / उल्लङ्घतेऽध्वन्यनिशं प्रयाणैः पुरः पुरं रत्नपुरं निरीक्ष्य । भ्रूपल्लवोल्लासितलब्धचेताः, स्थागीभृदूचे रमणं पृथिव्याः ॥99 / / इदं मुदं मेदुरयत्यमन्दं, रत्नाङ्गदक्ष्मापपुरं नरेन्द्रः । खामाह्वयत् तुङ्गनिकेतनाग्रचलत्पताका करपल्लवेन ॥ 100 ॥ 1 रुधूपगन्धं मदेग् आ 2 नामे च B 0 इह स्फुटस्फाटिकसौधगृङ्गसमुल्लसत्कान्तिसमुच्चयेषु । सदा शशाङ्के द्युतिविभ्रमेण, शोकं न जातु श्रयते चकोरः ॥ 101 ॥ एतजिनौकः शिखराधिरूढप्रौढप्रभाप्राभव हेमकुम्भान् । निभालय भानुभ्रमतः कदापि, शुचं क्वचिद् यान्ति न चक्रवाकाः । / du0 vyA0 - ओक :- गृहम ॥ 102 ॥ For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपनदुर्गपदच्याख्यालङ्कृतम् । 65 सन्नीरजस्थाष्णुमनोमरालैर्विश्वस्य taapcchiduraivishaalaiH| स्वर्णश्रियाऽऽदयैरिह साधुलोकै कासारलक्ष्मीन चिरं निस्सेव्या॥103॥ du0 vyA0-कासारः-सरोवरः, पक्षे सारलक्ष्मी का ? / नीरजः पक्षे निर्मलाः । स्थाष्णुः-निश्चल: पक्षे नीरजेषु स्थाणुः । मनोभिः मरालैः । पक्ष सुष्टु अर्णः पानीयम् ॥ अमुष्य जाम्बूनदशालशीर्षे, स्फुरन्मणीनां कपिशीर्षकाणि । दिगङ्गनानां वदनावलोकलीलायिते दर्पणतां वहन्ते ॥ 104 ॥ प्राकारचीरं परिखाकलापगुणावनद्धं विपुलं वसाना । बिभर्ति रत्नालयकान्तिभार, कौसुम्भवासः किमिदं पुरश्रीः ॥ 105 du0 ध्या-कलापः-मेखला । वसाना-परिदधती ॥ 105 ॥ वितानमुक्ता इह रत्नसौधेष्वधः पृथिव्यां प्रतिबिम्बभाजः । उड्डभ्रमाद् वीक्ष्य न केन वाच्यं, नमः प्रयातं बलिवेश्म कस्मात् । / du0 cyA0-केन इति वाच्यं न भवति ॥ 106 ॥ धत्ते स्वयं सा यदि राजकन्या, सुलोचना स्वर्गवधूष्ववज्ञा । अदःपुरस्याऽऽभरणं तदेतन्मणीगृहं द्वेष्टि न कि विमानान् ॥ 107 ॥ इहत्यपौरर्दुरितं निहत्य, पुण्यैस्तथा दाग निरवासि नीलम् । यथाऽत्र तन्मित्रतमोऽपि नेशे, स्फुरन्मणीवेश्मरुचिपवेष्टुम् । / 108 / / विसारिदानाचतुराश्रयाच, सदालिपालिश्रियमावहन्तः । अनेकपाख्या नरकुञ्जरत्वं, नरा भजन्वत्र न्रेन्द्र्मान्याः॥109॥ du0 cyA0-दान-मदः । चतुरः, हस्तिशाला । अलिपालि:-bhramara For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 ] धीश्रीधरचरितमहाकाव्यम् । [षष्ठः श्रेणिः पक्षे सन् श्रेणिपालिना श्रियम् । 'अनेकप' इति आख्या-नाम येषां पक्षे अनेकपा:-अनेकरक्षकाः । नरकुञ्जरत्वं-नरश्रेष्ठत्वम् ॥ 109 / / इतः पुरोऽस्याः परितो वनाली, विलोक्यता नाथ! यथा घ्नाली। प्रेढोलनोच्छृङ्खलपौरनार्यो, विद्युल्लतावद् विलसन्ति यत्र ॥ 110 ॥ du0 vyA0-पुरः-नगर्याः । / 110 ॥ स्वयंवरायातनरेश्वराणामितः सरस्यां तरलास्तुरङ्गाः । ललन्ति लीलाभिरपाङ्गदेशे, सुलोचनाया इव दृक्तरङ्गाः ॥ 111 ॥ यैः स्पर्धित कोमलकाम्यकन्याऽऽनने नलीनान्यपि तानि नीरे। मृनन्ति पद्मानि पदैस्तडागे, तदर्थनां भूमिभृतां क्रीन्द्राः॥112॥ इमाः पटावासघटाः सितामा राजन्ति राजनिकपा पुरं याः। सोढाः स्वशीर्षापरि भूमिपालैः, सुलोच्नालोच्न्भ्न्ग्गिभास्ः॥113 du0 vyA0-निकषा पुरं-पुरसमीपे ॥ 113 ॥ सूक्तरमीभिः श्रवणप्रयुक्तैः कदधिः कुण्डलपौनरुक्त्यम् । क्षणे क्षणे तस्य विशेषवीक्षाप्रीत्येरितोऽगात् समया पुरं सः ॥ 114 ॥ du0 vyA0-समया पुरं-पुरसमीपम् ॥ 114 ॥ ततस्तमभ्यागतभूपरत्नाङ्गदः सतन्त्रं स्वपुरं प्रवेश्य । पौरः परप्रीतिभरेण गौरः, पेयं परे स्थापयति स्म सौधे ॥ 115 / / du0 vyA0-पेयं-विलोक्यम् । / 115 ॥ कृष्टा गुणैस्तत्र सुलोचनायाः, समं समीयुर्यदि ते ख्गेन्द्राः। न कौतुकं किन्तु महीधराणामिहागमश्चित्रकृते नराणाम् ॥ 116 ॥ du0 vyA0-खगेन्द्राः-पक्षिश्रेष्ठाः । महीधराणां-गिरीणाम् ॥ 116 ॥ For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarga स्वोपवदुर्गपदच्याख्यालङ्कतम् । स्वयंवराया वरमण्डपोऽथ, प्रकल्पितः shilpivraivireje| यं वीक्षमाणोऽपि सहस्रनेत्रैर्मन्ये न यायान्मघवाऽपि तृप्तिम् ॥ 117 ॥ वसुन्धरां यत्र विशुद्धवज्ररत्ननिवद्धामभितोऽपि वीक्ष्य । चक्रे वितक विवुधः किमाद्यं, रत्नप्रभायामिह वज्रकाण्डम् ॥ 118 ॥ du0 vyA0-रत्नप्रभायां षोडश काण्डानि स्युः, आय रत्नकाण्डम् । / वेल्लन्मणिवातविभातरङ्गाऽवलोकनाद् मज्जनशङ्कयेव । वितेनिरे स्तम्भशिरोनिलीनाः, पाश्चालिका यत्र न कस्य चित्रम् । / स्वस्यायती राजकमाशु जेयं, विचिन्त्य पूर्व लघुहस्ततायै । क्षिप्ताः स्मरेणैव शरा विलेसुर्यत्र प्रसूनप्रकरच्छलेन ॥ 120 / / du0 vyA0-आयतो-उत्तरकाले । राजकं-राजसमूहम् । लघुहस्ततायै -अभ्यासाय । / 120 ॥ रुद्धेऽन्तरे मौक्तिक्तार्चारुच्न्द्रोद्यैर्भानुग्न्नोऽधित्स्थौ। क्षणं दिक्षुः कलशातकुम्भकुम्भालिदम्भात् किल यस्य मौलिम् । / du0 vyA0-अन्तरे-मध्यभागे ॥ 121 ॥ चलद्घजैक्ष्य विलोलवीचिश्रियं श्रितां यत्र महामहाब्धौ । / रङ्गन्मृदङ्गध्वनिभिर्गभीरः, समाददे सागरगर्जितश्रीः ॥ 122 ॥ कर्पूरागुरुधूपधूमपटेलीकादम्बिनीडम्बरे, चश्चत्तोरणशकचापरुचिरे भट्टैर्मयूरायितम् । दुर्वाकरितमिन्द्रनीलमणिभिरायिते मौक्तिक श्रेणीभिः शुचिपद्मरागमणिभिर्यत्रेन्द्रगोपयितम् ॥ 123 ॥ 1 "टलैः kA' AL For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरचरितमहाकाव्यम् । श्रीरत्नाङ्गदूतहृतिभिरथो विश्वेऽपि भूपालसद्रूपास्तत्र बभासिर स्थितिभृतो नामाङ्कसिंहासने । भेजे भानुतुलां गृही कृतनृपः शक्रप्रदत्तस्फुरन्माणिक्याभरणैकभासुरतनुः श्रीजायचन्द्रिः पुनः ॥ 124 ॥ du0 vyA0-विश्वेऽपि सर्वेऽपि ! जायचन्द्रिः - विजयचन्द्रः ॥ 124 ॥ इति श्रीमञ्चलगच्छे श्रीमाणिक्य सुन्दरसूरिविरचितं माणिक्याङ्के श्रीश्रीधरचरित्रे षष्ठसर्गस्य दुर्गपदव्याख्या समाप्ता ॥ [ पष्ठा इति श्रीञ्चलच्छे आचार्यश्री माणिक्यसुन्दरसूरिविरचिते माणिक्या श्रीश्रीधरचरित्रे श्रीछन्दो मुख्यलक्ष्यसुलोचनाष्टपद- सूर्योदय नगरस्वयंवरवर्णनो नाम षष्ठः सर्गः ॥ प्रन्थानम् ॥ 186 ॥ a0 12 / / आचार्यश्री * AI 2 " ravi B / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamaH srgH| atha स्वागताछन्दःलीलया भाति मङ्गलगाने, वर्णिनीभिरथ साऽस्नपि कन्या । उन्नतस्तनजितप्रणताऽस्य, स्वर्णकुम्भसलिलैर्विधिपूर्वम ॥ 1 ॥ du0 vyA0-आस्य-मुखम् ॥ 1 ॥ सनितम्बगुरुगोत्रधरित्री, ता निरीक्ष्य मुदितैरिव म्न्ये। . म जुला मुमुचिरे कलशैस्तैः, सन्नत लधरैजलधाराः ॥ 2 ॥ du0 vyA0-सत्-प्रधानं नितम्बमेव गुरुगोत्रं-पर्वतं धरतीति जलधरैः, पक्षे मेधैः, "गिरौ वर्षन्ति माधवाः " इत्युक्तेः ॥ 2 ॥ काम्यकाश्चनरुचिः शुचिवासवान्तवारिपृषतेयममासीत् । अस्ततारकगणेव गभस्तिप्रोज्ज्वलद्युतिरहर्मुखवेला ॥ 3 ॥ du0 vyA0-पृषत्-जलकणः ॥ 3 ॥ vishvyauvtvibhuussnncuulaartnmaashritsitaaNshudukuulaa| क्षीरनीरधितरङ्गासरङ्गश्रीवि श्रियमियं श्रयते स्म ॥ 4 ॥ du0 vyA0-यौवतं-युवतीसमूहः ॥ 4 ॥ चन्द्रचन्दनमिलन्मृगनाभी, पङ्कपङ्किआलतनुः किल क्न्या। क्वापि कुडमचिता च विरेजे, द्यौरिवेन्दुतिमिराकविभाभृत् ॥ 5 ॥ du0 vyA0-चन्द्रः-कर्पूरः ॥ 5 ॥ 1देग् उचकूचविजयप्रदेग् AM For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7] श्रीश्रीधरचरितमहाकाव्यम् [सप्तमः रत्नजित्वररुचे किमु रत्नैः, काश्चनेन किमु काश्चनगौर्याः । सावहेलमिति हेममगीभिभूपितालिभिरसावखिलाङ्गम् ॥ 6 ॥ du0 vyA0-असौ अखिलानं-सर्वाङ्गम् ॥ 6 ॥ शेखरः शिरसि रत्नमयोऽस्याः, कामकेलिशिखरीव दिदीपे । अन्यथा तमवलोक्य वयस्याः, प्रीतिमन्मथरतीः कथमापुः ? ॥ 7 ॥ चित्रितस्तिलककुण्डलभानुद्योतितोपरि त्दान्न्ल्क्स्स्मीः। केन नैक्ष्यत पुनः स्तनशैलोत्तारिहारजलमज्जलधारा । 8 ॥ du0 vyA0-उपरि-विभागे ॥ 8 ॥ ऊर्मिकानिकरकङ्कणकाम्या, पादपद्मकलहंसकरम्या । अप्सरोभिरुचितं तुलिता सा, गूढमन्मथजलेभविलासा ॥ 9 ॥ du0 vyA0-उर्मिका-मुद्रिका, पक्षे कल्लोलः । कङ्कणपक्षे जलकणः । हंसकः-नू पुरः । अप्सरोभिः पक्षे जलसत्कसरोभिः ॥ 9 ॥ नृत्यति स्म मुदितः स्मरवीरस्तनितम्बनवरङ्गधरायाम् । तत्र यद् व्य्ल्स्दुज्ज्व्ल्कान्य्चीकिन्ग्किन्नीक्प्त्त्घ्र्घोस्स्ः॥10॥ सैवमाभरणभूषितगात्री, लोक्लोच्न्सुधार्स्पात्री। याप्ययानमधिरुह्य बभासे, देवतावरविमानगतेव । / 11 / / du0 vyA0-याप्ययानं-नरविमानम् ॥ 11 ॥ यां विलोक्य हृदि काममहेला, दध्युषीत्यहह ! का मम हेआ । श्रीमदं वहतु तामभिरामा, का ततत्रिभुवनेऽप्यभिरामा । / 12 / / du0 vyA0-काममहेला-कामस्त्रो इति दध्युपो-चिन्तयामास स महेला का तां अभि का रामा-kho । For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] svopshdurgpdvyaalyaavRtm| अथ रथोद्धताछन्दःवर्णिनीविहितसर्वमङ्गला, रूपतो विजितसर्वमङ्गला । मौलिविस्फुरितबहिणच्छदछत्रपार्श्वचलचामराञ्चला ॥ 13 ॥ du0 vyA0-सर्वमङ्गला-पार्वती ॥ 13 ॥ विश्वविश्वजनचित्तहारिणी, सा स्वयंवरणमालभारिणी । व्योमपूर्यस्वतूर्यडम्बरा, प्राप मण्डपमुखं पतिवरा ॥ 14 ॥ युग्मम् । / अथ शालिनीछन्दःरोमोद्धर्मव्याजतो लग्नबाणा, लक्ष्मीभूता भूमिपालाः स्मरस्य । सन्धानाथं तेन हुन्नेत्रदूतान् , कन्यायां तद्राजधान्यां प्रजिघ्युः ॥ 15 ॥ du0 vyA0-रोमोद्धर्षः-रोमाञ्चः । तेन स्मरेण सह संधिहेतवे प्रजिघ्युः -प्रेषयामासुः ॥ 15 ॥ अन्तर्भूपश्रेणियुग्मं गतायां, वाह्यालीवद् चल्गु वल्गन्तमस्याम् । नेत्रं धृत्वाऽपत्रपा वलगयाऽश्वं, चेष्टां चक्रुः नव्यनव्या नरेन्द्राः ॥ 16 ॥ du0 vyA0-अपत्रपा-लज्जा । नेत्रमेवाश्चम् ॥ 16 ॥ जगत्यां वंशस्थठन्दःघरापतिः कोऽपि हृदि स्मरातुरः, स्मरनिमां साविकधर्मसङ्कुलः । अहो ! महोष्मेति वदनचीचलत् , करेण केलिव्यजनं मुहुर्मुहुः ॥ 17 ॥ कनीमनीहां मयि सस्पृहेऽत्र मा, विधा विधातुर्नियतं न चेद्सौ। शिरोविभेदाय तवेति चिन्तयोदलालयत् कश्चन रत्नकन्दुकम् ॥ 18 ॥ du0 vyA0-अनीहां-अनिच्छाम् । मा विधाः-मा कार्षीः । असो रत्नकन्दुकः ॥ 18 ॥ 10 varSenI deg BI For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 ] श्रीश्रीधरचरितमहाकाव्यम् । [सप्तमा महाभुजः कश्चन बाहुसंस्थितं, करेण रत्नाङ्गदमास्पृशन्मुहुः । ययाच तां तपितरं परीटिभिः, परिष्ठरत्नाङ्गदनामधारिणम् । / 19 / / du0 vyA0-तां-कन्याम् । 'याच्' धातुर्दिकर्मकः । परीष्टिभिःसेवाभिः ॥ 19 ॥ अथेन्दुवंशाछन्दःपाणी कृपाणीनरिननच्छलात, कश्चिद् विधि भर्सयति स्म वर्यधीः । एतां निरीक्ष्यान्तकजिह्वया निभां, छिन्द्यान्ममाशालतिकामकालतः ॥ 20 ॥ du0. vyA0-नरिनर्त्तनं-अत्यर्थ नर्तनम् । / 20 ॥ ज्योतिर्मये कश्चन रत्नकुण्डले, जाज्वल्यमाने ज्वलनस्य कुण्डवत् । हस्तं क्षिपन्नात्मनि रागनिर्णय, दिव्येन कन्या हृदि संन्यवीविशत् । __ अथ सङ्करःरम्भाच्छदस्य व्यजनं दधिः करे, मुहुर्मुहुस्तस्य विलोल्न्च्छ्लात्। रम्भाऽपि रूपस्य तुलां न याति ते, कनीमदः कोऽपि सगौरवं ज्गौ। - du0 vyA0-कनीम् , अदः ॥ 22 ॥ अथ द्रुतविलम्बितमथ घनस्वरघस्मरकस्मरध्वजरवं विनिवार्य यशोधरा । क्षितिधरान्वयवृत्तविदाऽलपन्नृपसुतां प्रति वेत्रलताधरा ॥ 23 ॥ du0 vyA0-धनः-मेधः । घस्मरकः-भक्षकः । स्मरध्वजरवं-वाद्यम् । वृत्तवित्-चरित्रवित् ॥ 23 ॥ 1देग्धिं tA jayatideg AI For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [73 अयि ! विलोकय कोकनदानने !, घुसृणरागभरेण nreshvraaH। तव गुणैरमलैनवमालती परिमलरलिवत् किल संगताः ॥ 24 ॥ du0 vyA0-घुमणरागभरेण-कुङ्कुमरागभरेण । कोकनदानने-रक्तोस्पलसदृशमुखि ! ॥ 24 ॥ अधिपतिर्मगधेषु पुरन्दरेत्यभिधया पुरतः परिभाव्यताम् । रसितयद्गुणसज्जनहीलितो, न वसुधातलमेति सुधारसः ॥ 25 ॥ . du0 व्याओ-रसित:-आस्वादितः ॥ 25 ॥ सुतनु यस्य रणाङ्गणसंचरत्तरलतुङ्गतुरङ्गखुरोद्धते । रजसि याति दिवि प्रविभाव्यते, न रजनी न दिवा न दिवाकरः । / du0 व्या -[ 'प्रविभाव्यते-ज्ञायते ' आ आदर्श टिप्पणी] ॥ 26 ॥ मज भुवःपतिसंहतिरोहिणीवरममुं प्रणयादिव रोहिन्नी। वितरणाय धृतेः सुररोहिणी, भव सुमात्र शरत्रणरोहिणी । / 27 ॥ du0 vyA0-रोहिणीवर-चन्द्रम् , रोहिणी इव । धृते:-समाधेः सुर. रोहिणी-कामधेनुः ['सुमास्त्र:-स्मरः' आ आदर्शे टिप्पणी] व्रणरोहिणीऔषधिः भव ॥ 27 ॥ नयनभङ्गिभिरेव तयेरिता, तमपहाय नृपं पुरतस्ततः । क्षितिपमाप्य महेन्द्रमुवाच सा, पति नरेन्द्रसुतां प्रतिहारिका ॥ 28 ॥ इह बभूव पुरा वृषभप्रमुस्तनुरुहोऽस्य विदर्भ इति श्रुतः । जयति सैप महेन्द्रमहीपतिः, सुनयने च त्द्न्व्य्च्न्द्र्माः॥ 29 ॥ दु. vyA0-सैप इति व्याकरणविशेषः ॥ 29 ॥ 1.वि प्रतिभा deg RI For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4] श्रीश्रीधरचरितमहाकाव्यम् । [ सप्तमः अयमरातिनरेन्द्रयशोऽम्बुधिं, लघु निपीय रणाङ्गणतृष्णया । विरचयन् विरसं चिरदुर्यशोमयमिहाभिनवः कलशोद्भवः ॥ 30 ॥ Acharya Shri Kailassagarsuri Gyanmandir du0 vyA0 - duryazomayam | [ 'कलशोद्भवः - वडवानलः ' आ आदर्श टिप्पणी ] ॥30॥ भज भुजद्वयवत् कुसुमखजं, परिनिवेश्य गलेऽमुमिलाभुजम् । यदि जिनेन्द्र निकेतनमण्डितं, नगरकुण्डिनमीक्षितुमिच्छसि ॥31॥ स्वमवधेहि जिनेन्द्रनमस्त्रियामहमिहापि कृताञ्जलिरस्मि ते । इति परस्परहास्यपरे जने, नृपकनी तमवाजगणन्नृपम् ॥ 32 ॥ + du0 vyA0 - अवाजगणत् - भवगणयति स्म ॥ 32 ॥ इदमनन्तरमुत्तरकोशलाधिपमनन्तमनुत्तरकौशला । नृपतिमुद्दिशती नवसूत्रवत् पुनरिमां प्रति वेत्रधरा जगौ ॥33॥ du0 vyA0 - अस्मादनु ॥ 33 ॥ अयमनन्त इति क्षितिमण्डले, क्षितिपतिः प्रथितः क्षितिपेषु यः । अधिकमुद्वहति प्रतिभाप्रभाभरमहो ! भरतान्त्रयभूषणः ॥ 34 ॥ du0 vyA0 - इदमनन्तरम् ॥ 34 ॥ कथमहि भयाय यदि द्विषो, दशति कोशबिलान्तरनिर्गतः । अपि तदुज्ज्वलकीर्तिपयः पिवत्यसितयत्करवालभुजङ्गमः ॥35॥ du0 vyA0-असितः - कृष्णः ॥ 35 ॥ अभिरतिर्यदि ते सरयूजलप्लवनशाड्वलकानन केलिए । क्षितिपतेस्तदमुष्य भव प्रिया, सुररिपोरिख गौरि ! हरिप्रिया ॥ 36 ॥ du0 vyA0 - अभिरतिः - इच्छा । प्लवनं-तरणम् । [ 'मुररिपुः, हरि प्रिया - लक्ष्मी: ' आ आदर्शगत टिप्पणी ] ॥ 36 ॥ > + आ आदर्श 'स्त्रमवधेहि' इति 32 श्लोकानन्तरं ' अयममनन्त इति श्लोक उपन्यस्तः । For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः 1 स्वोपज्ञदुर्गपव्याख्यालङ्कृतम् । [U छलपराश्चि विलोकनलीलया, तमपि वर्जितमेव तया रयात् । समवलोक्य गता क्षितिपान्तरं, पुनरवोचत सा नृपनन्दिनीम् ॥ 37 ॥ du0 vyA0- पराञ्च पराङ्मुखम् । [ 'पराचि - परप्रतिगमनशीला ' आ आदर्शगत टिप्पणी ] ॥ 37 ॥ अथ मौक्तिकदामछन्दः - विलोकय लोकविभाकरतुल्यमितो हरिभूपमनन्यजभल्लि ! | विभाति हतारितमिस्रविलासमयं कृतकासि सरोज विकाशः ॥38॥ du0 vyA0-हे अनन्यज - कामभल्लि । हतारितमिस्रविलासं यथा भवति ॥ 38 ॥ करालकृपाणधरे रणरङ्गविलासकरेऽजनि यत्र कुरङ्गः । द्विधाऽपि चलाचलदृष्टितरङ्गभरं रिपुरुज्झितहस्तितुरङ्गः ॥ 39 ॥ du0 vyA0 - पक्षे कुत्सितरङ्गः । चलाचलदृष्टितरङ्गभरं यथा भवति । उज्झितः ॥ 39 ॥ अथ तोटकं छन्द: नवयौवनकानन केलिकरं, करपल्लवनिर्जितपद्यवरम् । वररत्नममुं वृणु सर्वकलं, कलय त्वमतस्तरुणत्व फलम् ॥ 40 ॥ du0 vyA0- सर्वाः कला यस्य तम् । अतो राज्ञः ॥ 40 ॥ न विलोकयति स्म कनी तमलं, नलिनीव कलाधरमप्यमलम् । अधिगत्य ततोऽन्यनृपं चतुरा, पुनरेवमवोचत वेत्रधरा ॥ 41 ॥ du0 vyA0--tam alam // 41 // For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भीषीधरचरितमहाकाव्यम् । [सतमा अथ भुजङ्गप्रयातममुं पश्य पदाक्षि ! पर्व नृपालं, यथार्थाभिधं सद्गुणश्रीविशालम् । परं कण्टकोच्छेदनः खड्गदण्डः, करेऽस्योच्चकैस्तन्मृणालप्रचण्डः ॥ du0 vyA0-तन्मृणालं-कमलनालम् । / 42 ॥ अथ स्रग्विणीछन्दःकिन्नरीवृन्दगान्धर्वगीर्वन्धुरे, नित्यपर्यन्यतूआरवाडम्बरे । केकिनृत्यं यदि प्रेक्षितुं रैवते, चित्रमेतं भज द्वारकेशं त्त्ः॥43॥ दु. vyA0-साऽपि प्रतिहारी, द्वारकेशम् ॥ 13 ॥ अथ वैश्वदेवीछन्दः स्मित्वा हित्वाऽमुंभूपति भूपकन्या, प्रातीहार्यस्था प्रेरयामास विज्ञ्या। मेने साऽप्यस्मै स्वप्रयुक्तापशब्दं, मापानुद्दिश्य स्माह सप्ताग्रतश्च । / du0 व्या-अपशब्दम् । / 44 ॥ भय तामरसं छन्दः अमलकलाधरकान्तिकलापं, कलय कैलिङ्गमलिङ्गितपापम् । विमृश मृगेन्द्रकशोदरि! दूरीभवति यतो न हि दृष्टिचकोरी ॥ 45 ॥ du0 vyA0-अलिङ्गतं-भप्रकटितम् ॥ 15 ॥ अथ चन्द्रवर्त्म छन्दः यस्य कीर्तिघनसारपरिमलैसिनैत्रिभुवनस्य घनतरैः । पासितो हि धनसारसमुदयः, प्रायशो भजति भूरिचपलताम् ॥ 46 ॥ 10 रोचते देगृ । 2 degya kilemama' / For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोप्न्य्च्दुर्ग्प्द्व्याख्याल्न्ग्कृत्म्। [ अथ सुदत्तं छन्दःसमरे यशोवीजमिवोप्तमर्वतां, हलवत् खुरैः क्स्सुन्न्न्न्म्हीत्लेऽमुना। वियति स्फुरत्तारकमण्डलच्छलान्मदवारिसिक्तं करिभिः फलमहि 47 ॥ du0 vyA0-टिप्पणी-अमुना-राज्ञा, समरे बीजमिव उप्तं-आरोपितम्, यशः फलेग्रहि, शङ्गारो भूषणम् , पक्षे सिन्दूरहस्तिनी, पक्षे त्रीविशेषः आ आदर्शगतटिप्पणी । ] ॥ 17 ॥ अथ शर्कयां जातौ वसन्ततिलकाछन्दःकस्तूरिकामदचितस्तनकुम्भशृङ्गा, शृङ्गारभूषणविभूषितदेहदेशा । रेवाजले वहसि पाइनि हस्तिनीत्वं, चेन्मालवाधिपममुं त्मुरीक्रोपि॥ अथ प्रहरणकलिकाछन्दः- . अमलकमलकोमलवरखदनं, स्फुरदुरुरुचिनिर्जिततरमदनम् । गजपुरपतिमुन्नतगुणसदनं, मज भज गजगामिनि! नृपमदनम् ॥ 49 ॥ अथातिशर्कयां जातौ मणिगुणनिकरं छन्दः जय जय जिनवर मधुकर! मधुरक्वण! न्र्सुर्ग्न्न्नुत्गुन्न्निक्र्॥ स्मररिपुभय! वह भविजनशरणक्रमसरसिजभवजलनिधितरण ! ॥ 50 ॥ अथ मालिनीछन्दः इति जिननुतिभक्तिव्यक्तकासारकेली करणकलमरालं वैरिवंशे करालम् । नृपममुमथवाऽलं नामतः कीर्तिपालं, भज शशिदलभालं देशकाम्बोजपालम् ॥ 51 ॥ yugmam // For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78] shriishriighrcritmhaakaavym| [सप्तमा अथ मृदङ्गछन्दःआनन्दयत्वथ मनस्तव सैष मैथिल श्चन्द्रानने ! कमलचन्द्र इति क्षितीश्वरः । यत्कीर्तिहंसपटलीभुवनं वतंसय. त्युल्लासिसज्जनसरोरुहसंश्रयोद्यता । / 52 / / अथ कामक्रीडाछन्दः तारं तारुण्यं लक्ष्मीलीलालावण्यं सौन्दर्य, __ सर्वाङ्गे धैर्य वयं यस्मिन् भूयः स्याचातुर्यम् । एतेष्वेकं तं कश्चिद् भूपं रागेण वं पश्या. वश्यं वाक्यं चित्ते न प्रीतिं चक्रे नैतत् तस्याः ॥ 53 ॥ अथ प्रियंवदाछन्दःअमुमितः कप नृपं हि भोगिनं, मलयशैलतटनीवृतं प्रभुम् । भज वरं भव चिरं च भोगिनी, बहुचन्दनरसादिसादरम् । / 54 ॥ - दु. vyA0-भोगिनम् , पक्षे सर्पम् [ नीवृतं-देशम् आ आदर्श टिप्पणी] ॥ 54 ॥ अथ प्रमिताक्षराछन्दःशशिनो हरेश्व कमला कमलाऽपस्ता विलासमिह यत् तनुते । कमलाविलास इति योऽतिथं, विरुदं बिभर्ति बहुराज्यवलः ॥ 55 ॥ du0 vyA0-अपसृता-दूरीकृतता ॥ 55 ॥ अथ जलधरमालाछन्दःदरादेतत् करकरवालं कालं, नव्यप्रेसज्जलधरमालोत्तालम् । रष्टवा शङ्कागलितरिरंसैः कष्टं, युक्तं नष्ट रिपुजनहंसः स्पष्टम् ॥ 56 ॥ तं prabhum RA । 2 deg sAdarAm BI For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपनदुर्गपदव्याख्यालङ्कतम् । [79 अथ मणिमालाछन्दःतं भूपतिकोटीकोटीरमिलाख्यं, दक्ष जनताना नव्यं सुरवृक्षम् । स्वर्गाधिपतुल्यं कस्मीरधरित्या, लब्ध्वा भज हेलो शच्या shuci॥ ___ अथातिजगत्यां प्रहर्षिणीछन्दःउद्दामातिभरमण्डलाग्रजाग्रद्वीरश्रीविहितकटाक्षलक्षिताङ्गः । क्ष्मापालः क्षितिपतिमण्डलीषु, मान्योऽसामान्योजयति पुरस्तव प्रताप अथ नन्दिनीछन्दःजनकस्य जन्यमयतेऽनुरूपतामिति सत्यमस्य य्द्रिप्र्घातिन्ः। शशभृत्छलेन यशसा निहन्यते, रिपुदुर्यशोऽपि तिमिरस्य मूर्तिभाक् ॥ du0 vyA0-जन्यं पुत्रादि । अयते-याति ॥ 59 ॥ अथ रुचिराछन्दःवदन्ति केऽप्यहह! पितामहंगतां, समाश्रितां सलिलनिधिं च केच्न्। सरस्वती वयमिह सुन्दरे, पुनर्लभामहे सुललितकण्ठसङ्गताम् ॥ 60 ॥ अष्टौ जाती-वाणिनीछन्दः कलयति नोजवलाङ्गमपि राजमण्डलं किं, धृतिरतिरद्भुतयुतिभरेऽत्र पद्मिनी ते । इति चतुरोक्तिमालिमभिलापिनीमनैषुः, सपदि कनों नरेन्द्र विजयं विमानवाहाः ॥ 61 ॥ 80 vyA0-भुवनम् , पक्षे जलम् . जलमध्यस्थत्वात् कमलम् , राजमण्डलम् , पक्षे चन्द्रमण्डलम् । अत्र वीक्ष्यमाणे इने-सूर्ये, स्वामिनि वा सा विजयचन्द्रं दृष्ट्वा निजं भावं प्रतीहार्थे प्रोचे इति भावः ॥ 61 ॥ For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 80 ] अत्यष्टौ जातौ शिखरिणीछन्दः - श्रीश्रीधरचरितमहाकाव्यम् । Acharya Shri Kailassagarsuri Gyanmandir त्यजन्ती क्षोणीन्द्रान् रजनिदलकानीव nikhilA~stamaHpakSaM चक्रे क्षितिपतिचयं श्यामवदनम् । [ सप्तमः ततः सा तन्वङ्गी नृपविजयचन्द्रं सितसमुलत्पक्षं लब्ध्वाधिकमित्र विरेजे शशिकला ॥ 62 ॥ du0 vyA0 - सित - श्वेतसमुल्लसत्पक्षसदृशं शशिकला इव ॥ 62 ॥ प्रतिहारीहारीकृतदशनकान्तिः पुनरवक, पुराऽभूद् सुत्रामा भुव इव जयन्तः क्षितिपतिः । कुलाङ्करः शूरः शुभति जयचन्द्रोऽस्य नृपतिः, पुरस्तजन्माऽपि च विजयचन्द्रो विजयते ॥ 63 ॥ du0 vyA0 - भुवः सुत्रामा - इन्द्र इव ॥ 63 ॥ विधत्तां क्षीरेशं सुहृदमथवा नीलवसनं, कलाभृत्कान्ताभाः कलयतु भुजङ्गेन्द्रसखिताम् । दधाना स्पर्धा यद्विजित रिपुभूमीन्द्रजनिताऽपकीर्तिर्यत्कीर्त्या तदपि ननु सा काकधवला ॥ 64 ॥ For Private And Personal Use Only du0 vyA0- कीर्त्या श्वेतपदार्था मित्रीकृताः, अतोऽपकीर्तिरपि यत्कीसह स्पर्धा दधाना सती क्षीरेशादिभिः मन्त्रं कुरुतां तदपि सा काकघवला एव एतद् हास्यवचनम्, क्षी रेशं क्षीरच ईशव क्षीरेशं द्वन्द्वैकत्वम्, पक्षे क्षीरेशं - समुद्रम्, नीलवसनं - नीलवस्त्रं वा, कलाभृत् कान्तः, चन्द्रपक्षे कलाभृत् कान्ता -रात्रि:, तदाभाः, भुजङ्गेन्द्रः- शेषः, पक्षे महासर्पः ॥ 64 ॥ Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sargaH ] atha hariNIchanda:--- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svopazca दुर्गपदव्याक्यालङ्कृतम् । W हरिरिव हरेः शृङ्गारेण स्फुरद्युतिशालिना, हरतु हरिणीनेत्रे नेत्रे न कस्य नृपोऽप्यसौ । यदयमसमं वामभ्रूणां मनोभवत्रिभ्रमं, सुतनु ! तनुतेऽनङ्गत्वेनोज्झितोऽपि तदद्भुतम् ॥ 65 ॥ du0 vyA0 - हरेः - इन्द्रस्य तन्नामाङ्कत्वात् तस्य अनङ्गत्वं कृशाङ्गत्वम् ॥ अथ पृथ्वीछन्द: अमुं नृपतिमतल्लिकां मदनमलि ! भिन्द्धि स्वयं, स्वयंवरण मालिकान्यसनदम्भतोऽभ्यर्णगा । किमेतदथ कौतुकं तत्र मृगाक्षि ! यल्लीलया, कटाक्षविशिखैरपि क्षिपसि विष्टपान्यन्यतः ॥ 66 ॥ du0 vyA0 - विशिखैः - बाणैः, अन्यतः क्षिपसि ॥ 66 ॥ अथ मन्दाक्रान्ताछन्दः [ 81 मौलौ माल्या लिसुरधुनीस्पर्धयाऽयं महेशं, सा कालिन्दी कलयति करे चेतु कृपाणच्छलेन । तत् तेऽप्यस्मिन् परमहिमवत् भूभृतः संभवायाः, स्वाङ्गं दत्वा सपदि विशदं गौरवं gauri ! yuktam // 67 // For Private And Personal Use Only du0 vyA0 - महेशं, पक्षे महेश्वरम् । कालिन्दी - यमुना । प्रकृष्टमहिमयुक्तः, पक्षे परमहिमवद्भूभृतः - हिमाचल पर्वतस्य । गौरी, पक्षे pArvatI ॥ 67 ॥ 11 Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीश्रीधरचरितमहाकाव्यम् । 82 ] अथ घृतौ जातौ कुसुमितलताछन्द:-- आक्रामी रिपुकरिशिरः सान्द्र सिन्दूरपूरादूरीचक्रे ऽस्यारुणरुचिमिभद्वेषिशौर्यस्य युद्धे । कास्मीराले पैस्तव कुचपरिक्रीडनेऽमुष्य कामं, पाणिः शोणोऽभूदिदमपि वचः प्रीतये स्तात् कवीनाम् ॥ 68 Acharya Shri Kailassagarsuri Gyanmandir du0 vyA0 - अंह्निः - चरणः अस्य इभद्वेषी - सिंहः ॥ 68 ॥ अथ धृतौ जातौ मेघविस्फूर्जिताछन्द: अथ शार्दूलविक्रीडितं छन्दः [ सप्तमः तपस्त्वामाराद्धं कलयति भुवः स्वर्वधूमस्य कीर्तिव्रजो मुक्ताहारः श्रितकुचगिरिः शालिरोमालिन्याम् । अथैनं संतुष्टा रमय नयनापाङ्गभङ्गीषु भूपं, स च त्रैलोक्येऽपि प्रसरतु यथा वामनो वासुदेवः ॥ 69 ॥ du0 vyA0- भुवः सर्वपृथ्वी सत्कादेव तां अस्य कीर्तित्रजो मुक्ताहारो मौक्तिकहाररूपः, मुक्तभोजनो वा स च कीर्तिर्व्रजः ॥ 69 ॥ For Private And Personal Use Only इत्येवं प्रतिहारिकानिगदितव्याहारकादम्बिनीसंसेकोत्पुलकच्छलेन परितः प्रोद्भूतदर्भाङ्कुरा । भूयिष्ठं तमरीरमत प्रसृमरे नेत्रान्तभङ्गीभरे सानन्दा शरदुज्ज्वलेव सरसी सा राजहंसं तदा ॥ 70 ॥ दु 0 vyA0-याहारः - वचनम्, राजहंसम्, पक्षे, राजश्रेष्टम् ॥ 70 ॥ Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोप्ज्दुर्ग्प्द्व्याख्याल्न्ग्कृत्म्। [a अथ कृतौ जातौ सुवदनाछन्दःतस्मिल्लावण्यवाधौं तरणिमिव दृर्श तस्या मनसिजो निर्यामो युक्तमङ्गान्यनयत विविधस्थानानि विबुधः । मालभ्रूनेत्रवक्त्रोरसि भुजयुगले विभ्रान्ति सदनं, नाभ्यावर्ते निमग्नाऽपि हि सपदि पुरो येनेयमचलत् । / 71 / / du0 vyA0-मनसिजः-कामः निर्यामकः । अङ्गान्येव विविधस्थानानि । विबुधः-देवः । उरः वक्षो वा। 'नी'-धातुर्द्विकर्मकः । भाल-भ्र-नेत्रवक्त्रोरसि, अत्र " प्राणितुर्यङ्गाणाम्" इति पदेनैकवचनम् । येन कामनिर्यामकेन । इयं दृगू नौः पुरे अग्रे ॥ 71 ॥ प्रकृती जातो नग्धरा छन्दःउत्साथि त्रपां सा चरणझुणन्नू पुरं संचरिष्णु लीला व्यालोलहारा ललितगतिचलत्कुण्डलाशिञ्जि भूषा । संमिन्ना भूरिभावैस्तुमुलवति जने सम्मदेनोन्मदिष्णौ, सोत्कण्ठं कण्ठपीठे विजयनरपतेः' क्षेप्तुमैहिष्ट मालाम् । / 72 / / 80 vyA0-शिञ्जिशब्दः । अत्र काव्ये तस्याश्चापल्यं व्यनितुं युक्ति भने वक्ष्यति । यथा नौषधे-" अथ भोमसुतावलोकनैः" इत्यादि ॥ 72 ॥ अथाकृतौ जातौ भद्रकं छन्दःहीकृततनिरूपणपतिवराननशशी सखीमुखमयो, स्मेरयति स्म नीरजममुं प्रतीदमपि शीतलं शुचिवचः । सारसुधारसं वितरति स्म सस्मितमहो! महोत्सवमरे, नश्यति शत्रुता ननु किमेतयोः कुतुकमञ्जयोः स्वजनयोः । / 73 / / "तेस्तां निचिक्षेप मालाम् A । For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरधरितमहाकाव्यम् । [सप्तमा du0 vyA0-हिया धृतं तन्निरूपणं विजयवीक्षणं यया, एवंविधसखीमुखमेव नीरजम् । अमुं कन्यामुखशशिनं प्रति इदं सखीमुखमपि बच एव सुधारसम् । अब्जशब्देन कमलं चन्द्रश्च कथ्यते ॥ 73 ॥ अथ विकृतौ जातो अश्वललितछन्दःनृपतिरयं रयेण ननु ते मनो हरति पश्यतोहर इव, प्रकटभटान्वये स्वचरणरजा लघु बधान तं निग्र्न्ने। इति घटितत्र स्मितरसाश्चितं नलिनवद् वधूमुखमसौ, न यदि परं भजेति वचसो रुषाऽजनि कृताञ्जलिहुङ्कतमपि ॥ 74 ॥ du0 vyA0-निगरणे-गले । यदि असौ राजा, न तदा, परं भज ॥ 74 ॥ अथ संकृतौ जातौ तन्वीछन्दःसुभ्र ! भजस्व क्षितिपतिविजयं गीरिति नीरदततिरिव सख्या, ___ या किल चक्रे घनरसकलिता चश्चललोचनशफरविलासा । सस्मितफेना क्षितिधरवरजा संश्रितहंसगमनरूचिरेषा, यातु नदीनं नृपममुसुचित चेतसि वीक्षकजन इति दयौ ॥ 75॥ du0 vyA0-इति सख्या गीः । यां कन्याम् । घनरसः, पक्षे जलम् । क्षितिधरवरजा, पक्षे नदी, एषा कन्या । नदीनं, पक्षे समुद्रम् ॥ 75 ॥ अथाभिकृतौ जातौ क्रौञ्चपदाछन्दःशङ्करमानन्दादिव गौरी स्मरपरिभवकरशुचिरुचिनिकर, वीक्ष्य मराली जैत्रगति तां विजयनृपतिममि सरभसचलिताम् । चालितचश्चत्कुण्डलचक्रं चरणकटकरवततधनविततं, हारगणो यल्लास्यमकार्षीदुचितमुचितमिति तदकृत रसना ॥ 76 / / du0 vyA0-शुचिः, पक्षे अग्निः । हारसम्बन्धी ग्न्न्ः। रसना-मेखला । / For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः स्वोपजदुर्गपदव्याख्यालर्3अतम् । [85 अथोत्कृतौ जातौ भुजङ्गविजृम्भित छन्दःसा रोमालिस्तम्भे तुङ्गस्तनकलश उरसि भवने निवेश्य यमस्मरत , तं ध्यानादध्यक्षीभूतं विजयनृपकुसुमविशिखं समीक्ष्य सुलोच्ना। स्वेदाम्भोभिः क्लुप्तस्नानेव विमलवरतरवरणस्रजा प्रमदाकुला, चञ्चद्रोमाश्चातं च द्राक् समुचितमिदमिति चतुःशशंस न तां च कः? du0 vyA0-तुङ्गस्तनकलशे । यं अध्यक्षोभूतं-प्रत्यक्षीभूतम् । कुसुमविशिखं- कामं, आनं च । पूजयति स्म । तां कन्यां को न शशंस ? ॥77 ॥ अथ चण्डवृष्टिदण्डकछन्दःकुलममलमिदं धरामण्डले धन्यमिक्ष्वाकु रत्नाङ्गदमापतेर्बन्धुरं, जगति खलु सुलोचना कन्यका साऽपि धन्या वृतं सुष्टु इत्युगिरन्तो गिरम् । हृदि विशदमुदं दधानाः सुराः किन्नरा वीक्षकास्तत्क्षणं तत्र विद्याधराः, प्रचुरसुरभिपुष्पवृष्टिं वितेनुस्तदा भासुरा मौलिदेशे तयोरम्बरात् ॥ 78 ॥ अथ चण्डकालछन्दःजलदरवजैत्रनिर्घोषनिर्दोषविश्वौक सन्तोषकृच्चारङ्गन्मृदङ्गादिवाद्यानि नेदुस्तदा, कलितवचनबुंधा मागधास्ते सुधासभिभं सारमाशीर्वचः प्रोचरन्ते स्म विस्मरचित्ता मुदा । For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरधरितमहाकाव्यम् । [ सप्तमा श्रवणसुखकारि वीणास्वनोन्मिश्रगीतं जगुयना रागरागाङ्गभावाङ्गविज्ञानसत्कोविदाः, रुचिररुचिपुण्यलावण्यलीलावतीभिः समन्तादुलूलध्वनिस्तत्र तेने श्रितः श्रेयसां संपदा । / 79 / / du0 vyA0-बुधाः-निपुणाः । उठूल:-धवलः ॥ 79 ॥ समवृत्तप्रकरणम् । / अथार्धसमवृत्तादि आख्यानकीछन्दः-- आनन्दयनाननकैरवाणि, वरेण्यराजेन्दुनिरीक्षकाणाम् । निस्तन्द्रचन्द्रातपवत् प्रससिरिति क्षणस्तत्र बभूव भूयान् ॥ 8 ॥ du0 vyA0-निस्तन्द्रः-लक्षणया निर्मलः, चन्द्रतपः-चन्द्रज्योत्स्ना, प्रसस्रि-प्रसरणशीला, क्षणः-उत्सवः । / 80 ॥ बालार्पिता साऽथ वरेण्यमाला, रराज कण्ठे विजयक्षितीन्दोः । एनं गुणाढथा गुणिनं श्रितेव, यशोरमा क्षोणिभुजां विरज्य ॥ 81 ॥ du0 vyA0-एन-विजयम् । / 81 ॥ अथ विपरीताख्यानकीछन्दःतडागवन्मण्डपमागतास्ते, सर्वेऽपि जात्याः किल राजहंसाः । परं स तत्राजनि शुक्लपक्षः, कादम्बका एव परे नरेन्द्राः ॥ 82 ॥ दु. vyA0-सः-विजयः । कादम्बाः धूसरपक्षे राजहंसाः । / 82 / / अथ पुष्पिताग्राछन्दःघनघुसणवधूविभातवेलास्फुटितशुचिद्युतिमालयाऽनुषक्तः । रविरिव विजयस्तदाऽऽबभासे, नृपनिकरैरपि तारकैबभूवे । / 83 / / du0 vyA0-युतिमाला-कान्तिश्रेणिः, पक्षे नजः ॥ 83 / / For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ----- सर्गः ] स्वोपच दुर्गपदव्याख्यालङ्कृतम् । अथोपचित्रं छन्द: विजयं विपुले नृपमण्डले, भूपसुता वृणुते स्म न चित्रम् । सुरकोटिपु पुरुषोत्तमं नो भजते स्म स्यात् कमलाऽपि ॥ 84 ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir atha हरिणप्लुताछन्द:-- अथवा स्वकृतं सुकृतं चिरं, विजयतां रुचिरं निखिलाङ्गिनः । व्रियते स्वयमेव स लीलया, कमलयाडमलयाऽपि घिया यतः ॥ 85 ॥ [ 87 अथापरवक्त्रं छन्द:जिनपतिचरणार्चनं चिरं, मुनिपतिदानमकारि चैतया । अथ विपुलतपो विनिर्ममे, यदयमभूद् विजयो वरः परः ॥ 86 ॥ अथ द्रुतमध्याछन्द: प्रीति भरोज्ज्वलमज्जुलवक्त्रं, सकलजनोऽपि तदेति बभाषे । रत्नमनर्घ्यमनर्वसुवर्णे, मिलितमतीव मुदे नहि कस्य ॥ 87 ॥ चतुर्भिः कलापकम् ॥ du0 vyA0 - अनर्व: - मनोजः ॥ 87 ॥ अथ विषमवृत्तेषु पदचतुरूर्ध्वं छन्द: तदा रत्नाङ्गदो राजा राज्ञी च मदनावली मुदं प्राप्तौ, किमिदं वा कौतूहलमिद्धश्री भाग्य सौभाग्यं, ललिततनु क इह धत्ते सौवापत्यं विलोक्य न प्रीतिम् ॥ 88 ॥ 1 विषमवृत्तेषु पदचतुरूर्ध्वं छन्दसश्ररणाक्षराणि प्रथमपदेऽष्ट । द्वितीये द्वादश तृतीये षोडश, चतुर्थे विंशति ज्ञेयानि ॥ For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरचरितमहाकाव्यम् । [सप्तमः अथ षट्पदीछन्दःअकुण्ठोत्कण्ठमप्यस्याऽऽश्लपसौख्यं सिषेविषुः, कण्ठे वरजं न्यस्य वरस्य वलिता वधूः । अल्पारम्भा क्षेमकरा इति रीतिमिवास्मरत् । / 89 ॥ du0 vyA0-आश्लेषः ॥ 89 ॥ अथ विषमाक्षराछन्दः लावण्यरसमास्वाद्य, पुनर्वध्वां पुनर्वरण्ये । तृष्णोच्छेदं जनतादृष्टियुक्तं नहि प्राप ॥ 90 ॥ du0 vyA0-लावण्यपक्षे लवणम् , वरण्ये वरे ॥ 90 ॥ विलोक्य त्रैलोक्यानुपमवरमाणिक्यमिति तं, वधरत्नं चान्तःकरणविषयं वीक्षकजनः । किंमङ्गी हर्षोऽयं किमियममृतस्नानसरसी त्यसीमानं कामप्यलभत सुखायां नयनयोः ॥ 91 ॥ du0 vyA0-अङ्गी-मूर्तिमान् । अयं नृपः । इयं-वधू । सुखायांसुखानुभवम् ॥ 9 ॥ इति श्रोअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरभि विरचिते माणिक्याङ्के श्रीश्रीधरचरिते सप्तम सर्गस्य स्वोपज्ञदुर्गपदव्यास्था समाता ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्क श्रीश्रीधरचरित्रे स्वागतादिसमवृत्तार्ध-सम-विषमवृत्तलक्ष्यस्वयंवरवर्णनो नाम सप्तमः सर्गः । मादितो प्रन्थाप्रम 629 ॥ 1 किमानन्दो मूर्तिः कि' आ । 2' च्छे श्रीमा' B । 3' ravideg AI For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ---- 12 www.kobatirth.org atha आर्यादीनां प्रस्तारादयः । आदितः स्थापयित्वा'', तद्गणानामघो लिखेत् । चतुष्कं पञ्चकं षष्ठे, द्विकं त्वेकं गलोरधः ॥ 1 ॥ हताश्चतुर्भिः पञ्च स्युर्विंशतिः सा चतुर्हता । अशीतिरेवं गणने, या सख्या सा निगद्यते ॥ 2 ॥ अष्टौ कोटय आर्याणां, लक्षा एकोनविंशतिः । विंशतिश्च सहस्राणि, छन्दोभेदाः प्रकीर्तिताः ॥ 3 ॥ तथाहि प्रस्तारो लिख्यते अष्टमः सर्गः । 'कं त्रिकं ग ऋ एषा प्रथमा ssssssssss । s sss / sss sss ssss | sss eSA dvitIyA s / sss sss 55*15 | sss | sss sss sss s sss eSA tRtIyA s / sss sss ss | 5 | sss | SSS SSS SSS s | sss eSA caturthI / / / / sss SSS SS | 5 | sss / sss sss sss s / sss एषा चतुर्भिर्विकल्पेश्वतस्त्र आयो जाताः । अथैभिश्चतुर्भिरेव विकल्पैः सह पृथक् पृथक् पञ्च पञ्च आर्या स्युर्यथा- sss ssss । ' / ''' / ''' ''' s / sss eSA paJcamI sss | SSS SSS S | 5 | sss / sss sss sss ss / eSA SaSTho || 5 || sss sss s / s / ssss sss sss sss एषा सप्तमी । 5 ॥ एषा अष्टमी ||| ॥ ssssss s st s'' ''' / sss sss sl sss evamapreta नैस्त्रिभिर्विकल्पैः पृथक् पृथक् चतुःप्राप्त्या आर्या ज्ञेयाः, सर्वमीलने विंशतिः 20 / एवमग्रेऽपि प्रस्तरणीयम् । अत्यार्या सर्वलघुरिति इत्यार्याप्रस्तारः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 ] श्रीश्रीधरचरितमहाकाव्यम हृते विकल्पैः पृष्ठाङ्के, शेषाङ्केन गणं न्यसेत् । लब्धं सैकं सति शेषे, नष्टाऽप्यवमाप्यते ॥ 4 ॥ [ अष्टमः अस्यायं भावः - चतुरशीतितम्यार्या कीदृशी इति पृष्टे 84 अङ्क एव स्थाप्यते, आद्यगगस्य । चतुर्विकल्पत्वात् चतुर्भिर्भागोऽस्य, 84 ह्रियते, लब्धं 21 शेषाभावाच्चतुर्लघुरेव लब्धः स पदे लिख्यते । अथ द्वितीय गणस्य पञ्च विकल्पत्वात् पञ्चभिः 21 हियतें, लन्धं 4, शेषं 1 एकेन सर्वगुरुर्लभ्यते, अतः सोऽपि चतुर्लघोरये लिल्यते ॥ * अथ यत्र कञ्चिदवशिष्यते तत्र लब्धं सैकमितिवचनाच्चतुष्के एकः 1 क्षिप्तो जाताः 5, asmi~zcatubhirhate धं 1 शेषमपि 1 पुनरेककेन सर्वगुरुलब्धः, सोऽप्यग्रे स्थाप्यः । लब्धं सैकमिति वचनात् पुनरेकमध्ये 1 क्षिप्यते, जातं 2 अङ्कस्य निष्ठितत्वाद् द्वितीयोऽन्तगुरु लिल्यते । अग्रे यथा गुरवः स्थापना ca |||| ssss ॥ s अथास्य प्रतीत्यर्थमुद्दिष्टम् गणानुद्दिष्टगाथायाः, संस्थाप्य तदधो लिखेत् । चतुःपञ्चादिकां संख्यां स्थानस्थानोचितां ततः ॥ 5 ॥ हत्वा इत्वाद्यमन्तेन, चोपरिस्थगणादधः । पृथग् घृतगणेभ्योऽथ, गणसंख्यां विशोधयेत् ॥ 6 | हत्वा धार्योचिता तावद्, यावदाद्याङ्कसंभवः । तत्संख्यामुद्दिशेद् गाथामुद्दिष्टप्रत्यये बुधः ॥ 7 ॥ For Private And Personal Use Only आयार्याः सर्वगुणान् स्थापयित्वाऽधश्चतुष्कपञ्चादिविकल्पान् लिखेत्, यावदन्ते : गुरोरध एकस्ततः पाश्चात्यपरिपाट्या एकेन 4 गण्यन्ते 4 एव भवन्ति । तत उपरि दृष्टिविकल्पं स्थापयित्वाऽघस्तनविकल्पांस्त्यजेत् । अत्रेदः 1 * एतचिह्नान्तर्गताः पतयः पतिता दृश्यन्ते A Adarza ॥ Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपचदुर्गपदव्याख्याखङ्कृतम् । [स्त् हृदयम् -- यदि सर्वगुरोरघो 4 दृश्यन्ते तदा सर्वगुरोराध विकल्पस्यैव सफलत्वात् प्रस्तारानायातं शेषविकल्पत्रयमधः स्थचतुष्टत्वात् व्यजते । क एक एव स्यात्, यदि कदाचिदुपरि अन्तगुरुः स्यात् तदा विकल्पद्वयस्योपरि भुक्तत्वात् 4 मध्याद् द्वौ त्यज्येते । यद्युपरि आदिगुरुस्तदा 4 मध्यात् 1 त्याज्यः, यद्युपरि सर्वलघुस्तदा न किञ्चित् त्याज्यम् । एवं पञ्चकेस्पि भुक्त विकल्पेभ्यो अधो विकल्पास्त्याज्या इति तत्त्वम् । एवमङ्कगणने विकल्पत्यागे मुख्यगणे यथोक्तं लभ्यते । तथाहि |||| '''' / ''' | स्त् इत्याद्यैषा आर्या स्थापिता अधो विकल्प लिखिताः । अन्यगुरोरधस्तनेनैकेन चतुष्को गण्यते । तत उपरि आद्य विकल्पं सर्वगुरुमेच दृष्ट्वा 4 मध्यात् 3 त्यक्ताः । तत एकके गण्यमाने यथासंभवं त्रिषु चतुर्षु एकस्मिन् रयज्यमानेषु तावद् यावच्चतुर्थे ॥ IS रूपे एक एव 9 समेतस्तेन पञ्च गणिताः पञ्च एव 5 / उपरि द्वितीयविकल्पत्वाद् 5 मध्यात् 3 व्यक्ताः, शेषं 2 ताभ्यां पूर्वचतुष्के गणिते जातम् 8, अस्य मध्यतः 3 व्यक्ताः जातं पञ्च, तैः पूर्वपञ्चको गणितो जातं 25, भस्य मध्यात् 4 त्यक्ता शेषं 21, तैः पूर्वचतुष्को गणितो जातं 84, उपरि सर्वलघुत्वादत्र त्याज्यं नास्ति, 84 एवं एव स्थिता - एषा चतुरशीतितम्यार्या इति वाच्यम् इति आर्या प्रस्तारनष्टोद्दिष्टानि । या वर्णानां भवेत् सङ्ख्या, मात्राभ्यस्तां विशोधयेत् । शेषान् गुरून् विजानीयाल्लघूनपि गुरून् विना ॥ 8 ॥ इति गुरु- लघुपरिज्ञानम् ॥ अथास्स्र्याधिकारान्मात्राप्रस्तारादयोऽपि लिख्यन्ते गुरोरधो लघु कुर्याद्, यथोपरि तथा पुरः । ऊने दद्याद् गुरूने, पश्चादेव पुनः कलाम् ॥ / 9 ॥ एवं सर्वलघु यावत् प्रस्तारं कुरुते बुधः । आद्येऽपि रूपे विषममात्रे स्यात् पृष्ठमा कला ॥ 10 ॥ For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12] धीश्रीधरचरितमहाकाव्यम् । [ अष्टमा अस्यायं भावः-एकस्या मात्रायाः प्रस्तारे एक एव लः, योगुरुलधू s- ॥ च तिसृणां लगौ गलौ त्रयो लाः 15- 5/- ॥ एवमग्रेऽपि ज्ञेयम्, एतावता गुरोरधो लघुः क्रियते पश्चान्मात्राद्वये वीक्ष्यमाणे गुरुः स्याद् नोचेल्लः । मायेऽपि विषममात्रे त्रि-पञ्चादिरूपे प्रस्तर्यमाणे कलो पश्चात् कृत्वा प्रस्तर्यते इति प्र्स्तार्ः। एक-दि-त्र्यादिकानङ्कान् , मात्राद्धौ समा लिखेत् । अन्त्याङ्कयुग्मसंयोगे, रूपसंख्या भवेत् पुरः । / 11 / / अथास्य भावना-1-2-3-5-8 इत्यादि, एकस्या मात्राया एकं रूपं, द्वयोः द्वे रूपे, तिसृणां त्रीणि । कथं ज्ञायते त्रीणि इति ! एकस्य द्विक त्रिकयोमीलने 5 त्रिक-पञ्चकयोमर्मीलने 8 स्युः । एवं मात्रावृद्धावन्त्याङ्कद्वयमीलनेनाग्रेड रूपसंख्या ज्ञेया । इति रूपसंख्या ॥ सङ्ख्याङ्कतस्त्यजेत् पृष्ठान् , शेपाङ्के पङ्क्तिगे गुरुः । गुरोरग्यं विना शेषेष्वकेषु लघवः पुनः ॥ 12 ॥ अपक्तिगेऽत्र शेषेऽङ्के, यथाई चाङ्कमीलनम् । तेषामधो गुरुं कुर्याच्छेपे ला नष्टमुच्यते ॥ 13 ॥ भस्य भावना-षण्मात्राप्रस्तारे दशमं किंरूपमिति पृष्टे 1-2-3-5-8 13 एतानङ्कान् लिखित्वा सङ्ख्याङ्कतस्त्यजेदितिवचनात् , 13 मध्याद 10 त्यज्यन्ते शेषं 3, तस्य पङ्क्तिगतस्त्रिकस्याधो गुरुर्लेख्यः ॥ 7 ॥ गुरोरण्यं पञ्चकं मुक्त्वा शेषेष्वङ्केषु लाः स्थाप्याः। दशमं रूपमीदृशमिति ॥ 5 ॥ वाच्यम् । तथा अपङ्क्तिगे चतुःसप्तादौ शेषे सति पङ्क्तौ यथाहमङ्कान् मीलयेत् । तेषामङ्कानां मध्ये गुरून् कुर्यात् , शेषं पूर्ववत् ॥ यथा यथा नवमं रूपं कीटगिति पृष्टे, 13 मध्यात् 9 त्यक्ताः शेषं 4, ते च पङ्क्तो न दृश्यन्ते, अत एकस्य त्रिकस्य मोलने 4 कृत्वा एकस्य त्रिकस्य चाधो गुरुर्लेख्यः । अयं विना च लघव इति नष्टम् । For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] svopshdurgpdvyaakhyaalngkRtm| [93 उद्दिष्ट रूपशीर्षेऽङ्कान , लिखित्वा तान गुरुस्थितान् । सङ्ख्याङ्कतस्त्यजेद् ग्राह्यो गुर्वङ्केनानगः पुनः ॥ 14 ॥ अस्य भावना--उदिश्यरूपशीर्षे एक द्वि-त्र्यादिकान् लिखेत् । अत्र गुरुरायाति तत्र गुर्वकेन अग्रगो द्वि-त्र्यादिकोऽको ग्राह्यः । एतावता तमकं मुक्त्वाऽप्रेतनोऽङ्कोऽये लेख्यः । गुरुस्थानकानेकत्र कृत्वा संख्यातस्त्यजेत् । शेषमुद्दिष्टं स्यात् 1-2-3-5-8-13 इदं तृतीयं रूपम् । एवं सर्वत्र ज्ञेयमिति उद्दिष्टम् । एक-द्वयादीन् लिखेदकानेककोपरि चैककम् । एकेन द्विगुणीकृत्य, चैकं न्यसेद् द्विकोपरि ॥ 15 ॥ द्विकं द्विकेन पाश्चात्यैकेन युक्तं त्रिकोपरि । अग्रेऽपि व्यङ्कसंयोगे, प्रान्त्याङ्काम्यां गलक्रिया ॥ 16 ॥ अस्य च भावना --चतुर्मात्राप्रस्तारे पञ्चरूपाणि । तेषु पञ्चस्वपि रूपेषु कियन्तो गाः, कियन्तो ला इति पष्टे 1-2-3-5 इत्याद्याङ्काः स्थाप्याः । एककोपरि एककः स्थाप्यः, एककेन द्विगुणीकृत्य एतावता द्विकं कृत्वा द्विकोपरि स्थाप्यः । द्विको मूर्धस्थेन द्विकेन पात्रात्येनैकेन च युक्त एतावता पञ्चकं कृत्वा त्रिकोपरि न्यस्यते । अग्रेऽपि त्रिकं मूर्धस्थपञ्चकं पाश्चात्यधिक मीलयित्वा एतावता 10 कृत्वा पञ्चकोपरि स्थाप्याः। एवमग्येऽप्यङ्कत्रयसंयोगे. नाङ्कशीर्षेऽङ्कस्थापना ज्ञेया । प्रान्त्याकशिरस्थाभ्यामकाभ्यां गलक्रिया स्यात् । एकमात्राप्रस्तारे 6 एको लः, द्विमात्राप्रस्तारे 13 एको गः, द्वौ लौ, तिसृणा प्रस्तारे 135 छौ गौ, पञ्च लाः । चतसृणां मात्राणां प्रस्तारे 13160 पश्च गा दश लाः। एवमग्रेऽपि ज्ञेयम् ॥ इति गुरुलधुक्रिया । अथ समवृत्तप्रस्तारादयः वर्णसङ्ख्योऽर्धपसिस्थान्, द्विगुणद्विगुणान् लिखेत् । एकान्तरान् गलानेष प्रस्तारः समवृत्तगः ॥ 17 ॥ For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 94 ] श्रीभीधरचरितमहाकाव्यम् । [ अष्टमः व्याख्या - वर्णसङ्ख्यया ऊर्ध्वपङ्क्या द्विगुणद्विगुणान् गुरुलघून् लिखेत् । एवं समवृत्तप्रस्तारः स्यात्, यथा एकाक्षर प्रस्तारो । वयक्षरे स्सीष्-SI- 11 त्र्यक्षरे SSS-ISS SIS-IIS-SS| - 15/- 5/- 111 एवमयेऽपि ज्ञेयमिति प्रस्तारः । Acharya Shri Kailassagarsuri Gyanmandir नष्टस्य या भवेत् सङ्ख्या, तदर्धेऽर्धे समे लघुः । विषमे त्वेकमाधाय तदर्धेऽधे गुरुं लिखेत् ॥ 18 ॥ . 3 स्पष्टं यथा चतुर्दशं किंरूपं पञ्चाक्षर -जाताविति पृष्ठे 14 इत्यस्याद्वै सप्त 7 लब्धे लक्ष, अत्रैकं क्षिप्वा 8 कृत्वा अर्धे कृते लब्धो गः 4, सर्वे लब्धोऽलमलम्, अर्षे लब्धो लः अत्रैकं क्षिप्त्वा वो कृत्वा अर्धे लन्धो ग ईसिल्स् इदं रूपमिति वाच्यम् । एवमन्यत्रापीति नष्टम् । अन्त्यलाऽधो द्विकं न्यस्य पश्चाद् द्विद्विगुणं लिखेद् गुरौ त्वेकोज्झनादाद्याकेनोद्दिष्टं निगद्यते, यथा - ISIS इदं चतुर्दशं रूपमिति वाच्यम् । एवं सर्वत्रेत्युद्दिष्टम् ॥ 14742 ऊर्ध्वश्रेणिस्थितान् सैकान्, वृत्तवर्ण समैककान् । उद्धर्श्वमूर्ध्वं क्षिपेदन्त्यं, मुक्त्वा सैषा गलक्रिया ॥ 19 ॥ व्याख्या - ऊर्ध्वश्रेणिस्थितान् एककान् -एक वृत्त वर्णसमान् सहितान् संस्थाप्य, ऊर्ध्वमूर्ध्वं क्षिपेत्, अन्त्यवर्णस्त्याज्यः, एषा गलक्रिया स्यात् । तथाहि - चतुरक्षरजातौ कियन्ति गुरुलघुरूपाणि इति पृष्टे, चत्वार एककाः सैकाः 11111 स्थाप्याः ताश्चोर्ध्वमूर्ध्वमन्यं मुक्त्वा पुनः पुनः क्षिपेत् यथा - 1 - 4-3-2-1 पुनः क्षेपे 1-4-6-3-1 पुनः क्षेपे > अन्त्यत्यागे 1-4-6-4-1 एतावताऽऽयं रूपं सर्वगुरु बन्वारि रूपाणि त्रिगुरूणि षडूरूपाणि द्विगुरूणि चत्वार्येकगुरुणि एकं सर्वलघु ॥ इति गुरुलघुक्रिया ॥ / गलक्रियाः सख्या स्यान्मित्रैः सा द्विगुणोकृता । एकोनाध्वाङ्गुलव्यापी, स्वधस्तादङ्गुलान्तरः ॥ 20 ॥ For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः:] स्वोपनदुर्गपदव्याख्यालङ्कतम् । [95. व्याख्या-प्रागुक्तर्गलक्रियाकैमर्मीलितैः सद्भिः सङ्ख्या स्यात्, यथा--एषां मीलने 16 चतुरक्षरजातौ 16 षोडशरूपाणि भवन्तीति वाच्यम् । सङ्ख्या द्विगुणीकृता चैकोनाधा स्यात् , स चालव्यापी, अध्स्ताद्गुलान्त्र्ः। एतावतेकत्रिंशदङ्गुलायां भुवि चतुरक्षरजातिः प्रस्तयते । एकमङ्गुलं वर्णेनावष्ठभ्यते । एकं चान्तरालमित्यध्वमानमित्यध्वा आर्यावद् गीतिः प्रस्तार्यते । तस्याश्च प्रथमदले द्वादशसहस्राणि अष्टौ शतानि 12800 ॥ द्वितीयदलेऽपि तावन्त्य. न्योऽन्यतानायां पोऽशकोट्योऽष्टत्रिंशल्लक्षाणि चत्वारिंशत्सहस्राणि रूपाणि, 163840000 प्रस्तारः सर्वत्र पूर्ववज्ज्ञेयः । उपगीतिप्रस्तारे पूर्वाध चतु:षष्टिशतानि रूपाणि 6400 अपरार्धेऽपि तावन्त्यन्योऽन्यतानायां चतस्रः कोट्यः नवलक्षाः षष्टिसहस्राणि 40960000 उद्गीत्यार्यागीत्यो रूपाणि आर्यावज्ज्ञेयानि 81920000 ॥ अथ वैतालीयादयः-पण्मात्राप्रस्तारे त्रयोदशरूपाणि स्युरेतेषु पराश्रितकलारूपाणि त्यक्त्वा शेषाणि 8 रूपाणि वैतालीवविषमपादे ज्ञेयानि, तथाऽष्टमात्राप्रस्तारे रूपाणि चतुस्त्रिंशत् स्युः । तेषु पराश्रितकलानां निरन्तरं षट्कलानां च रूपाणि त्यक्त्वा शेषाणि त्रयोदशरूपाणि वैतालीयसमपादे स्युः । ततोऽष्टभिः त्रयोदशानां ताडने जातम् 104 / एते वैतालीयपूर्वार्दै भेदा भवन्ति । परार्धेऽपि तावन्त एव 104 / परस्परं गणने जातानि दश सहस्राणि अष्टौ शतानि षोडशाधिकानि 10816 / औपछन्दप्तिकेऽपीयन्त एव 10816 भेदाः । श्लोकस्य प्रथमे पादे आयो गुरुलधुर्वा, अतो द्वौ विकल्पौ 2, ततः षड्गणाः 6, ततोऽपि षड्गणाः 2, अन्ते गुरुर्लो वा 2, एषामन्योऽन्याभ्यासे जातं चतुश्चत्वारिंशदधिकं शतं 144 / द्वितीये पादे आयो गुरुलो वा, मतो छो विकल्पो, ततः पञ्च गणाः 5, ततोऽपि एको गणः, ततोऽन्ते गुरु वा प्रागुक्तस्य चतुश्चत्वारिंशदधिकशतस्य द्विकगणने ज्ञातं द्वे शते अष्टाशीत्यधिके 288 / पुनरस्य पञ्चगणने जातं चतुर्दशशतानि चत्वारिंशदघिकानि 1440 / पुनरस्य एकगणने तदेव स्यात् । पुनरस्य द्विकगणने For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 96 ] श्रीश्रीधरचरितमहाकाव्यम् । [ अष्टमः जातं अष्टाविंशतिशतान्यशीत्यधिकानि 2880 / एवं द्वितीयेऽप्यर्षे 2880, अन्योऽन्याभासे जातं शोतिलक्षाणि चतुर्नवतिसहस्राणि चत्वारि शतानि 8294400 इति श्लोकभेदानां सङ्ख्या, एवमन्यत्रापि स्वबुद्धया सङ्ख्या ज्ञेया । Acharya Shri Kailassagarsuri Gyanmandir अथोक्तात्युक्तादिजातीनां रूपसंख्या लिख्यते -2-4-8-16 32-64-128-256-512-1024- 2048-4096-8192 16384-32768-65536-131072-262144-524288 -1048576-2017152-4194304-8388608-1677 7216-33554432-67108864 / / इत्येवं लक्षणं प्रोक्तं, छन्दसामखिलं मया । हर कथा ज्ञेयाऽग्रतोऽद्भुतरसास्पदम् ॥ 21 ॥ इति प्रस्तारः ॥ अथार्याप्रस्तारादिकं सुगमम् । द्विगुरुः, स च माल्लौ च प्रस्तार्यते । श्लोकप्रस्तारे या सङ्ख्या सा उपलक्षणं मात्रम्, पादान्ते व्रतमग्रही, इति श्रीमसूरिकृतिदर्शनात् । / For Private And Personal Use Only iti rItyA yato gaNadhara Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सर्गः ] www.kobatirth.org स्वोपज्ञदुर्गपव्याख्यालङ्कृतम् । 2 ॥ श्रीमान् पार्श्वप्रभुर्जीयाज्जगत्प्रद्योतनो नवः । यस्य स्मरणतोऽप्याशु, प्रणश्यन्ति तमोव्रजाः ॥ 1 ॥ अथ संक्षेपतो वक्ष्ये, कथामाप्तप्रथामपि । सुराणां गुरुरप्यस्या नान्यथा पारमाप्नुयात् ॥ तदा स्वयंवरे तस्मिन्नानन्दे स्वजनान् श्रिते । निरानन्दतया श्लिष्टाः, स्पर्धयेव नरेश्वराः ॥ 3 ॥ वृत्ते स्वयंवराम्भोधौ, जिष्णौ तत्र श्रिया तया । उग्रत्वं भेजिरे भूमिभुजः कोपविषग्रहात् ॥ 4 ॥ Acharya Shri Kailassagarsuri Gyanmandir du0 vyA0-जिष्णो-जयनशीले पक्षे कृष्णे । श्रिया - श्रीरूपया । उग्रत्वं पक्षे ईश्वरत्वम् ॥ 4 ॥ प्रतापस्तेषु भृपाला, कोपभरभालभृत् । उवाच विजयं वाचा, वाचालितदिगञ्चलः ॥ 5 ॥ , बालया बालबुद्धया त्वं वृतो वीग्व्रतोज्झितः । माभिमानं विधा रत्नमाला संभूपितश्ववत् ॥ 6 ॥ du0 vyA0 - माः विधा: - मा कार्षीः । / 6 / / प्रेरिताऽसौ प्रतीहार्या भवता प्रत्यजिग्रहत् । बाला मालामिदं चित्र, किं यतः प्रोच्यते जने ॥ 7 ॥ नारी नृपस्तुरङ्गच, तन्त्री वा सारणीजलम् । यथा यथा विधीयन्ते, भवन्त्याऽऽशु तथा तथा ॥ 8 ॥ नेदं सहे सहेलं त्वां विजित्य विजयश्रिया । " साकं कन्यां वृणोम्येष नृर्घृगोऽहं रणाङ्गणे ॥ 9 ॥ सस्मितं विज्ञेयः स्माह, प्रतापं सहते न हि । भत्करे करवालोऽयं, धाराधर इवोन्नतः ॥ 10 ॥ 0 1 यः प्राह ऋ । 2 यं धरा RI 13 For Private And Personal Use Only [ 27 Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58) श्रीश्रीधरचरितमहाकाव्यम् । अपमः इत्युक्त्वोत्तिष्ठति स्फूर्जत्खड्गे श्रीविजये तदा । प्रतापप्रेरिताः सर्वे, सज्जीभूता रणे नृपाः ॥ 11 ॥ हया हेपारवं चक्रुर्गजा गर्जितमूर्जितम् । सुभटाश्च भुजास्फोटं, रथचक्राणि चीत्कृतिम् ॥ 12 ॥ प्रतापो मुख्यतां दधे, भूध्नेस्स्व्खिलेस्स्व्पि। राजा रत्नाङ्गदो भेजे, विजयं सारसैनिकः ॥ 13 ॥ दण्डादण्डि च खड्गाखड्गि बाणावाणि च भल्लाभल्लि । केशाकेशि च मुष्टामुष्टि युद्धं वृत्तं कृतसुरहष्टि ॥ 14 ॥ प्रतापः पुरतो भूत्वा, योधयामास भूभुज्ः। तथा यथा क्षणाद् मेजुर्विजयस्य भटा दिशः ॥ 15 ॥ तद् दृष्ट्वाऽक्षय्यतूणीरधारी' वीरो धनुर्धरः । अश्वोऽस्य स्वभटान् वैरिघटाः प्रहरति स्म स्ः॥ 16 ॥ ज्ञात्वा प्रतापं दुर्जेयं, स च सस्मार चेटकम् । सोऽपि स्फुरज्जटाजुटः, कालरूप इवागमत् । / 17 ॥ प्रणष्टाः केपि तं दृष्ट्वा, केपि कम्प्राङ्गतां द्धुः। धृत्वा स पाणिपादेषु, शत्रून् कांश्चिदलूलुठत् ॥ 18 ॥ कोलाहलमये जाते, विश्वे तत्र विसंस्थुले । भ्यन्तरं सोऽपि सस्मार, प्रतापः पूर्वसाधितम् ॥ 19 ॥ आयाते व्यन्तरे व्योम्नि क्षणाच्चेटकरोधिनि । सप्रतापा महीपालाः, पुनर्योर्बु डुढौकिरे ॥ 20 ॥ रणतूर्यरवेणालं, जायमाने रणे त्त्ः। अकालप्रलयं वीक्ष्य, दध्यौ कन्यापिता हृदि ॥ 21 ॥ 1 रो धीरो AI 2 तापदु आ । 3 देग्तापपू A1 For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] svopshdurgpdvyaakhyaalngkRtm| [ हा ! कन्येयं कथं सृष्टा, विश्वक्षयकरी विधेः। यत्कृते यान्त्यमी भूपा रणवह्नौ पतङ्गताम् ॥ 22 ॥ विजयोऽचिन्तयचित्ते, जीवरक्षणमेकतः । अन्यतः शत्रजयनं, दुर्घटं घटते द्वयम् । / 23 ॥ ध्यात्वेत्यवस्वापिनी स, प्रमीला विद्यया ददौ । / जज्ञिरे शत्रवः सर्वे, यया निद्रावशंवदाः ॥ 24 ॥ राजा विजयचन्द्रोऽपि, सर्वेषां धरणीभुजाम् । शस्त्राणि पाणितो लात्वा, शस्त्रराशि वितनिवान् । / 25 ॥ सालस्याश्चक्षुरुन्मील्य, ततो भूपाः स्चेत्नाः। शस्त्ररिकान् करान् वीक्ष्य, वीक्षाश्चक्रुः परस्परम् ॥ 26 ॥ स्मित्वा विजयचन्द्रोऽपि, साह भो भूपपुङ्गवाः । उपलक्ष्य निजात्राणि, गृह्यन्तां शस्त्रराशितः ॥ 27 ॥ लग्नाचिन्तयितुं लग्ना नृपा नूनं म्हात्म्ना। अनेन मुक्ता जीवन्तो, लात्वा शस्त्राणि पाणितः ॥ 28 / / du0 vyA0-लानाः-लज्जिताः ॥ 28 ॥ मान्योऽयं तन्न सामान्यो, ध्यात्वेति धरणीधवाः । भेजुस्तं तस्य मौलौ च, पुष्पवृष्टिं व्यधुः सुराः ॥ 29 ॥ जाते जयजयारावे, हष्टो रत्नाङ्गदोऽवदत् । अहो ! भाग्यवती कन्या, यस्या वरयितेदृशः ॥ 30 ॥ इति प्रमोदतस्तेन, स्वजनीभृतपार्थिवैः । कन्या विजययोश्चक्रे, पाणिग्रहमहोत्सवः ॥ 31 / / भूपाः सम्मानिताः सर्वे, ययुनिजनिजं पुरम् । विजयोऽपि कियतकालं, तत्र स्थित्वाऽचलद् वली ॥ 32 ॥ For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1001 भीश्रीधरचरितमहाकाव्यम् । [अष्टमा रत्नाङ्गदे निवृत्तेऽथ, विजयः कान्तयान्वितः । कृत्वा प्रयाणं कान्तारे, क्वापि सैन्यं न्यवेशत् ॥ 33 ॥ मध्याह्ने पूजावसरे, कुर्वतोऽस्य जिनार्चनम् । चारणः श्रमणः कोऽपि, तत्रागत्यास्तवीज्जिनम् ॥ 34 ॥ तथाहि- . दूरादानन्दकन्दः किसलयकलनामाप नः पापतापव्यापज्ञातो विलिल्ये कलकुशलसरस्तूर्णमापूर्णमेव । शोषं संसारसिन्धुः समलमत शुभध्यानभानुर्दिदीपे, कश्चित् त्वं देव! दृष्टो dhnsmytpsphurtimnmuurtishaalii||35|| du0 vyA0-धनसमयः-बह्वागमपक्षे, वर्षातपपक्षे प्रीष्मः ॥ 35 ॥ श्रेयःसङ्केतशाला सुगुणपरिमलैजेयमन्दारमाला, छिन्नव्यामोहजाला प्रमदभरसरःपूरणे मेघ्माला। नम्रश्रीमन्मराला वितरणकलया निर्जितस्वमिसाला, वन्मतिः श्रीविशाला विदैलतु दुरितं नन्दिता क्षोणिपाला .. du0 vyA0-श्रीमन्मराली-श्रीमन्मुख्या । / 36 ॥ नत्वा नृपस्तमाचष्ट, कुतः साधो ! तवागमः । सोऽवक सप्तावतारेज्, त्वं कं पृच्छसि भूपते ! ॥ 37 ॥ विस्मितस्तं नृपः प्राह, किमप्रस्तुतमुच्यते । नाप्रस्तुतमिदं स्वेनानुभूमिति सोऽप्यवक् ॥ 38 ॥ पुनर्जगौ स वैताव्यपर्वते माधवे पुरे । मेघविद्याधरस्तस्य, नन्दनश्चन्दनोऽभवत् । / 39 ॥ . देग् ध्याइपू * आ । 2 रणश्र" ऋ । 3 विद्दलदेग् AI V न्दितक्षी' ABI 5 स्वरकं AL For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कतम् । [101 स vidyaavlvaaNshcaarutaarunnytrlekssnnH| कपिलाद्रिं गतोऽन्येयुः, काश्चिद् विद्यामसाधयत् ॥ 40 ॥ वलमानो रत्नपुरोद्याने कामपि कन्यकाम् । वीक्ष्य कामातुरो हत्या, स वैतात्यगिरि ययौ । / 41 ॥ यावदालापयेद् बाला, स माकन्दतरोस्तले । तस्य शाखास्थिता तावद्, वानरी वानरं जगौ ॥ 42 ॥ यामोऽन्यपादपं जामि, निजामानीय खेच्र्ः। रन्तुमिच्छति निर्लज्जो, लज्जते मन्मनः परम् । / 43 ॥ du0 vyA0-यामः-गच्छामः ॥ 43 ॥ श्रुत्वेति भीतं कन्यायाः, पृच्छन्तं चरितं खगम् । जगौ वानर्यदूरेऽद्रौ, पृच्छ केवलिन मुनिम् ॥ 44 ॥ गवैनं सत्वरं तत्र, पृच्छन्तं केवली जगौ । कन्यां तामेव भो ! पृच्छ, या मुक्ताऽस्ति तरोरधः ॥ 45 ॥ व्यावृत्तः सोऽपि तां नत्वाऽपृच्छच्चरितमद्भुतम् । सोऽवम् वक्ष्ये निजं वृत्तं, न पुना तव वेम्यहम् ॥ 46 ॥ रत्नाङ्गदो रत्नपुरे, पिता मे तस्य वल्लभा । मदना सुषुवे पुत्र-पुत्रीयुगलमन्यदा ॥ 47 ॥ अपुत्रतायां संप्राप्ते, पुत्रे केनाप्यथो हृते । जातं शोकाकुलं राजकुलं जानपदैः सह । / 48 ॥ चारणः श्रमणः साधुचन्द्रस्तत्र समागतः । प्रणतं नृपति प्रोचे, न शोकः क्रियतां त्वया । / 49 / / येन जीवेन यत् कर्म, भवेऽकारि शुभाशुभम् । तन्नूनं तेन भोक्तव्यं, निर्जयं तपसाऽथवा । / 50 / / ,देग्लं jana deg RI For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1 www.kobatirth.org 102 ] श्रीश्रीधरचरितमहाकाव्यम् । वृत्तं युगलकस्यास्य, श्रूयतां पूर्वजन्मजम् । द्वीपेऽस्ति जम्बूनाम्न्यत्र माकन्दीनामतः पुरी ॥ 51 ॥ राजा दुर्ललितस्तत्र तस्य राज्ञी मनोरमा । तया मनोरमाकारं, युगलं सुषुवेऽन्यदा । / 52 / / पुत्री पुत्रश्च तौ धात्रीपालनादष्टवार्षिकौ । समं विद्याकलाभ्यासरम्यौ यौवनमापतुः ॥ 53 ॥ अन्येद्युर्भूपतिः कृत्वा, तौ निजोत्सङ्गसङ्गिनौ । पुण्यं तद्रूपलावण्यं दृष्ट्वा चित्ते व्यचिन्तयत् ॥ 54 ॥ विवाहमनयोर्नूनं, विधास्येऽहं परस्परम् । पृथगेवंविधौ कन्यावरौ न स्तो जगन्नये । / 55 / / ध्यात्वेति नृपतिः प्रातरवादीन्निजपार्षदान् । विवाहव्यवहारोऽभूत् कथं वृषभवारके । / 56 / / युगलस्येति तैरुक्ते, राजा प्रोवाच तन्मया । पूर्वरीतिर्विधीयेत, दातव्यं न हि दूषणम् ॥ 57 ॥ इत्युक्त्वा पुत्रयोरेषोऽन्योऽन्यं पाणिग्रहं व्यधात् । धूनयन्तः शिरः सर्वे, जना निजगृहं ययुः ॥ 58 ॥ du0 vyA0 - पुत्रयोः - पुत्री पुत्रयोः पुत्रशब्दलोपोऽत्र ॥ 58 ॥ पद्मश्च पचिनी चेति नाम्ना तो स्नेहनिर्भरौ । बुभुजाते सुखं राजा, पद्मोऽभूत् पितुरत्यये । / 59 / / अन्तःपुरे पुरेऽप्यस्या जन्मस्नेहेन पद्मिनीम् । सम्भोगपात्रं वीक्ष्याएं, पुरोधा हितमब्रवीत् ॥ 60 ॥ * स्ति धातकीखण्डे mA 0 # Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ aSTamaH Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sargaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वोपज्ञदुर्ग पदव्यास्यालङ्कृतम् t अनौचित्यं कृतं पित्रा, यदि ते किं ततस्त्वया । अथ सत्यपि शुद्धान्तेऽनया धर्मे विलुप्यते । / 61 / / du0 vyA0 - शुद्धान्ते - अन्तःपुरे ॥ 61 ॥ सोऽवादीद् व्यवहारोऽयं, पुराणेऽपि निगद्यते । प्रजापतिश्चिरं रेमे, दुहित्रा चतुरोऽपि यत् । / 62 / / अलं तच्चरितैरुक्तैर्धर्मं भज नराधिप । / इति प्रकुपितः सोऽस्मै, देशत्यागमकारयत् । / 63 / / ऊचिवान सचिवोऽन्येद्युस्तं सुधर्माभिधः सुधीः । कुधीमत्वं परित्यज्य, भज धर्म धरापते ! ॥ 64 ॥ जन्तोर्धर्मनयः, श्वभ्रे स्युस्तीत्रयातनाः । तप्तस्तीरपाञ्चालीपानाश्लेवपुरःसराः ॥ 65 ॥ शीतातपादिभिः कष्टं स्पष्टं तिर्यक्ष्वपि ध्रुवम् । न्यायधर्मफलं स्वर्गो, यद् रम्यं तत् कुरु प्रभो ! ॥ 66 ॥ भीतो मन्त्रिगिरा पद्मस्तयाऽसौ कान्तया सह । तापसत्रतमादाय, तपस्तेपे सुदुस्तपम् ॥ 67 ॥ वर्षा- शीतोष्णकष्टं स, सह पत्न्याऽन्वहं सहन् । क्षयं निनाय दुष्कर्म, देहे दुःखं महाफलम् ॥ 68 ॥ du0 vyA0 - 'सह' धातुर्युजादिकः ॥ 68 ॥ प्रान्ते ज्योतिष्कदेवेषु, देवीभूय ततश्युतौ । कर्मणः सावशेषत्वे, जातौ केकी च केकिनी ॥ 69 ॥ व्याधशीतादिभिर्घात्यो, हंसी हंसौ मृगी मृगौ । कपोती च कपोतव, भवे षष्ठे बभूवतुः ॥ 70 ॥ For Private And Personal Use Only [ 103 Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः अन्यदा मिथुनं चैतत्, श्रीसङ्घ जिनमन्दिरे । वीक्ष्य जातिस्मृति प्राप्त, स्वं निनिन्द पुनः पुनः ॥ 71 / / निद्रापरायण व्याधहतं साधुप्रबोधितम् । पुनयुगलरूपेण, त्वत्कुले जायते स्म तत् । / 72 / / पुरोधास्तदविरोधाच, देशत्यागेन दुःखितः । कृत्वा बालतपो जजे, व्यन्तरो बलदुर्धरः ॥ 73 / / जातमात्रममुं पुत्रं, व्यन्तरः पूर्ववैरभाक् । दृष्ट्वा हृत्वा स वैताट्यशृङ्गाग्रमधिरूढवान् । / 74 ॥ महाबलः स कष्टाय, तं मुमोच नमस्तलात् । अधः सञ्चरता मेघखगेनासौ धृतः करे । / 75 ॥ रत्नकन्दुकवल्लब्ध्वा, बालं बालार्कभासुरम् । दत्या पियाय चक्रेऽसौ, प्रमोदेन महोत्सवम् । / 76 ॥ मुश्च शोकं महाराज ! स सुतस्तव भाग्यवान् । इत्युक्तिप्रणतः पित्रा, मुनिरन्यत्र जग्मिवान । / 77 ॥ ततः सुलोचनाऽऽख्यापि, जनन्योद्धरितेत्यहम् । भाष्यमाणाष्टवर्षाम्बामपृच्छं हेतुमन्यदा ॥ 78 ॥ मात्रा मज्जन्मवृत्तान्ते, saashrupaatmudiirite| जातिस्मृतिरभून्मेऽद्य, हृताऽस्मि भवता पुनः । / 79 ॥ श्रुत्वेति चन्दनो विद्याधरो स्वपितरौ क्षणात् । पप्रच्छ साग्रहं वृत्तं, तौ च तथ्यमवोचताम् ॥ 80 / / विरक्तश्चन्दनो दध्यौ, हा ! मूढेन मया कथम् ? / भवाब्धौ पातितः स्वात्मा, कार्याकार्यविवेकतः ॥ 81 ॥ For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः स्वोप्द्द्दुर्ग्प्द्व्याख्याल्न्ग्कृत्म्। . [ 105 ज्ञापयित्वा कनीवृत्तं, पितरौ स व्यजिज्ञपत् । संयमश्रियमादास्ये, सर्वपापक्षयङ्करीम् ॥ 82 ॥ तावूचतुः कथं वत्स !, वत्सलत्वेन पालितः । वार्द्धके दुःखवाझे तौ, नौवनोत्तारयिष्यसि ॥ 83 ॥ du0 vyA0-नौ-आवाम् ॥ 83 ॥ पितरौ दुःखभेदाय, जन्तोश्चारित्रमेव हि। इत्युक्ते तावपि स्थैर्य, भेजतुर्भवभञ्जने ॥ 84 ॥ पितरौ तां च कन्यां स लात्वा केवलिनं य्यौ। भवोद्विग्नानि तान्याशु, संयमं च ययाचिरे ॥ 85 ॥ उवाच केवली वोऽन्तस्त्रयाणां संयमोऽस्ति भोः!| कस्य नास्तीति तैरुक्ते, कन्याया नेति सोऽब्रवीत् ॥ 86 ॥ अस्या भोगफलं कर्मेत्युक्त च्न्द्न्खेच्र्ः। अपृच्छद् वानरी maha~girA वदति किं विभो । ॥ 87 ॥ साधुः प्राह त्वया सेयं, हियते स्म यदा त्दा। . vaz2अदाढखगोऽप्येना, जिघृक्षुरभवत्तराम् ॥ 88 ॥ त्वत्तो लातुमशक्तस्तु, स प्रायुक्त प्रतारिणीम् । तया च वानरीवाचा, प्रेरितोऽसि मदन्तिके । / 89 ॥ मया हितैषिणा पश्चात् , प्रहितोऽस्ति पुनर्भवान् । विलम्ब स्वं च निन्दन्ती, विलक्षाऽगात प्रतारिणी ॥ 9 ॥ प्रहारोऽपि गुणस्तेऽभूदित्युक्ते मुनिना ख्ग्ः। कन्यां रत्नपुरे प्रेग्य, पितृयुक्तोऽग्रहीद् व्रतम् ॥ 91 / / अहं चन्दननामेति, साधुनोक्ते सुलोच्ना। भ्रातांतरिति प्राप्ता, जल्पन्ती साश्रुलोचना ॥ 92 / / For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 ] श्रीश्रीधरचरितमहाकाव्यम् । नत्वा तं सादरं पृष्ट्वा सुखसंयमतादिकम् । ददौ महाग्रहं तस्मै, शुद्धाहारं सुलोचना ॥ 93 ॥ भूपो व्यचिन्तयच्चित्ते कीदृशं भवनाटकम् । जन्तवो यत्र नृत्यन्ति, बहुधा निजकर्मभिः ॥ 94 ॥ व्योम्ना गते मुनौ तत्र, निःस्नेहे पद्मपत्रवत् । भुक्त्वा भूपोऽपि सायाह्ने, प्रयाणमकरोत् पुरः ॥ 95 ॥ पुरःसरो राजभीत्या, केनचित् पार्श्वयायिना । दुर्गायां जायमानायां, भिल्लेनावादि भूपतिः । / 96 ॥ पाण्डवीय तथा रौति, त्वरितोऽपि यथा भवान् । क्लेशं श्रियं च संप्राप्य, षड्भिर्मासैर्गृहं गमी ॥ 97 ॥ सायं सैन्ये प्रयाणान्ते, स्थिते सति महीपतिः । संशिश्रिये पटावासं, वाजि - हस्तिघटाष्टतः ॥ 98 ॥ अवार्यो दैत्य- देवेन्द्रैरुत्तार्य व्योमपादपात् । कालः कवलयामास, रविं पक्वफलोपमम् ॥ 99 ॥ वसुस्वामिनि सूरेऽस्ते, तमः पूरे पुरःसरे । बभासे सेन्दुभिव्योम्नि, लुण्टाकैरिव तारकैः ॥ 100 ॥ For Private And Personal Use Only [ अष्टमा du0 vyA0- वसु द्रव्यं तेजश्च ॥ 101 ॥ जाग्रद्विजयचन्द्रोऽपि समं सुभटमण्डलैः । 9 प्रियाया हियमाणायाः, स्वरं सुश्राव दूरतः ॥ 101 ॥ हृता सुलोचना केन, जल्पन्निति नरेश्वरः । दधावे सुभटैर्यावत्, तावत् पृष्ठेऽभवद् ध्वनिः ॥ 102 ॥ हे नाथ ! ह्रियते सेयं, प्रिया तव सुलोचना । याति यात्यमः सैष भटाः ! धावत धावत । / 103 ॥ (, Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sge|] स्वोप्क्स्स्दुर्ग्प्द्व्याख्याल्न्ग्कृत्म्। [107 सत्यं पृष्टे पुरो वेति, विभ्रान्तो याव्दाय्यौ। प्रियां विना पटावास, तावद् दृष्ट्वा मुमूर्छ सा ॥ 104 ॥ संसिक्तः चन्दनाम्भोभिरदम्भैः पारिपार्श्वकैः । / कथचिल्लम्धचैतन्यो, विललाप क्षमापतिः ॥ 105 / / हा प्रिये ! हा. कुरङ्गाक्षि!, छलिना च्छलितोऽस्मि चेत् । तत् किं कुर्वे पटवासः, कपटावासतामगात् ॥ 106 ॥ स्मृतागतश्चेटकोऽवग, वजदाढोऽस्ति खेचरः । पुर्यां चमरचञ्चायां, जहे तेन सुलोचना ॥ 107 ॥ मयाऽप्यजय्यः स प्राज्यबलविद्याबलोद्धतः । विजेष्यते च कालेन, सत्त्वतः स त्वया स्वयम् ॥ 108 / / गते तस्मिन् नृपः स्माह, धैर्यात् प्रातः स्वसैनिकान् । आहरामि प्रियामेष जित्वा देवमपि ध्रुवम् ॥ 109 ॥ du0 vyA0-आहारामि-आनयामि । / 109 ॥ इत्युक्त्वा नृपतिः सत्त्वशाली शालीनमानसः । दवा चमृपतेः शिक्षा, प्राचालीदुत्तरां प्रति ॥ 110 ॥ स्थगीधरो धराधीशभक्तिभार धैर्यवन्धुरः । कामप्याशा द्विधाऽऽश्रित्य, चचाल करवालभृत् । / 111 / / किमप्युपायमप्राप्य, भ्रमन् गिरिवनादिषु । आक्रान्तस्कृषयान्येधुरपश्यद् भूपतिः सरः । / 112 ॥ अखण्डं पुण्डरीकश्रि, लसच्चामरचित्तहृत् । यद् भूपास्थानवद् रेजे, राजहंसविभूषितम् । / 113 ॥ du0 vyA0-पुण्डरीकपक्षे chatram ॥ 113 // For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108] भीश्रीधरचरितमहाकाव्यम् । [अष्टमी उत्फुल्लनालिनालीषु, निलीना यत्र षट्पदाः । बमुस्तमिव पश्यन्तो, नेत्रतारास्सरः श्रियः ॥ 114 / / पयः पीत्वा नृपस्तत्र, छायामिच्छबवैक्षत । श्रितहल्लीसकक्रीडा, नागकन्या वनान्तरे ॥ 115 / / फणीन्द्रमुकुटास्तारशृङ्गारास्ता निरीक्ष्य सः । भयाश्चर्यरसापूर्णः, स्थातुं गन्तुं न शक्तवान् ॥ 116 ॥ तं वीक्ष्य तास्वपि स्वरमागच्छन्तीषु सन्मुखम् । तत्स्वामिनी पुरोभूय, जगौ वत्स ! कुतो भवान् ? ॥ 117 ॥ साश्चय नृपतिः प्राह, मातस्तेऽहं सुता कुतः । / साऽवग् गजपुरेशस्य, प्रियाम्बा विजया तव ॥ 118 ॥ गृहीतदीक्षे त्वत्ताते, तत्ताहर धर्मतत्परा । जझेऽहं घरणेन्द्रस्य, वल्लभा विजयाऽभिधा । / 119 ॥ इमा जानीहि वैरोट्यामेनां पद्मावती जयाम् । वयं स्वपरिवारेण, विहरामो यथासुखम् ॥ 120 / / तां नत्वा विजयेनोक्ते, स्वचरित्रे तया रयात् । नागेन्द्रपार्थे निन्येऽसौ, स्वाङ्के तं न्यस्य सोऽवदत् ॥ 121 ॥ पुत्रस्त्वं विजयायाश्चेत्, तन्ममापि विशेषतः । त्वत्प्रियामानये तूर्ण, नैवं ते गौरवं पुनः ॥ 122 / / किश्चिद् ध्यात्वेति च प्रोचे, वैरिणं रुन्द्रि तावता । सानिध्यं हि विधास्यामो, वयं तव रणाङ्गणे ॥ 123 ॥ नागलोकं विलोक्याऽसौ, विविधापर्यसकुलम् । नित्याहत्प्रतिमां नत्वा, स्वं कृतार्थममन्यत ॥ 124 ॥ For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालहतम् । [109 पाताला बहिरानीय, रूपव्यत्ययहेतवे । गुटिका व्यतरत् तस्मै, विजया विजयप्रदाम् ॥ 125 ॥ विजयोज्य भुवं भ्राम्यन् , रत्नवेश्मवने क्वचित् । विलोक्य विस्मितोऽपश्यत् , सिहं तन्मार्गरोधकम् ॥ 126 / / तर्जितस्तेन हर्यक्षो, नादेन स्फोटिताम्बरः । धराच्छोटितलागलो, दधावे विजयं प्रति ॥ 127 / / विजयोऽविभ्रमद तं च, करेणाक्रम्य तत्क्रमम् । सोऽपि विद्युल्लताकारं, दर्शयित्वा ययौ क्वचित् ॥ 128 / / साश्चर्यो मन्दिरद्वार, प्राप्त गीतं वधूजनैः । आउषीच्चरितं स्वं स यद् बभूव स्वयंवरे ॥ 129 / / कन्या काऽपि सखीयुक्ताऽनुरक्तात्रास्ति किं मयि । चिन्तयनिति चक्रेऽसौ, शुकरूपं विचक्षणः ॥ 130 ॥ आशु कोऽपि शुकोऽभ्येति, जल्पत्यस्याः सखीजने । मत्तवारणगामिन्याः, स मेजे मत्तवारणम् । / 131 / / du0 vyA0-आशु-शीघ्रम् , एवं जल्पति, म्त्त्वार्न्न्ः-म्त्त्ग्ज्ः॥13॥ शशिलेखां सखीताराचन्दे तारुण्यशालिनीम् । / कन्यां भद्रासनासीनां, शुको वीक्ष्य विसिष्मिये ॥ 132 ॥ राहोरहिरिपोर्मीत्या, शशिना शेषभोगिना । वक्त्रवेणीनिभादेणीनेत्राऽसौ शरणीकृता ॥ 133 / / सनू पुररणत्कार, कन्याऽप्युत्थाय तं शुकम् । आदाय स्वकरेऽवादीद्, वद किश्चित् प्रियं शुक ! ॥ 134 / शुकोऽवक् तद्वनं सौध, यत्र स्यात् प्रियसङ्गमः । तत्सौधमप्यरण्यानी, न यत्र प्रियसङ्गमः ॥ 135 ॥ For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 ] भीभीधरचरित महाकाव्यम् । सा निःश्वस्य शुकं माह, दूरे मे प्रियसङ्गमः । सोवक का त्वं कृतोऽवासि, कः प्रियस्तव चेतसि ? ॥ 136 ॥ [मष्टंमा सावक प्रतापभूपस्य सुताऽहं प्रियलोचना । राज्ञे विजयचन्द्राय दित्सिता व्यन्तरोक्तिभिः ॥ 137 ॥ du0 व्या - दित्सिता - दातुमिष्टा ॥ 137 ॥ तत्सङ्गमोत्र भावीति, मदर्थे रत्नमन्दिरम् । कृत्वा मृगेन्द्ररूपेण, व्यन्तरो विपिनं भ्रमेत् ॥ 138 ॥ किं कुर्वे मन्दभाग्याऽहमद्यापि न लमे वरम् । अद्य प्रोक्तेऽपि नायाति, न जाने तत् कियद्दिनम् ? / / 139 / / du0 vyA0- तद् अद्य ॥ 139 ॥ दिनं याति जनालापैर्न याति रजनी पुनः । अनुरागी च रोगी च, दृश्येते सदृशो शुकः ॥ 140 ॥ प्रातर्गेहाङ्गणे नृत्यन् मयाऽसौ मधुरस्वरः । क्षिप्तः प्रियागमप्रीत्या, काकोऽपि स्वर्णपञ्जरे ॥ 141 ॥ स्वैरं विश्वे शुकः भ्राम्यस्त्वं न जानासि तं नृपम् । सोऽवक् करतले तस्य, निवासो मे निरन्तरम् ॥ 142 ॥ सुलोचनाकुचद्वन्द्वमहं वा मृगलोचने । तत्कोमलकरस्पर्शसुखानुभवभाजनम् । / 143 / / For Private And Personal Use Only साधं बाला स्मरण्यालदंशाकुलतयाऽवदत् । हृदि स्थितोऽपि किं नाथ !, न दत्से मम दर्शनम् ॥ 144 ॥ सहसा प्रकटीभूते, विजये विस्मितानना । सा मुदा नरीनर्ति स्म, चकोरीव निशाकरे । / 145 ॥ Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः स्वोपक्षदुर्गपदव्याख्यालातम् । [111 सिंहरूपधरोऽभ्येत्य, व्यन्तरो दिव्यरूपभाक् । सिंहासने निवेश्यैनं, बभाषे रचिताञ्जलिः ॥ 146 / / आदत्य विरहग्रीष्मतप्ताङ्गी भूमिभृद् भुवम् । स्वाङ्गसङ्गसुधासारैरासिश्च शुचिमेघवत् ॥ 147 ॥ du0 vyA0-भूमिभृत्पक्षे शुचिः-आषाढः । / 147 ॥ तावद्विवाहे नौचित्य, यावौति सुलोचना । विधास्ये वलितः सर्वमित्यसौ तं न्यषेधयत् ॥ 148 ॥ आश्वास्य बाला सोऽचालीद्, व्यन्तरानुमतस्ततः । वीक्षमाणा तमङ्गुल्या, सा कथञ्चिन्यवर्तत ॥ 149 ॥ पीत्वा वारि मनोहारि, नद्यास्तीरे तरुस्थितः । अन्येयुः सहसाऽपश्यन्महीनाथ: स्थगीधरम् ॥ 150 ॥ संभ्रान्तः सोऽपि तं दृष्ट्वा, प्रणम्य परमादरम् । देव्या नामाङ्कितं तस्मै, ददौ श्रवणकुण्डलम् । / 151 / / करण हृदि तश्यस्य, भूपः स्माह सगद्गदम् । गृहाण कुण्डलं देवि !, निवासोऽत्रैव तेधुना । / 152 ॥ भूभुजा सादरं पृष्टो, जगौ वृत्तं स्थगीधरः । तदा स्वां चलितं ज्ञात्वा, प्राचलं प्रति पश्चिमाम् । / 153 / / केनाऽध्वना दूता देवीत्येवं चिन्तयता पुर्ः। मयैतत् कुण्डलं लब्ध्वा , शिश्रियेऽध्वा स एव हि ॥ 154 ॥ हा वत्स विजय ! क्यासि, हा चिरण्टि सुलोचने । हा बन्धो विजयेत्येवमोषं दारुणं स्वरम् । / 155 / / du0 व्या-चिरण्टि-he vadhu ! / / 155 / / For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 ] श्रीश्रीधरचरितमहाकाव्यम् । किमेतदिति संभ्रान्तो यावद् यामि द्रुतं द्रुतम् । स्वामिजामियुता तावद्, दृष्टा माता कलावती ॥ 156 ॥ नत्वा किमिदमम्बेति, मयि जल्पति सा जगौ । वत्स ! स्थगीधराऽवाच्यं, दुधरित्रं दुरात्मनाम् ॥ 157 ॥ [ अनुमः दु 0 व्या - हे अम्ब ! ॥ 157 ॥ गवाक्षस्था सुता शीर्षे, यावद् वेणीं करोम्यहम् । तावत् तत्र विमानस्थः, खेटः प्रापदिति ब्रुवन् ॥ 158 ॥ ईप्सिताऽपि मयोद्वोढुं तेनात्ता चेद सुलोचना । हरामि तर्हि तज्जामि, ततोऽसौ विधृता करे ॥ 159 ॥ स्नेहाद् बाहुविलग्नां मामप्यस्याः खेचराधमः । स विमानं समारोप्याचलत् पवन वेगतः ॥ 160 / / आगतः स कियद्दूरे, कान्तारे कामपि स्त्रियम् । पुनर्विमानमानिन्ये, कदन्तीं तामुवाच च । / 161 ॥ मुग्धे ! विजयचन्द्राख्यमर्त्यकीटे त्यादरम् । भजस्व मां भुजादण्डविडम्बितनरामरम् ॥ 162 ॥ स्वामिन् ! विजयचन्द्रेति, कदन्ती पिहितानना । कर्णन्यस्ताङ्गलिर्मेने, मया पुत्रवधूरिति ॥ 163 ॥ यदर्थेऽहमुपक्रान्तः, सेयं लेभे सुलोचना । किमाभ्यामिति जल्पाकः, सोऽमुञ्चन्नौ विमानतः ॥ 164 ॥ | For Private And Personal Use Only du0 vyA0 - nau आवाम् ॥ 164 / / अनुकूले सरित्कूले, सिकतासङ्कुले किल । पतनाज्जीविते आवां त्वं कुतस्तु स्थगीधर । / 165 ॥ Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [113 स्ववृत्तं ज्ञापयित्वाऽहं, ततो मातृसुते उमे । सुखेन चालयन्मार्गे, नाभूवं मातृशासितः । / 166 / / du0 व्या-मातृशासितः-मूर्खः ॥ 166 / / कोमलक्रमणे ते द्वे, वृषिते च बुभुक्षिते । सुश्रूषयन् वने प्राप, कथञ्चित् तापसाश्रमम् ॥ 167 ॥ गागलिस्तापसाधीशो, मवृत्ते च गतेऽवदत् । मुश्च भद्रस्त्रियावत्र, पालयिष्यामि वत्सल ! ॥ 168 ॥ उटजे स्थापयित्वा ते, गृहीत्वाऽहं तदाशिषम् । भ्रमन् वनेषु दिङ्मूढो, देवादेव समागमम् । / 169 ॥ अभाषत महीशस्तं, शस्तं यत् तव स्न्ग्ग्म्ः। गमिष्यति च सा कान्ता, कान्तास्या वासरान् कथम् ॥ 17 ॥ du0 vyA0-महीश:, तम् । / 170 ॥ कथं मयि श्लथस्नेहा, न दत्से देवि ! दर्शनम् । विलपन्तमिति स्पष्टं, स्थगीभृद् भूपति जगौ । / 171 ॥ धीरस्त्वमेधि मेधाविन् !, सति तत्रापि सा स्ती। सुवर्णे श्यामिका न स्यात् , माणिक्ये न मलः पुनः ॥ 172 / / du0 vyA0-एधि-भव ॥ 172 ॥ स्थगीधरधराधीशाविति तत्र स्थितौ क्षणात् । अद्राष्टां नभसा यान्तं, पत्रिणं पत्रिकामुखम् । / 173 ॥ कोऽयं केयं प्रभो ! पत्री, जल्पत्येवं स्थगीधरे । विहङ्गस्तरुमाश्रित्य, राज्ञोऽङ्के भूर्जिका जहौ ॥ 174 / / du0 vyA0-कोऽयं पत्री-पक्षी, केयं पत्री ! ॥ 174 / For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 ] श्रीश्रीधरचरितमहाकाव्यम् [ मष्टमा दृष्ट्वा सुलोचना नाम, तत्र राज्ञि सविस्मये । पविरूपं परित्यज्य, सोऽयं सिद्धिनरोऽभवत् । / 175 / / चन्द्रांशुवसनोऽम्येत्य, स कृत्वा वन्दनं त्योः। सती सुलोचना जीयादित्याचष्ट पटिष्ठगीः ॥ 176 / / साश्रुनेत्रे नृपे सिद्धोऽवोचनमुश्च शुचं shuce। पुर्या चमरचश्चायां, मयाऽलोकि सुलोचना । / 177 ॥ अशोकवनिकास्थायि, शोकसङ्कलमानसा । शम्भूलीवचनैर्वज्रदाढस्य पिहितश्रवाः ॥ 178 ॥ युग्मम् । / du0 vyA0-शम्भूली-दूती ॥ 178 ॥ कपरफालि सागरा, सुरसिन्धुं सशैवलाम् । सुधां सभुजगां दृतीयुताऽजइपी सुलोचना ॥ 17 ॥ तस्याहरणवृत्तान्तं, विदित्वा जनतामुखात् । अहं वाढतरं दूनो, वजदाढसभा ययौ ॥ 180 ॥ मन्मित्रजयचन्द्राख्यभूपपुत्रस्य वल्लभाम् । विमुश्चेति मया प्रोक्ते, साऽभूत् प्रत्युत मत्सरी ॥ 181 ॥ तस्योपदेशानौचित्याद्, गत्वाऽवोचं सुलोचनाम् । त्व्द्भ्। ज्ञापयाम्येष, भूर्जे किञ्चिल्लिख स्वयम् । / 182 ॥ तया रुदत्या haarsthekssnnaanyjnshlaakyaa| कज्जलाविलनेत्राऽश्रुजलैलिखितमर्पितम् ॥ 183 / / du0 vyA0 ईक्षणं-नेत्रम् । / 183 ॥ श्रुत्वेति भाषितं सिद्धपुरुषस्य म्हीप्तिः। पत्री पुनः पुनर्वीक्ष्य, रोदिति स्म सगद्गदम् । / 184 / / 1 स्थापि शो' आ । 2 सासारां A BI For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपनदुर्गपदव्याख्यालकृतम् । [115 सिद्धोऽवगू धीर्। धीरत्वं, भज भस्वा निजं रिपुम् । दिनैः स्तोकस्तया साकं, त्वमाप्स्यसि जयश्रियम् ॥ 185 ॥ अथ जैनमतालापैरतिक्रम्य दिनं मुदा। सायंतनक्रियां कृत्वा, विश्रान्तास्तत्र ते त्रयः ॥ 186 / / सिद्धस्थगीभृतोः स्वापमाप्तयोरभवन्नृपः । स्मरन् विकल्पकल्पान्तमरुद्भ्रान्तमनाः प्रियाम् । / 187 / / du0 vyA0-स्वाप-निद्राम् ॥ 187 / / आर्या--- साऽभूननु मा रजनी, मारजनी सोऽप्युदेति मार्ज्ञी। रुचिनिर्जितमारजनी, न यत्र तल्पं ममारजनी ॥ 18 ॥ du0 vyA0-मा रजनी मा भूद् , मारोत्पादिका । मारजनी-मारवः । भार-प्राप । जनी-वधूः ॥ 188 ॥ कथचिल्लब्धनिद्रस्य, तस्य kshcinmhaanishi| अमोटयत् पदाङ्गष्ठ, लघुनिद्रां स चात्यजत् ॥ 189 / / आसीनः स्फारशृङ्गारां, पूर्णचन्द्रमुखीमसौ । देवीं सुलोचनां वीक्ष्य, वीक्षापनो व्यचिन्तयत् ॥ 190 ॥ du0 vyA0-वीक्षापन:-विलक्षणः । / 190 ॥ सम्भाव्यं सांप्रतं तस्याः, कथमागमनं ननु । भ्रान्तिरेषेत्यधो नेत्रे, तस्मिन् सा सस्मितं जगौ ॥ 191 / / न लक्षयसि किं नाथे 1, स्वप्रियां शत्रुणोज्झिताम् । समेतो स्मरसंतप्तां, परिरिप्साऽपरां त्वयि ॥ 192 ॥ 1'थं स्वां Ei AI For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 ] श्रीश्रीधरचरितमहाकाव्यम् । [ मष्टमः खलबत् किमु निःस्नेह, स्तोककालेन वीक्ष्यसे । असंभाव्यं विभाव्येति, नेक्षाञ्चक्रेऽपि तां नृपः ॥ 193 ॥ ॥ युग्मम् ॥ अपसृत्य सनिःश्वासं, लतागेहान्तरं गता । दीनस्वरं सा रुदती, प्राह श्रवणदुःसहम् ॥ 194 ॥ दूरे पितृगृहं मेऽद्य, दूरे च श्वसुरालयः । आसनोऽपि ममाभाग्याद्, दूराद् दूरतरः प्रियः । / 195 / / हृताऽऽदौ वैरिणा दैव ! यदि तेनोज्झिता च सा । प्रतिकूलः पतिस्तर्हि किं करोतु सुलोचना ॥ 196 ॥ प्राप्ते निर्दयतां पत्यौ, रे किं हृदय ! रोदिषि । कण्ठे पाशं क्षिपाम्येषा, सर्वदुःखच्छिदेऽधुना ॥ 197 ॥ श्रुत्वेति विजयो दध्यौ हा ! मह्यं (म 1) म्रियतेऽङ्गना । अतोऽसौ तत्र गत्वा द्राक्, प्रोचे मा साहसं कुरु ॥ 198 ॥ सावग् बाला न दूयेत, नालापमपि चेल्लभेत । भ्रान्तिस्ते चेत् ततो वग्मि, सर्व विदितमावयोः ॥ 199 ॥ स्वयंवरात् प्रभृत्यस्य, तत्प्रेम ललितादिकम् । नीचैर्विलोचनं भूपे, शृण्वति स्माह सा ततः ॥ 200 ॥ पुनः सोचे प्रिय ! भ्रान्ति, मुश्च नो चेन्निजार्पिताम् । उर्मिकामपि पश्यैतां तां दृष्ट्वा सोऽथ दध्यिवान् ॥ 201 ॥ " रूपानुकारैः सङ्केतैरपि नामाङ्कमुद्रया । इमां सुलोचनां मन्ये, न मन्येत मनः पुनः ॥ 202 ॥ विमृश्य विजयः प्रोचे, वद चेत् त्वं सुलोचना । स्वभ्राता को सुनिः किञ्च तेनोचे चरितं nijam ॥ 203 ॥ For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भा स्वीपशदुर्गपदव्याख्यालकृतम् । [117 योषा जोषमथो भेजे, त्वृत्तान्त्म्विन्द्न्ती। विजयः प्राह धूर्तत्वं, त्यज मूर्ति निजां भज । / 204 ॥ du0 vyA0-जोष-मौनम् ॥ 204 ॥ हित्वा सुलोचना रूपं, सा भूत्वा खेचरी ज्गौ। धन्या सुलोचना यस्याः, पतिस्त्वं विश्वमण्डनम् । / 205 ॥ वसन्ततिलकाछन्दःलीलाविलोलललनानयनाचलेन, येषां मनोमधुकरः परिधूयमानः । उन्मीलदुज्ज्वलविशालविशुद्धशील. लीलाम्बुजं त्यजति नाशु त एव धन्याः । / 206 / / सुलोचना च त्वं चेहग, द्वयमेव जगत्रये । न यत्परप्रियासक्तं, रूपस्मरकथादिभिः । / 207 / / पत्या मे वजदाढेन, त्वत्मिया निष्कुटान्तरे । मुक्ताऽस्ति मुक्तावल्लीव, नर्मल्यगुणशालिनी ॥ 208 ॥ du0 vyA0-निष्कुटः-वाटिका ॥ 208 ॥ मदर्दप्रहिताऽनेकदूतीवचनमुद्गरैः । न तस्या विमेदे शीलमिव वज्रविनिर्मितम् ॥ 209 / / कृपया तदुपासिन्या वत्सलायाः स्वभावतः । नखामिषसमं सख्यं, तया साकं ममाभवत् । / 210 / / du0 व्या-सख्यं-मैत्र्यम् ॥ 210 ॥ जपन्ती नाम मन्त्रं ते, पृच्छन्त्यां मयि सा निजम् । स्त्रीस्वभावात् कियत् प्रेम, ललिताचरितं jagau । / 211 ॥ For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः यत् तयोक्तं हि तद् वेधि, न यदुक्तं न वेमि तत् । शिक्षितैश्च मितैर्यद्वा, सिद्धिः का वचनैर्ययैः ॥ 212 ॥ दत्त्वोमिका तयाऽऽज्ञप्ता, स्वच्छुद्धथै तव कान्त्या। भ्रमन्त्यत्रागतां वीक्ष्य, त्वां जज्ञेऽहं स्मरातुरा । / 213 ॥ du0 vyA0-'सीया बोलमव्या वरा नाथ बोल नही परा' इति योगिवाक्यम् । / 213 ॥ मयि स्वकान्तारूपायामपि त्वं न विमूढधीः । का कथा परदारेषु, तत् त्वं धन्यशिरोमणिः ॥ 214 / / प्रियोर्मिकां करे न्यस्य, स्वां प्रदाय प्रमोदभाक् । तां विसृज्य नृपः प्राप, स्वापस्थानं तरोस्तले ॥ 215 ॥ सिद्धस्थगीभतो तत्राऽनवेक्ष्य हृदि shngkitH। काननान्तरसौ भ्रान्तः, श्रान्तः शाखितले स्थितः ॥ 216 ॥ तस्मिंस्तत्र निषण्णेऽथ, तरोरुपरि संस्थितम् । भूतं भूतः परः स्माहागम्यतां तत्र गम्यते ॥ 217 / / कुत्रेति व्याहते तेन, पुरोऽवक् त्वं न वेत्सि किम् । इतोऽस्ति दशयोजन्यां, पुरं विजयसंज्ञया ॥ 218 ॥ राजा चन्द्रबलस्तत्र, तस्य चैत्रः पुरोहितः । कृत्वा गवाश्वमेधादीन् , नुमेधं कुरुतेऽधुना ॥ 219 / / du0 vyA0-'गवाश्व' 'गोर्नाम्न्यवोऽक्षे' [सिद्धहेम0 1-2.20] इत्यनेन अव् ॥ 219 ॥ अष्टोत्तरशतं नृणामध्वरे वधमेष्यति । सप्तोत्तरशतं क्षुद्रदैवतैस्तत्र मेलितम् । / 220 ॥ अवशिष्टो विशिष्टस्तैः, कश्चिदात्तो वनादतः । यदि सूर्योदये जज्ञे, भाव्यं यज्ञेन tad dhruvam ॥ 221 // For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [119 पश्यायः कौतुकं तत्रेत्युक्त्वाऽमुत्र स्थिते परः । जगावीदृक्षयज्ञानां, कोऽपि वारयिता न किम् ? 222 ॥ नैवेति गदिते तेन, परोऽवादीन सोऽस्ति किम् ? / यः श्रुतो विजयः कश्चिन्नृपो हिंसानिषेधकः । / 223 ॥ सोऽप्याख्यन्नाम भोस्तस्य, वाक्टरस्य न गृह्यते । ईदशी यः क्षितीशोऽपि, न रक्षति नरक्षतिम् । / 224 / / du0 vyA0-नरक्षतिम्-नरक्षयम् । / 224 ॥ एवं पुनः परः स्माह, कृतमेतेन भूभुजा। अन्योऽपि भुवने नास्ति, देवो नागो सुरोऽथवा ॥ 225 ॥ सोऽवादीचिन्तयाऽलं तेऽनया यज्ञेऽथ गम्यते । परोऽवक् कथय भ्रातः !, तथापि यदि बुद्धयते ॥ 226 ॥ सोऽवक कर्कोटशैलेऽस्ति, कर्कोटफणिनः स्फुरत् । क्रीडास्थानं स आगत्य, पातालात् तत्र खेलति । / 227 ॥ नागदत्तः मुनिः कश्चिदत्रागत्य स्थितोऽन्य्दा। तं नागेन्द्रं दयाधर्मेऽऽस्थापयद् विश्ववत्सलः ॥ 228 / / ततः प्रभत्यसौ कुर्यादध्वरध्वंसमुधुरः । अयं यज्ञः सुखं भावी, कर्कोटश्चेन्न वेत्स्यति ॥ 229 / / उड्डीनयोस्तयोरेव मुक्त्वा राजा व्यचिन्तयत् । अहो ! स्थगीभतः कष्टं, महदेतदुपस्थितम् । / 230 / / अन्यच्च श्रूयते कीर्तिः, shrvnnaabhyaamniidRshii| सत्यं वा जीवितं मे धिग, नरमेधमरक्षतः ॥ 231 ॥ आत्मना वा परेणापि, जन्तूनामिह रक्षणम् । कृतमेव वरं येन, विना सर्व वृथा param । / 232 / / For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 ] श्री श्रीधरचरित महाकाव्यम् । [ अष्टमः स ध्यायन् किं करोमीत्यवक् स्मृतागत चेटकम् । मवृत्तं यज्ञवृत्तं च कर्कोटाय निवेदय ॥ 233 ॥ अथो तथाकृते तेन, नागलक्षैः परिष्कृतम् । कर्कोटं धावितं दृष्ट्वा, विजयोऽपि सहाचलत् ॥ 234 / / बहवः पटवः पापा ऋच पठनपूर्वकम् । यावन्नराहुतिं दद्युस्तावन्नागबलं ययौ ॥ 235 ॥ पलायध्वं पलायध्वं वदन्तस्तत्र वाडवाः । काकवन्ने शुरुज्झित्वोत्तरीयादित्वराकुलाः ॥ 236 ॥ द्विवेदी च त्रिवेदी धोपाध्यायः पाठकस्तथा । दीक्षितो यायजूकथ, नष्टाः पश्चाद् विलोकनैः ॥ 237 ॥ du0 vyA0 - यायजूकः - यज्ञकर्ता ॥ 237 ॥ यूपमुन्मूलयन्मूलाद् वह्निकुण्डं विलोठयन ! | * हव्यं विक्षेपयन् व्योम्नि, कर्कोटोऽभञ्जयन्मखम् ॥ 238 ॥ एवं नागैर्मखे भग्ने, मोचितान् नृपतिर्नरान् । यावत् पश्यति तावद् भूकम्पः कोऽप्यभवत्तराम् ॥ 239 / / कम्प्रेषु गिरिशृङ्गेषु, क्षणा निर्घातपूर्वकम् । ददर्श भूमेर्नियतं नृपतिर्यातुधानकम् ॥ 240 ॥ du0 vyA0 यातुधानकम् - राक्षसम् । / 240 ॥ दीर्घदन्तं प्रलम्बोष्ठं, रौद्रास्यं रक्तलोचनम् । करे धृतासुगापूर्णचषकं खड्गधारिणम् । / 241 ॥ पीनकुक्षिं महाभीष्मं, नवताल प्रमाणकम् । तं दृष्ट्वैव पलायिष्ट, कर्कोटः सपरिच्छदः ॥ 242 ॥ yugmam B For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa ] स्वोप्झ्दुर्ग्प्द्व्याल्याल्कृत्म्। [121 यज्ञमुक्ता नरास्तेऽपि, कम्प्राङ्गास्तन्निरीक्षणात् । स्थगीभृता युताः सर्वे, भूपालं शरणं ययुः ॥ 243 ॥ भूपोऽपि पृष्टे तान् न्यस्य, स्थितः खड्गधरः पुर्ः। मुश्चन् मुखेऽनलज्वालामूचे तं च निशाचरः ॥ 244 / / रे दुरात्मन् दुराचार !, रे रे !! मानवकीटक! / अध्वरं मम विध्वस्य, क्व प्रयास्यसि मूढधीः ? ॥ 245 ॥ यज्ञे जुह्वत्यमी विप्रास्तृप्तिमें जायते पुन्ः। याज्ञिकान् मम वित्रास्य, क्व प्रयास्यसि मूढधीः ? ॥ 246 / / तार्क्ष्यस्येव ममालोकान्नागैः सर्वैः पलायितम् । त्वं काक इव दृष्टोऽथ, क्व प्रयास्यसि मूढधीः ॥ 247 ॥ अहं चेन्न त्वया दृष्टस्तदा नाम्नाऽपि न shrutH। महाकालभिधः कालः, कीनाशस्य सहोदरः ॥ 248 ॥ अद्यापि मे नरान् हव्यान , देहि पृष्टे स्थितानिमान् । न चेन्मौलिं लविष्यामि, खड्गेनतेन तत्क्षणात् ॥ 249 / / क्षोणीपतिस्ततः स्माह, पलादं प्रति सस्मितम् । ददामि जीवितं तेऽपि, नाहं शरणमागतम् ॥ 250 ॥ जल्पन्ति चाल्पं ये धीराः, कातरा भुमास्सिन्न्ः। इति क्रुद्धो दधावेऽथ, नृचक्षा नृपति प्रति ॥ 251 ॥ खड्गखेटकभृद् भूपमेरितश्चेटकस्तदा । योद्धं डुढौके क्रव्यादस्तं विजिग्ये च तत्क्षणात् । / 252 / / तादृक् तुङ्गपलादेन, सह योद्धुमथोच्छ्रितम् । चेटकोपीदृशस्कन्धमारोपयदिलापितम् ॥ 253 ॥ खड्गाखगि रणे जायमाने बाढं तयोश्विरम् । क्षोणीपतिप्रहारेण, पृथिव्यां राक्षसोऽपतत् । / 254 / / 16 For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः हा हतोऽस्मि हतोऽस्मीति, क्रन्दन्तं तं जगौ नृप्ः। . निस्त्रिंशेन मया बाढं, दुःखितोऽस्ति हहा ! भवान् ॥ 255 / / तमवादीत् पलादोऽपि, त्वं दयालुशिरोमणिः । न छिन्नं यदि मे शीर्ष, करालकरवालतः ॥ 256 ॥ कृपालो ! हन्तु घातेन, दुःखितश्च बुभुक्स्सित्ः। भक्ष्यं पेयं किमप्यस्मै, यच्छ वत्सलचेतसा ॥ 257 ॥ भूपः प्रोचे फलं देयं, जलं वा सोऽप्यभाषत । नृमांसशोणिताम्वादाः, पलादास्त्वं न वेत्सि किम् ! ॥ 258 / / द्विवान् द्वौ वा नरं चैक, देह्येतेषु नरेश्वर । नृपोऽवक् संकथां मुश्च, जीवहिंसापथोचिताम् ॥ 259 ॥ सोऽवक् प्राणाः प्रयास्यन्ति, प्रहारेण क्षुधा च मे । परं कृपायास्ते देव ., दास्यते हि जलाञ्जलिम् ॥ 260 ॥ सत्यमेतदिति क्षमापस्तं जगौ तनिजागतः । जाङ्गलं शोणितं किश्चिद्, ददे रक्षस्तमब्रवीत् ॥ 261 / / ममेदृक् प्रौढदेहस्य, तेन स्वल्पेन किं भवेत् । अस्माकं नरमप्येकं, विना का तृप्तिरुच्यताम् ! / / 262 / / जगौ सच्चधरो राजा, सस्वरक्षाकरः परः । उत्तिष्ठ भो ! मया देहः, सकलः कल्पितस्तव ॥ 263 / / तत्क्षणादुत्थितं रक्षो, जन्तुरक्षोद्यतं नृपम् । स्माह साहसमेतद्धि, किमर्थ क्रियते त्वया ? ॥ 264 ॥ दत्वेषु नरमप्येकं, त्वं राज्यं सुचिरं कुरु॥ भूपोऽवक् किमु राज्येन, तेन जीववधो यदि ॥ 265 ॥ रक्षो जगौ वयं देवा देवानामनलो मुखम् । / त स्थस्य मे स्कन्धमारुह्य त्वं पताऽनले ॥ 266 ॥ For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्योपक्ष दुर्ग्प्द्ध्यात्याल्न्ग्कृत्म्। / 123 वह्निकुण्डहुतं पक्वं, त्वामश्नामि ततः स्वयम् । इत्युक्ते नृपतिः सिंह इव तत्राधिरूढवान् ॥ 267 ॥ स्थगीभृति हहाकारे, यावत् पतति भूपतिः । तावनयज्ञमद्राक्षीन रक्षो न च तान् नरान् । / 268 / / तस्मिन्नेव च कान्तारे, सुप्तौ सिद्धस्थगीधरौ । स्वापस्थानेऽस्यमूर्द्धस्थं, वीक्ष्य चासौ विसिमिये । / 269 / / स्वप्न किमिन्द्रजालं वेत्येवं चिन्तयतोऽम्बरात् । पुष्पवृष्टिरभूत् तस्य, शीर्षे जयरवैर्युता । / 270 / / चलत्कुण्डलहारार्द्धहारमण्डलभूषिते । ऊमे शुमे नभोदेशे, निरैक्षिष्ट नृपः स्त्रियौ ॥ 271 ॥ के युवामिति तेनोक्ते, तयोरेकाऽवदन्नुपम् । . शृणु सौधर्मकल्पेऽस्ति, सौधर्मेन्द्रसुरेश्वरः । / 272 / / / प्रेक्षणप्रेयसी प्रेक्षाप्रेला प्रेसोलनादिभिः । / लीलाविशेषों वेच्यनेहसं गतमप्यसौ । / 273 ॥ du0 vyA0-प्रेता-हिंडोलका । अनेहसं-कालम् । / 273 / / शतकोटिस्फुरत्पाणेः, कोटिसङ्ख्याऽप्सर प्तेः। हरिणीहारिणीनाम्न्यो, तस्यावामपि वल्लभे ॥ 274 ॥ दृष्ट्वा तमुग्रधन्वानं, धुन्वानं मौलिम्न्य्दा। शचीप्रभृतयः स्माहुः, शुद्धान्तस्थं सविस्मयम् ॥ 275 ॥ du0 vyA0-उपधन्वान-इन्द्रम् । / 275 ॥ दृष्टं देव ! किमाश्चर्य, यदेवं धूयते शिरः । महेन्द्रोऽवम् महाश्चर्यहेतुर्विजयभूपतिः । / 276 ॥ For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 ] श्रीश्रीधरचरित महाकाव्यम् । अष्टापदं गतेनासौ, मयाऽलोकि स्वयं प्रियाः । अपि गुणा यस्मिन्नेकस्मिन्नपि संस्थिताः ॥ 277 ॥ वर्ण्यते जन्तुरक्षाऽस्य, श्रितावात्सल्यमेव वा । सौशील्यं वेति तस्योक्तं, समस्ता मेनिरे प्रियाः ॥ 278 ॥ अधाने तचावामिहागत्य दिवि स्थिते । खेचर्यालापमष्ट, तव सौशील्यशालिनः । / 279 ॥ तस्यां गतायामावाभ्यां, सेयं माया व्यरच्यत । आप्तं ते चेटकं बद्ध्वा रूपं तस्यापि दर्शितम् ॥ 280 ॥ राजन् ! संप्रत्यमी यज्ञा, न भवन्ति भुवस्तले । भविष्यन्ति च कालेन, भवितव्यनियोगतः ॥ 289 ॥ धिग् धिक् कुर्वन् नृपः स्माह, कः पापस्तान् करिष्यति । सा जगौ शृणु विख्याता, विद्यते पूर्वराणसी ॥ 282 ॥ सुभद्रा सुलसे तत्र, स्वसारौ वेदकोविदे । पारिव्राज्यधरे वादसादरे च भविष्यतः । / 283 ॥ ते श्रुत्वा याज्ञवल्क्याख्या, परित्राइ दूरदेशतः । तत्राऽऽगन्ता विवादार्थी, शास्त्रं कस्येह जीर्यति ॥ 284 ॥ [अष्टमः लालसा खुलासा शास्त्रे, दासत्वपणबन्धतः । विवादं कुर्वती तेन, भूपसंसदि जेष्यते ॥ 285 ॥ सत्यप्रतिज्ञा सा दास्यं, ततस्तस्य करिष्यति । तदास्यं पश्यतो नित्यमस्य चेतवलिष्यति ॥ 286 ॥ For Private And Personal Use Only du0 vyA0-tat- Asyam || 286 // आम्यन्ती परितो वातोर्मिके वापि स्थिरं क्षणात् । नितम्बिनी manaktyeva yogino'pi manastarum / / 287 // Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपश्च दुर्गं पदव्यास्यालङ्कृतम् । धातूनां द्रावणात् पुण्यपण्यानां दहनात् पुनः । कृशानुश्च कशाङ्गी च मन्येते द्वौ सहोदरौ ॥ 288 ॥ इतस्तस्तः स्मराकूतस्यूतवाक्यं विलोक्य तम् । साऽपि चापलतामाप्ता, सुमचापसमुद्भवाम् ॥ 289 ॥ du0 vyA0-आप्ता- प्रास्यति ॥ 289 ॥ परस्परं परिष्वङ्गपरावेतौ ततः परम् । आत्मयोनिरसव्यग्रावात्मजं जनयिष्यतः । / 290 ॥ जातमात्रममुं हित्वा, बालं तत्रैव बालिशौ । जनानां हास्यतो भीती, तं देशं तौ च हास्यतः ॥ 291 ॥ सुलसायाः स्वसा प्रातरायाता तत्र तं शिशुम् । वीक्ष्य तौ चानवेक्ष्यासौ चिन्तयिष्यति चेतसि ॥ 292 ॥ स्वसुर्मुखानुसारेण तत्पुत्रो मन्यते ह्यसौ । हित्वाऽमुं तौ ध्रुवं नष्टौ ड्रीणौ कामविडम्बितौ । / 293 / / अनङ्गेनापि हेऽनङ्ग !, त्वया विश्वं विडम्बितम् । तदा किं नाम जायेत, साङ्गत्वं यदि ते भवेत् । / 294 ॥ पिष्पलाधः स्थितं तस्य, पिप्पलस्य फलादनात् । पिप्पलादेति जल्पन्ती, तं लात्वा सा चलिष्यति । / 295 / / स्वस्थान मागता सेयं, वर्धयन्ती तमर्भकम् । समये सकला विद्याः, वेदाद्या: शिक्षयिष्यति ॥ 296 ॥ क्रमात् तारुण्यमाप्तोऽसौ, पिप्पलादेति नामभाक् । वादीन्द्रो विश्वविख्यातो, भूपमान्यो भविष्यति ॥ 297 ॥ निजाङ्गजमजानानौ, श्रुत्वा वादीश्वरं मदात् । सुलसायाज्ञवल्क्यौ तं जेतुं तत्रागमिष्यतः ॥ 298 ॥ For Private And Personal Use Only [ 125 Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः विदधानौ महावाद, राजसंसदि तेन तौ । जेष्यते हेलया नव्यहस्तिना जीर्णहस्तिवत् ॥ 299 ॥ विषण्णौ लज्जितौ वीक्ष्य, वक्ष्येते तौ सुभद्रया । किमेवं खिद्यते युष्मत्पुत्रः सैप तदोज्झितः । / 300 / / ततस्तौ मुदितौ मुखौं, जनाग्रे क्थ्यिस्स्य्त्ः। स्वपुत्रजितयोः का नौ, त्रपा प्रत्युत गौरवम् । / 301 / / तच्छ्रुत्वा पिष्पलादोऽपि, क्रुद्धोऽन्तश्चिन्तयिष्यति । दुष्कर्म कुरुतः पापो, पुनः कथयतः स्वयम् ॥ 302 / / दुष्कर्म कृत्वा हित्वा मां, विदेशं ग्त्योस्त्योः। अद्य सङ्गतयोः कुर्वे, प्रायश्चित्तं कथं कथम् ? / / 303 ॥ ध्यात्वेति तद्वधोपायान्, नव्यान् वेदान् विधास्यते । लेखयित्वा रहश्चैतान , नृपाने वाचयिष्यति ॥ 304 / / गवाश्व च्छाग मेधादीन्, नृ-मातृ पितृमेधकान् । स्थापयित्वा फलं वक्षत्यसौ स्वमतिकल्पितम् । / 305 ॥ नृपेणानुमतः सोऽथारप्स्यते तान् महामसान् । प्राप्ते चावसरे नौ स पितरौ तत्र नेष्यति ॥ 306 ॥ एतौ मत्पितरौ राजन् :, पितृमेघे निहन्म्यहम् । इत्युक्त्वा तर्जनापूर्व, खण्डशस्तौ स होष्यति ॥ 307 ॥ प्रवर्तयिष्यते लोके, पिष्पलादः पलादवत् । मखास्तान केचिदज्ञाताः, प्रथयिष्यन्त्यमूनपि । / 308 / / इति केवलिना पार्श्वेऽस्माभिः श्रुतमिलापते । त्वं धन्योऽसि परं यस्य, दया विश्वत्रयाद्भुता ॥ 309 ॥ अथ याचस्व किश्चित् त्वममोघं देवदर्शनम् । / सोऽवक किं याच्यते सर्वश्रेयोहेतुः कृपाऽस्तु me ॥ 310 ॥ For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [127 नैवं चेदुच्यता ज्ञानाद् , वलिता मे प्रिया क्दा। साऽवादीदेकमासेन, त्वत्कान्ता ते मिलिष्यति ॥ 311 ॥ पञ्चमे वासरे वैरिजयोपायं तु लप्स्यसे । इत्युक्त्वा तं पुनर्नवा, स्तुत्वा ते भेजतुर्दिवम् । / 312 ॥ अथ भूपो विशश्राम, पार्श्वे सिद्ध्स्थ्गीभ्तोः। समये तत्यजुनिंद्रां, ते त्रयोऽपि ततः प्रगे ॥ 313 / / कृते कृत्ये प्रभाताहे, दचाऽशीर्वादमादरात् । विधासिद्धो चलद् व्योम्ना, तो चोत्तरदिशं प्रति ॥ 314!! घस्रेऽथ पश्चमेऽजत्रं, यान्तौ तौ क्वापि पर्वते । अपश्यतां स्फुरद्रत्नमन्दिरं क्षुद्रपचनम् ॥ 315 ॥ du0 vyA0-क्षुद्रः-लघुः ॥ 315 ॥ स्थगीभृता युतो यावद् , याति राजा पुरान्तिकम् । उत्पश्यावभ्यधावेतां, तावद् द्वौ सुन्दरौ नरौ ॥ 316 ॥ अहोभाग्यमहोभाग्यमागान्नागेन्द्रनन्दनः । तयोः प्रणमतोरेवमेकं शीघ्रं पुरं ययौ । / 317 ॥ उत्सवात् सम्मुखायातपुराधीशेन तत्क्षणात् । स्वसौधं विजयो निन्ये, विनयोज्ज्वलभक्तिना ॥ 318 / / रत्नौकापत्तनं लोकं, हारकुण्डलभूषितम् । भक्तिं च भूयसी प्रेक्ष्य, बाढं चित्रं दधौ नृपः ॥ 319 ॥ du0 vyA0 -ओकः-गृहम् ॥ 319 / / गौरिभिः स्नपितो गौरगौरवेण ग्रीय्सा। बुभुजे भूपतिः साररसाद् युक्तः स्थगीभता । / 320 ॥ क्षणं विश्रम्य पल्यङ्के, प्रबुद्धेऽस्मिन् पुराधिपः । अढौकयत् पुरश्चारुहारचीरादि भूरिशः ॥ 321 / / For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 ] श्री श्रीधरचरितमहाकाव्यम् । [ अष्टमः प्रोचे तं विजयः कस्माद्, भक्तिरेवं विधीयते ? 1 स जगौ गौरवं सर्व, स्वार्थे देव ! यतः शृणु ॥ 322 ॥ पुरी चमरचञ्चास्स्ति, वैताढ्ये विद्यया बली । पुरा महाबलस्तत्र, सुत्रामेवाधिपोऽभवत् ॥ 323 ॥ खेचरीणां सहस्राणि, परिणिन् स खेचरः । परं संप्राप नापत्यं, दुष्कर्म प्रति कः प्रभुः ! ॥ 324 ॥ इतश्च वसुधापीठे, पुरे तिलकसंज्ञया । महेन्द्रोऽभून्नृपस्तस्य, सुन्दरी नामतः पिया ॥ 325 / / अन्येद्युः पूजितो राज्ञा, तदुदिक्षा कुतूहली । आदर्श मुखदर्शिन्या, नारदः कोपितस्तया ॥ 326 ॥ ततश्चमरचञ्चायां, महाबलसभां गतः । मुनिः सम्मानितस्तेन, प्रोचे प्राञ्जलचेतसा ॥ 327 ॥ अवकेशिष्विव फलं, नापत्यं खेचरीष्वहम् । प्रापं ततस्त्वया क्वापि, द्रष्टा सल्लक्षणा वधूः ॥ 328 ॥ du0 vyA0 - अवकेशिषु - अफलवृक्षेषु ॥ 328 ॥ धरायां तिलकपुरे, महेन्द्रस्य धरापतेः । प्रिया सल्लक्षणाऽस्तीति, मुनिः प्रोच्य ययौ नमः ॥ 329 / / पूरयित्वा रुषं याते, तस्मिन् दध्यौ स खेचरः । पुत्रार्थं तां हरिष्यामि, विद्यायां तूच्छिदा न मे ॥ 330 ॥ du0 vyA0- उच्छिदा - उच्छित्तिः ॥ 330 ॥ अथो विमानमारुह्य, तां प्रसह्य नृपः स्त्रियम् । आदाय वलितोऽयोध्यापुरोपरि चचाल सः । / 331 ॥ शक्रावतारतीर्थस्थोपरिष्टाद् यानमस्खलत् । श्रेयो हि प्रतिबध्नाति पूज्यपूजाव्यतिक्रमः ॥ 332 ॥ For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपसर्गपदव्याख्यालङ्कृतम् 1 धरणेन्द्रस्तदा नन्तुमागतो वृषभप्रभुम् । सुन्दर्या रुदितं श्रुत्वा खमं दृष्ट्वा शशाप तम् ॥ 333 ॥ विद्याभ्रंशोऽस्तु सन्ताने, तवान्यायविधायिनः । श्रुत्वा स हृष्टो दूनवापत्यविद्यातिनाशतः ॥ 334 ॥ दु 0 vyA0 - अपव्याप्तिविधानाशः ॥ 334 ॥ तूर्णं विमानादुत्तीर्णस्तं चदुक्त्या मुहुर्नमन् । प्राञ्जलिः प्राञ्जलीचक्रे, नागं नागमतीव स ॥ 335 ॥ दत्तः शापोऽन्यथा न स्यात्, किन्तु मत्पुत्रतः पुनः । सर्वविद्याः स्फुरिष्यन्ति, सन्ताने सप्तमे तव ॥ 336 ॥ आकर्ण्यति फणीन्द्रस्य, वाचं किञ्चिन्मुदः पदम् । जिनं ननाम मोहारिता पदं स गतापदम् । / 337 ॥ खेचरं शपतेऽहीन्द्रः, सुन्दरीं तु न रक्षति । जन्तोः कर्म परीपाके, प्रभोरपि मतिभ्रमः ॥ 338 ॥ महाबलस्तामबलामादाय स्वपुरं गतः । रङ्गतः प्रेयसीं कृत्वा, भेजे प्रेमतरङ्गतः ॥ 339 ॥ [ 129 दैवयोगादभूत् तस्याः सुतस्तस्याथ शङ्करः । न्यायोऽन्धकण्टकी ज्ञेयो, न्यायेऽपि यदीप्सितम् ॥ 340 ॥ नागशापानुभावेन, दीनविद्यं शनैः शनैः । सीमाश्रयो निरासैनं, वज्जदादस्य पूर्वजः ॥ 341 ॥ For Private And Personal Use Only राज्ये चमरचचायास्तेनास्ते स महाबलः । सकुटुम्बः कदम्बाख्यशैलेऽस्मिन् वासमातनोत् ॥ 342 ॥ , अलिखत् पुस्तके विद्याः सर्वाः स च विचक्षणः । सप्तमो नीलवन्नामा, तस्य सान्तानिकोऽस्म्यहम् ॥ 343 ॥ 17 Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः पमाषेऽहं निमित्तझं, किमेतदसमञ्जसम् । . देवानां निरपत्यत्वे, भावी नागसुतः कथम् ? ॥ 344 / तेनोक्तं धरणेन्द्रस्य, प्रतिपन्नसुतो भुवि । राजाऽस्ति विजयो जरु, वज्रदाढेन तत्प्रिया ॥ 345 ॥ अत्रैष्यति भ्रमन्नेष वाञ्छिताप्तिस्ततो हि व्ः। तस्यागमदिने सैष सहकारः फलिष्यति ॥ 346 ॥ गृहाङ्गणेऽफलश्रुतः, फलितोऽद्य निरीक्षितः । सद्दर्शनेन मे देव !, फलन्त्वथ मनोरथाः ॥ 347 ॥ साधयाऽऽशु स्वयं विद्या एताः पुस्त्क्स्ण्स्थिताः। ततः प्रसादयास्माकमाकलय्य यथोचितम् । / 348 ॥ इति तगिरमाकर्ण्य, हदि दध्यौ महीपतिः । एतदर्थमहं मन्ये, नागेन्द्रेण विलम्बितम् ॥ 349 ॥ तेस्तैरथोपहारैद्रांग, नील्व्न्मुख्य्मेलितैः॥ अष्टोत्तरशतं विद्याः, स साधं सममुद्यतः ॥ 350 ॥ कदम्बकन्दरे कुण्डं, कृत्वाऽकृशकृशानुयुक् । / विद्यास्ताः स्मरतस्तस्य, युगपत् समुपस्थिताः । / 351 ॥ अथ सत्त्वपरीक्षार्थ, जगुस्ता भूपमर्वताम् । अष्टोत्तरशतं यच्छ, वत्स ! सिद्धि यदीच्छसि ॥ 352 / / ऊचेऽसौ जीवहिंसायां, मातरः सोऽस्मि कातरः । अनयाऽलं ततः कुर्वे, मधुक्षीरघृताहुतीः । / 353 ॥ ऊचुस्तानेति चेत् तर्हि, चतुर्विशतिवाजिनः । द्वात्रिंशल्लक्षणं चैकं, नरं देहि मुदे हि नः ॥ 354 ॥ du0 vyA0-नोऽस्माकं mude । / 354 ॥ For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्थोपचदुर्मपदम्याख्यालङ्कृतम् । हर्षो यो जीवहत्याभिर्जायते तेन पूर्यताम् । किं तेन क्रियते हेम्ना, त्रुटतः श्रवणो यतः ॥ 355 ॥ विना मांसाहुर्ति चित्ते, चेन्न तृप्तिस्तदा स्वयम् । ददे स्वतनुखण्डानि, हुत्वा तावन्ति पावके । / 356 / / ओमित्युक्ते नृपस्ताभिः स्थिताभिः परितो स्यात् । जुहाव यावद् द्वात्रिंशत्खण्डानि ज्वलितानले ॥ 357 / / अहो ! तावन्महासत्त्वमित्युक्तिमुखराननाः । तदङ्गं विविशुर्विद्याः, सोऽथ सूर्य इवाशुभत् ॥ 358 ॥ स्थगीभृन्नीलवन्नीलनलहेमन्तकादयः । प्राप्य श्रीविजया विद्या दीपाद दीपा इवाबभुः ॥ 359 / / For Private And Personal Use Only [ 131 भूरिभिर्भेरिमाङ्कारैर्जनयन् बधिरं जगत् । विमानाच्छादितव्योमा, सोऽचलद् वैरिणं प्रति ॥ 360 ॥ वैताढ्यगिरिमाक्रम्य, निर्जितान्तरखेचरः । सैन्यं निवेश्य स प्रैषीद्, द्विषे दूतं स्थंगीभूतम् ॥ 361 ॥ गत्वा चमरचञ्चायां, वज्रदादमयं जगौ । राजा विजयचन्द्रस्वामाज्ञापयति मान्यगीः । / 362 ॥ सत्वरं स्वयमागत्य, प्रत्यर्पय मम प्रियाम् । सोढः प्रौढतरोऽप्येकस्तव मन्तुरयं मया ॥ 363 ॥ मायाविना स्वया जहे, स्वानुवृत्या प्रिया मम । अहं प्रत्याहराम्येतामपि विश्वस्य पश्यतः ॥ 364 ॥ नीलवत् पूर्वजानां च पुर्या चमरचश्चया । गर्वीयसि कथं निःस्वो यथापरविभूषणैः । / 365 / / राज्यजीवितयोर्वाञ्छा, हृदि ते यदि तद् ध्रुवम् । पुरीं नीलवते देहि, मझं देवीं सुलोचनाम् । / 366 ॥ Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 ] श्रीमीयरचरितमहाकाव्यम् । [ अपमा वजयद् वज्रदादोऽथ, वाढं स्फूर्जथुकल्पया । गिराऽवोचदसहोचलोचनः कोपरोपतः । / 367 / / दु. vyA0-स्फूर्जधुः-वज्रघोषः ॥ 367 / / कोऽयं विजयचन्द्रो यः, स्थिते म्भुज्प्न्य्ज्रे। क्रष्टुमिच्छेत् पुरीदेव्यौ, हरिदन्तामिषं यथा ॥ 368 ॥ दूतोऽवग् दुष्टदेवेन, रे ! लं नूनं कटाक्षितः । विजयं धरणेन्द्रस्य, पुत्रं यदवमन्यसे । 369 ॥ सुप्तो जागरितः सिंहो, दण्डेनोत्थापितः फ्न्नी। प्राप्तो विजयचन्द्रोऽयं, त्वं नूनं प्रलयं गतः ॥ 370 ॥ एनं वनीत बनीतेत्येवं जल्पति वैरिणि । भुजाम्या सद्भटान् क्षिप्त्वोत्पते दतन विद्युता ॥ 371 ॥ परासह प्रिस्फुर्ज्ज्ज्योतिर्विद्योतिताम्ब्र्ः॥ स्थगीधरः क्षणादेव, क्षोणीनाथं तचिवान् । / 372 ॥ दतप्रदर्शिताश्चरितश्च सचिवैः समम् । वज्रबाहुर्लघुभ्राता, वजदादं व्यजिज्ञपत् । / 373 ॥ प्रातांतः परं पापं, परखीहरणं हि यत् । तस्याः प्रत्यर्पणादेव, देव ! तत् त्यज सांप्रतम् ॥ 374 ॥ तैताच्चे पराभूतिः, पराभूतिः कुतस्तव । विचारय ततो बन्धो , तसो बन्धो वधोऽथवा ॥ 375 / / du0 vyA0--पराभवः पक्षे पराकृष्टा भूतिः ॥ 375 ॥ फणी यथा पयः पीत्वा, विषोद्गार विमुञ्चति । पीततद्वाझ्या एवं, व्यसृजद् गिरमग्रजः ॥ 376 / / शत्रुपाक्षिकमायाविन!, मा यासीदृक्षथं मम । नुनथेति ससैन्योऽयं, शिश्रिये विजयं नृपम् ॥ 377 ॥ For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वर्गः] www.kobatirth.org स्वोपशदुर्गपदव्याक्यालङ्कृतम् । तेन सम्मानितस्तूर्ण, सगौरवमयं जगौ । दर्शये शूरभूमिं ते, समराय समं परैः ॥ 378 ॥ विजयः कौतुकादल्पतन्त्रस्तेन सह व्रजन् । प्रासादं तुङ्गमद्राक्षीन्मध्ये मूर्ति तथाईतः ॥ 379 ॥ एकतः साधुमूर्ति च क्रमलग्ने कखेचराम् । हेतुं पृष्टस्ततः स्माह, वज्रबाहुर्महीपतिम् ॥ 380 ॥ इदं वालपेस्तीर्थ, तदैतिह्यं शृणु प्रभो ! / पुरे हिरण्यनाभाख्ये, सुवेगः खेचरोऽभवत् । / 381 ॥ भद्राकुक्षिभस्तस्य, देवेन्द्र इति नन्दनः । मुनिचन्द्रमुनेः पार्श्वे, बाल एवाग्रहीद् व्रतम् ॥ 382 ॥ बार्षिरिति विख्यातो, वैरविकशिरोमणिः । तपः स दुस्तपं कुर्वन्, कायोत्सर्गेऽथ तस्थिवान् ॥ 383 ॥ मिथ्याहक खेचरो हेमचूलस्तस्योपरि ब्रजन् । स्खलितः कुपितो वीक्ष्य मुनिं ताडयति स्म तम् ॥ 384 ॥ मुमुक्षोः सहमानस्योत्पेदे केवलमुज्ज्वलम् । बद्ध्वा समसुरैरूचे, हेमचूलो व्यथाकुलः ॥ 385 / / प्रासादो जिनमूर्तिश्व, साधुमूर्तिः स्वमूर्तियुक् । विवाप्यते तन्मोक्षस्तव रे दुष्ट ! नान्यथा ॥ 386 ॥ अपने ससुरैर्मुक्तोऽक्षामयन्मुनिपुङ्गवम् । तीर्थ व्यधापयचैतत्प्रभावोऽस्य निशम्यताम् ॥ 387 ॥ + Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only | 133 देवान् नत्याऽत्र यो युद्धं, प्रस्तुतेऽस्य दिशि स्थितः । स नेन्द्रेणापि जीयेत, मल्लाभ्यां वा परीक्षम । / 388 / / du0 vyA0 प्रस्तुते - प्रारभते ॥ 388 ॥ Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 134 ] भीभीधरचरितमहाकाव्यम परीक्ष्य सोऽथ साथर्यस्तत्र सैन्यं स्वमानयत् । चरितेऽत्र परैरुक्ते, वज्रदाढो व्यचिन्तयत् ॥ 389 ॥ गृहीतं हि बलं भ्रात्राऽखिलं खलु खलेन मे । पशुर्वनस्पतेयेगाच्छिनत्ति हि वनस्पतिम् ॥ 390 ॥ अस्तु वाऽग्नियुताऽयोवत् कुट्टयामि तमप्यहो ! / इति प्रकोपतः सोऽयं, रणभेरीरताडयत् । / 391 / अथ तस्य बलं प्राज्यवाजिद्विप भटाकुलम् । वाचालीकृतदिक्चक्रम चालीत् तूर्यनिः स्वनैः ॥ 392 ॥ शकुनैः सचिवैश्वापि, वार्यमाणः स दुर्धरः । वज्रदाढोऽचलद् विद्याधरवीरविराजितः ॥ 393 ॥ विमानाग्रध्वजस्तो मच्छादितव्योममण्डलम् । चपलं तद्बलं प्राप, विजयानीकसंनिधिम् ॥ 394 ॥ सैन्यद्वयं रणायोत्कं बभूव भुवनाद्भुतम् । सन्धिं विधातुमन्योऽन्यमक्षमेष्वथ मन्त्रिषु । / 395 / / शवजागरणं रात्रौ कृत्वा सूरोदये भटाः । दधिरे कवच बद्धरोमाञ्चकवचा अपि । / 396 / / करवालकराः केऽपि, केऽपि कुन्तघरा बभ्रुः । केस्पि दण्डभृतः केऽपि काण्डकोदण्डमण्डिताः ॥ 397 ॥ यावन्नृपो जिनं नत्वा, निर्याति जिनमन्दिरात् । / नागेन्द्रं तावदद्राक्षीद्, युक्तं विजयया तया ॥ 398 ॥ तं प्रणम्य नृपः स्माह, वीक्ष्यं कौतुकमेव हि । प्राणान्तिकप्रहारस्तु, रक्ष्यस्तात ! त्वया मम ॥ 399 ॥ विजयाय वज्रमयं विजया vijayazriye । 5 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ अमा तनुत्रं व्यतरद् विद्यां हृद्यां च मृतजीवनीम् ॥ / 400 ॥ 1 Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [135 अथ प्रथितवादित्रैर्वीराणां सैन्ययोद्धयोः । रणः प्रववृते देव !, नागेन्द्राकम्पकारणम् । / 401 / / तुरङ्गमखुरक्षुण्णोच्छलधुलित्रजच्छलात् । काश्यपी कश्यपसुतं, सा कम्पेव तदा ययौ । / 402 ॥ du0 व्या-कश्यपसुतं-इन्द्रम् । / 402 ॥ कन्दरीवदनैस्तूर्यप्रतिध्वनितदम्भतः । भीरुवद् गाढदायोऽपि, वैतात्यो विरवं व्यधात् ॥ 403 ॥ रजोघने कृपाणेन, कस्यचिच्चपलायितम् । केनापि कातरेणाशु, हंसवच्चपलायितम् । / 404 ॥ du0 vyA0-चपला-विधुत् तद्वदाचरितम् ॥ 404 ॥ कुण्डलीकृतकोदण्डकाण्डे सन्धानदम्भतः । शुशुमे सुभटः कश्चिज्जयलक्ष्मीकटाक्षितः ॥ 405 ॥ कश्चित् कुन्ताप्रभिन्भेमकुम्भोच्छलितमौक्तिकैः । अराजद् विजयश्रीणां, हारवल्ली सृजन्निव ॥ 406 ॥ शरासारकृतः स्फारविस्फारस्फोटिताम्बरम् । वज्रदाढसुता हेमदन्ताद्या योद्धमुत्थिताः । / 407 ॥ du0 vyA0-विस्फारः-धनुष्टङ्कारः ॥ 407 ॥ नीलवन्नीलमुख्यास्ते, लीलयैवानिला इव । घना धनानि धनानपि तान दिक्षु चिक्षिपुः ॥ 408 ॥ अथ गाढरूपा वजदाढो दन्तान् निपीडयन् । दधावे द्विरदारूढः, शक्तिशस्त्रस्फुरस्करः ॥ 409 ॥ न वाजीनगजो नैव, पत्तिस्तत्पुरतः स्थितः । बलं विजयचन्द्रस्य, ममन्थाब्धि sa meruvat । / 410 // For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 ] श्रीश्रीवरचरितमहाकाव्यम् । (मनमः स्थगीधरः स्थिरीकुर्वन् , स्वसैनिकभटावलीम् । बली बाणमिवायान्तं, शैलवत् तमचिस्खलत् । / 411 / / चमरेन्द्र पुराराध्यप्राप्तां शक्तिममुं प्रति । / चिक्षेप स च साक्षेप, वित्रस्ताखिलशात्रवीम् ॥ 412 / / नीलवज्राङ्गहेमन्ताः, kuntA~stAmakSipannami / बज्रबाहुगदाघातात्, परं साधयलाऽभवत् ॥ 413 / / इच शम्पाकृताकम्पा, सा पपात स्थ्गीभृत्ः। शीर्ष हाहारवे विश्वे, ज्योतिर्विद्योतिताम्बरा ॥ 414 ॥ दु. vyA0-शम्पा-विद्युत् । / 414 ॥ तं ज्वलन्तं नृपो वीक्ष्याकुलः कुर्यात् प्रतिक्रियाम् । यावत् तावच्छली शैलं, मुमोचास्योपरि द्विषन् ॥ 415 ॥ छलेन घातिनी दृष्टवा, राति स्फाति फणीश्वरः । तूलबल्लीलया शैलमन्यतः, क्षिपति स्म तम् ॥ 416 ॥ विजया निझ्स्तान्ज्प्वित्रीकृत्वारिन्ना। सिक्तं शक्तिव्यथामुक्तं, क्षणाच्चके स्थगीभृतम ॥ 417 ॥ रणोत्थितरजोबातावगुण्ठित इवारुन्ने। मग्नेऽथ पश्चिमाम्भोधौ, तारकैः शीकरायितम् ॥ 418 ॥ सन्ध्याऽरुणप्रभापूरसिन्दूरभरभूषितः । उडुसुक्तालसत्कुम्भः, कालः कुम्भिकला ललौ ॥ 419 / / दिदृक्षाऽपि न शूराणां, रणे यस्य कुतूहलात् । मत्वा स्वकान्ते कातयं, श्यामा श्यामाननाऽभवत् ॥ 420 ॥ वीरविध्वंसवीक्षोत्थप्रमोदमदमेदूरः । शनैः शनैश्च सर्वत्राभ्रमध्वान्तनिशाचरः ॥ 421 / / For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarga:] स्वोपक्ष दुर्गपदव्याख्यालहतम् । [135 रणक्षुण्णशरीराणां, धीराणां स्वसुधारसैः । उपकर्तुमिव प्राच्यामुदियाय सुधाकरः ॥ 422 ॥ विद्ययाऽमृतजीविन्या, विजयः स्वपरानथ । / कृपयोत्थापयामास, शूरान् समरमूञ्छितान् ॥ 423 ॥ खेचरेन्द्रस्तदा दध्यौ, श्रुत्वा सज्ज स्थगीभृतम् । शक्त्याऽपि नारीसंहारः, किमाधारस्ततो मम ? ॥ 424 / / तत्पूर्वाराधितं कुर्वे, शरणं चमरासुरम् । निश्चित्येति चिरं रात्रौ, स्थिरध्यानस्तमस्मरत् ॥ 425 ॥ पीठाकम्पात्तमायातमयं प्राञ्जलिरालपत् । शक्तिस्तेऽप्यरिणा साऽस्ता, राहुणेव रविप्रभा ॥ 426 ॥ सान्निध्यं कुरु तत् तात!, शत्रुसंघातघातकृत । तगिरेति प्रपन्नोग्रसमरश्वमरः स्थितः । / 427 / / उपसि द्विषतोः सैन्यद्वये स्झाम्साद्रे। असुरेन्द्रोऽसुरैर्युक्तो, डुढोके योद्धमम्बरे ॥ 428 ॥ नानास्त्रधारिणो व्योम्नि, धरणेन्द्रोऽथ वीक्ष्य तान् । दधावे नागकोटीयुक्, सहस्रफणमण्डलः ॥ 429 / / नागानामसुराणां च त्रैलोक्येऽपि भयङ्करम् । रणं वीक्ष्योच्छ्रितभुजो, विजयो घोषणां व्यधात् ॥ 430 ॥ नरो नागोऽसुरो वाऽपि, यो युद्धं कुरुतेऽधुना। सैष बालर्षितीर्थस्य, मान्यामाज्ञां विलुम्पति ॥ 431 ॥ तच्छ्रुत्वा मुक्तयुद्धेषु, वीरेषु वसुधावरः । वैरिणे मागधं प्रेष्याजिज्ञपत् रुपयाऽहम् ॥ 432 / / 18 For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138] भीश्रीधरचरितमहाकाव्यम् । [अष्टमः किं हतेन स्वसैन्येन, स्वयं जन्यं वितन्यते । प्रपन्ने तेन कोऽप्यासीदनयोर्दारुणो रणः ॥ 433 ॥ du0 vyA0 -जन्यं-युद्धम् ॥ 433 / / कोदण्डकाण्ड कुन्तासिशस्त्री सकवचा रिपोः । छित्त्वा शरैर्नृपो विश्वमपि चक्रे सविस्मयम् ॥ 434 ॥ खेटोऽथ विकटं प्रैसीदाग्नेयास्त्रं नृपं प्रति । स्वसैन्ये ज्वलति मापो, वारुणास्त्रममुश्चत ॥ 435 ॥ एवं वायव्य मौजले, गारुडं तामसं तथा । सौरं वैधुन्तुदास्त्रं च, तावन्योऽन्यममुञ्चताम् ॥ 436 ॥ du0 vyA0-सौर-सूर्यास्त्रम् । वैधुन्तुदास्त्रं-राहवीयास्त्रम् ॥ 436 ॥ हीनोऽस्त्रशस्त्रैईणश्च, वज्रदाढो विमूढधीः । दधावे बाहुयुद्धाय, क्रुधा दष्टोऽष्टपल्लवः ॥ 437 ॥ विश्वे सविस्मये भूपो, यावत् किमपि चिन्तयेत् । तावद् विमानमायासीद्, व्योम्ना विजिततापनम् ॥ 438 ॥ कापि रामाऽमिरामाङ्गी, विभूस्साभिर्विभासुरा। मा युद्धयां हहा~ वत्सौ 1, वदन्तीति विनिर्ययौ । / 439 / / साश्चर्ये सकले वीरलोके सा समरक्षितौ । समेत्य समतासारगिरा प्राह प्रभू उभौ । / 440 ॥ श्रूयतां धातकीखण्डद्वीपे वैताठ्यपर्वते । रत्नज्योतिःपुरे रत्नचूडाख्या खेचरेश्वरः ॥ 441 ॥ तस्याहं वल्लभा रत्नमालिनी भावशालिनी । तीर्थङ्करं वज्रधरं नत्वाऽपृच्छं निजं भवम् ॥ 442 ॥ जिनोऽवादीदिह द्वीपे, दिदीपे स्व्गुन्नैर्नृप्ः। कुपनाम्ना पुरे सुरपुरे स्वर्गपतियथा ॥ 443 ॥ For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपश्च दुर्गपदव्याक्यालङ्कृतम् । गान्धारी कुक्षिसंभूतौ सुतौ तस्य बभूवतुः । चन्द्रश्च श्रीधरती, क्रमात् तारुण्यमापतुः ॥ 444 ॥ मृगयाव्यसनासक्तं निघ्नन्तं कानने मृगान् । व्याघ्रो भूपं जघानै नमैनसं दर्शयन् फलम् ॥ 445 ॥ मन्त्रिभिर्बोधिता प्राणान्, जिहासुर्मासरेऽनले । गान्धारी धर्ममर्मज्ञा, चन्द्रं राज्ये न्यवीविशत् ॥ 446 ॥ श्रीधरस्य प्रिया गौरी, गौरीवाभून्मनोहरा । सेवालनीलं गङ्गाम्बु, यस्याः शीलसमं न हि ॥ 447 ॥ क्रीडितुं काननेऽन्येद्युर्व्रजन् वातायनस्थिताम् । चन्द्रचन्द्रमुखीमेतां वीक्ष्य चित्ते व्यचिन्तयत् । / 448 ॥ कटरे रूपलावण्यस्फुटरेखामियं ययौ । धन्यः स मन्यते योऽस्याः परिरभ्याधरं पपौ ॥ 449 ॥ भृत्याद् ज्ञात्वा वधूं बन्धोर्बन्धुराङ्गीमिमामसौ । स्वराज्यफलमस्यैव, मेने मलिनमानसः ॥ 450 ॥ गत्वा वनं सभवनं प्राप्तो व्याप्तो मनोवा । कदापि निर्जनं ज्ञात्वा, गौरी वासगृहं ययौ ॥ 451 ॥ साऽभ्युत्थाय तमायान्तं, ज्येष्ठं श्रेष्ठगुणाश्रया । विष्टरादिप्रदानेन, प्रतिपत्ति वितेनुषी ॥ 452 ॥ स्माह स्मेरस्मरालाएं, तं पापं सा पतिव्रता । न किं ते सुगुणक्षीरसिन्धोर्बन्धोरपि त्रपा ॥ 453 ॥ तद्गिरेति स निश्चिक्ये, निवृत्तोऽस्या निवासतः । नूनं मामीहते सेयं शङ्कते किन्तु कान्ततः । / 454 ॥ समामाशु समेत्यासौ, दम्भाद् भम्भामनीवदत् । तनादश्रवणादेव, मिमिलुः कोटिशो भटाः ॥ 455 ॥ } For Private And Personal Use Only [ 139 Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमा आगत्य श्रीधरोपि द्राग, भृपमेवं व्यजिज्ञपत् । / कोऽयं प्रयाणसंरम्मः, कस्योपरि नृपोऽब्रवीत् ॥ 456 ॥ समरः शबरेशोऽस्ति, सोऽस्मन्नीवृतिकण्टकः । तजयाय प्रयाण मे, भ्रातः ! प्रोक्ते चरैनरैः ॥ 457 / / अनुजः प्राञ्जलीभ्य, भ्यः प्रायः भुवः पतिम् । कातरे भ्रातरे तस्मिन् , न ते भाति पराक्रमः ॥ 458 ॥ जेष्यामि तमहं तात !, नेष्यामि त्वदुपान्तिकम् । इत्यादिभक्तिभिस्तेनान्वमन्यत निजाग्रजः । / 459 ॥ अथासौ स्वगृहं गत्वा, गौरी गौरवतो ज्गौ। यामि यात्रा कुरजाक्षि!, स्थातव्यं सुखतस्त्वया ॥ 46 ॥ गौरी तं नाशकद् वक्तुं, नेत्रात्रुजलबिन्दुभिः । इयन्मात्रागमघर, रेखास्तस्य वभार तु ॥ 461 ॥ du0 vyA0-चत्रं-दिनम् ॥ 461 ॥ विरोधभीत्या तज्ज्येष्ठकृत्तं हृदि द्धान्या। सगद्गदगिरा प्रोचे, कथञ्चिद् वल्लभस्तया ॥ 462 ॥ कौपदी कौमुदीशेन, सौदामिन्यम्बुदेन च । साकं चलेद कथं स्थातुमीहे नाथ ! त्वया विना ॥ 463 ॥ स जगौ निजगौरव्यगुणैस्त्वं इदये मम । स्थिताऽसि कौमुदीमुख्यमेतत् किं गदितं त्वया ॥ 464 ॥ रुदतीमयमाश्चास्य, सुदतीमिति त मुहुः । स्वसृमातृप्रदत्ताशीश्वचाल सह सेनया ॥ 465 ॥ मुदितो मेदिनीजानिरथ सेत्स्यन्मनोरथः । द्विवान् दिनानतिक्रम्य, चेया gauryai nyavedayat // 466 // For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarga: 1 श्योपडदुर्गपदम्याक्यालङ्कृतम् । अद्य चन्द्रोदये चन्द्रमुखि ! चन्द्रमहीपतिः । त्वदङ्गसङ्गभङ्गीषु, मरालायितुमेष्यति ॥ 467 ॥ यद् रम्यं तद् विधाताऽस्मीत्युक्त्वा चेटीं विसृज्य ताम् । गौरी व्यचिन्तयच्चितेऽतीव तीव्रसतीव्रता । / 468 ॥ हठादपि शठात्मास्सौ, शीलरत्नमलिम्लुचः । मम भावी ततः पत्युरेवानुगमनं वरम् ॥ 469 / / ध्यात्वेति सा निशावकत्रे, विपक्त्रिमतमश्वये । पतिप्रयाणकाध्वानमाक्रामत कोमलक्रमा ॥ 470 ॥ रयाद् भयात् प्रयान्ती सा, निशायां वासरोऽपि च । अटव्यां सायमन्येद्युः कञ्चिद् यक्षालयं ययौ । / 471 ॥ श्रान्ता सुष्वाप सा तत्र, पवित्रे यक्षसमनि । गुह्यको कामश्चाभूत् तद्भूपनिरूपणात् । / 472 / , स कृताद्भुतशङ्गारः स्फारमारविकारवान् । व्याजहार मुखं पश्यन्नस्या निद्राणलोचनम् ॥ 473 ॥ अम्भोजलोचने निद्रां मुञ्च मां द्राग् विलोकय । मन्मथव्यथितस्यास्य, सुभगे ! शरणं भव ॥ 474 ॥ निद्रादरिद्रनेत्रा सा, पश्यति स्म पुरस्तुरम् । विभूषाभासुरं चन्द्रवदना मदनातुरम् ॥ 475 ॥ For Private And Personal Use Only [241 sa स्माहाश्लिष्य मां यक्षमुख्यमक्षतवैभवम् । भव भामिनि ! भूताऽपि मनुष्येष्वमरी क्षणात् ॥ 476 ॥ स्मराम्भोधेस्तरी तारतारुण्यारण्य सद्मनि । त्वं कुरङ्गाक्षि 1 कारुण्यं कुरुष्व मयि तत्प्लुते ॥ 477 ॥ मन्यसे चेन्न मद्राचमबले ! तबलादपि । एकान्ते कान्तवत् कान्तां, भजिष्ये त्वां स्ववेश्मगाम् ॥478 ॥ Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 ] श्रीश्रीधरचरितमहाकाव्यम् । [ममा गुणोऽपि रूपं मे कूप, पतत्विति विचिन्त्य सा। संवृताङ्गी तमाह स्म, किमाचक्षेत यक्षराट् ॥ 479 ॥ सुराङ्गनाङ्गकासारकेलीकरणलालसः । मनुष्यत्रीषु हा चुण्डीवमरा किमु रज्यति ? ॥ 480 ॥ du0 byA0-चुण्डिः-यामसरः ॥ 480 ॥ जडेभ्यो दीयते शिक्षा, दक्षेभ्यस्तो ददाति कः ? / पुरः क्रियते कस्य, विबुधोऽपि त्वमीदृशः ॥ 481 / / स्मर्यन्ते स्वाङ्गरक्षायै, यक्षाधास्तेऽपि भक्षकाः । यदि हा ! तज्जगमष्ट, वृत्तिभक्षति कर्कटीम् ॥ 482 / / उवाच सचमत्कारः, स यक्षः shikssitstvyaa। जय साध्वीशिरोरत्नशीलयत्नविशारदे ! ॥ 483 ॥ किकरः किं करोम्येष सांप्रतं सांप्रतं तव । सोवाच सविधं भर्तुमा नयस्व नयोज्ज्वल ! ॥ 484 ॥ du0 vyA0-सांप्रतं-युक्तम् । / 484 / / सोऽवक् चम्पासरस्तीरे, ससैन्योऽस्ति प्रियस्तव । आस्स्व मत्पाणियुगले, तत्र चेद् गन्तुमिच्छसि । / 485 / / du0 vyA0-आस्व-उपविश ॥ 485 ॥ सा जगाद करस्पर्श, परपुंसः सहे नहि । सोऽवदत् तद्गुणं लाहि, बध्वा हौ भव वारला । / 486 ॥ माननीयं वचस्तेऽस्तु, कान्तोपान्तं व्रज द्रुतम् । तथेति कुत्या सोडीना, नभसा रभसाञ्चलत् । / 487 / / पक्षस्वर्ण कपन्ती सा, विहायसि kssople। प्राप्य पम्प पति प्रेक्षाश्चके सैन्यपरिष्कृतम् । / 488 / / For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * सर्गः ] स्वोपद्मदुर्गपव्याक्यालङ्कृतम् । पश्यन्तं स्वर्णवर्णा तां, चलन्तीं लीलया पुरः । प्रिया प्रेमघरं चक्रे, श्रीधरं नयनद्वयी । / 489 ॥ तदादिष्टैस्ततो भृत्यैश्विरं पृष्ठानुगैरपि । सा स्वं न धारयामास, चलचङ्क्रमनर्मणा ॥ 490 ॥ तस्मिन्नथ समुत्थायानुगच्छति शनैरियम् । स्वयं कान्तसुखस्पर्शलालसा तत्करेऽचटत् ॥ 491 ॥ सतां कृत्वा कराम्भोजभूषणं त्यक्तदूषणम् । भेजे विष्टरमित्येषा, प्रोचे स्पष्टगिराऽचलम् । / 492 ॥ चञ्चद्राजकलारम्यविभूतिभरभूषितः । विभ्राजिष्णुमहासेनगौरीवर ! चिरं jaya ॥ 493 ॥ Acharya Shri Kailassagarsuri Gyanmandir | 143 du0 vyA0 - राजपक्षे चन्द्रः, महासेनपक्षे कार्तिकेयः ॥ 493 ॥ अहो ! वैदग्ध्यभङ्गीति, पक्षिणामपि वीक्ष्यते । अस्तु वेयं कथं त्वेषा, वेद मे दयिताऽभिधम् ॥ 494 / / विस्मितेन हृदा ध्यायन्नदस्तां श्रीधरोऽवदत् । पक्षिणीत्वेऽपि दक्षत्वविशेषं लभसे कथम् ? / / 495 ॥ नाविश्चिकीर्षुरात्मानं, तदा सा भङ्गितो जगौ । भारत्या यानहंसस्य दयिता तेन वेद्म्यहम् । / 496 / / du0 vyA0- वेद जानाति । अहं भारत्या यानहंसस्य दयिता, तेन हेतुना वे, पक्षे भारत्या वाण्या, याऽहं हंसस्य दयिता न, किन्तु ते-तव दयिता । काकूक्त्या अहं na vedmi kintu vedmi / / 496 // For Private And Personal Use Only श्रीधरोऽचिन्तयद् युक्तं, तत् कौशलमिहाखिलम् । या शृणोति सरस्वत्या, नित्यं प्रायः सरस्वतीम् ॥ 497 ॥ अथास्मिन् प्रश्ननिष्णाते, भवत्यूचे मरालिका । संपनीपद्यते विसे, स्वस्थ एवानवद्यधीः ॥ 498 ॥ Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 144 ] श्रीश्रीधरचरितमहा काव्यम् ! ? तदाकूतविदं कौतूहलाद द्राक्षाफलादिकम् । भृत्यैरानाय्य यच्छन्तं सा पुनस्तं समालपत् ॥ 499 ॥ एकाकिना न भोक्तव्यं, सारं वस्तु विवेकिना । कुरुष्व संविभागं मे, त्वमेते च सभासदः ॥ 500 ॥ तथाकृते तैः कृतिभिस्तद्विवेक चमत्कृतैः । तद्भक्ष्यमाददे साऽपि प्रतिपाणिस्थितं मुदा ॥ 501 ॥ यथेच्छमधा पृच्छथाऽहं बुधैरेवं तयो दिते । श्रीधरः स्माह मे तावत् प्रश्नस्योत्तरमुद्गिर ॥ 502 ॥ ? श्रीधर उवाच पूजायां किं पदं प्रोक्तं, कृतज्ञो मन्यते च किम् 1 | किं प्रियं सर्वलोकानामुपदेशो मुनेस्तु कः ? ॥ 503 ॥ हंसी- " सुकृतं कार्यम्" इत्युक्त्वा तमुवाच - अथ पुरोधाः प्रोचे - " हंसी पश्यत्यपि जने कान्त !, कान्तावत्रं त्वमाकृपः । " न लज्जा वीरलोकेऽभूत्, तव नित्यं विवेकिनः ॥ 504 ॥ du0 vyA0 - पक्षे कान्ता कान्तिर्यस्य स तस्मिन् ॥ 504 ॥ " श्रीधरः smitvoce ;; astram 1 Acharya Shri Kailassagarsuri Gyanmandir yUkayA galito gajaH "1 1 For Private And Personal Use Only [ अष्टमः पत्रस्थबालस्योदरस्थं चेच्जगत्रयम् । तदाऽकस्मादिदं न स्याद्, 'यूकया गलितो गजः ' ॥ 505॥ हंसी श्रीधरं प्रति" पद्मस्योपरि सरोवरम् " | सोऽवादीत् श्रीधर :-- अहो ! विश्वस्य विस्तारः, सागरोऽयं महानपि । फणपत्रलभोगीन्द्र' paznopari sarovaram ' / / 506 | Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपश दुर्ग पदव्यास्थालङ्कृतम् । 142 " पुनः श्रीधरः- " विलोकयाम्यक्षरमालिकेपा " इत्यार्थ पदमाह । हंसी चामतस्त्रीणि पदानि - पत्री किमु प्रेषितव प्रियेण, नालं प्रमोदाविलोलनेत्रा । Acharya Shri Kailassagarsuri Gyanmandir श्रीधरमित्रं प्राह - " शिरोहीना सुलोचना " | / हंसी तद्वाचने त्वं ननु वाचयामि ॥ 507 ॥ I क्रीडन्तीमम्बुधिक्रोडे, बेडां वीक्ष्यावदज्जनः । चित्रं पश्य तनौ रेखा, 'शिरोहीना सुलोचना ' ॥ 508 ॥ पुनः श्रीधरः स्माह अथात्र पाणिग्रहणक्षणं प्रति, प्रणम्य शम्भुं जगतः पतिंवरम् । असात कर्मापधर्मदेशना, चतुर्थ पदं हंसी प्राह- स्मरा अपीन्द्राः समयोचितं व्यधुः ॥ 509 ॥ du0 nyA0 - शम्भुं सर्वज्ञं ऋपभादिकम् ॥ 509 ॥ एवं सकौतुकं कृत्वा, कान्तयेव तया चिरम् । रत्नरुकपिञ्जरे स्वर्णपञ्जरे तां न्यवीविशत् ॥ 510 ॥ समरेरितदूतोऽथ तत्रागत्य तमब्रवीत् । कुतः पूर्वमवैरेऽपि मद्देशं क्लेशयस्यलम् ॥ 511 ॥ " स्वयं वोत्थापिते सर्पे, लभस्व समरे फलम् । क्रुद्धोऽथ श्रीधरः प्रोचे, प्रति दूतं महाभुजः ॥ 512 ॥ For Private And Personal Use Only उत्तरं तावदाद्यं ते, वीरभोग्या वसुन्धरा । अन्यच्च त्वत्प्रभौ सर्पे, सर्पारातिरिहास्म्यहम् । / 513 ॥ 19 Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 ] श्री श्रीधरचरितमहाकाव्यम् । गते दूतेऽगदन्मित्रमन्त्रिणः श्रीधरस्ततः । सा मतिः क्रियतां शत्रुर्जीयते लीलया यया । / 514 ॥ कार्य सिद्धयति यद्बुध्या, तन्न प्रायः पराक्रमैः । वने सिंहः शशेनापि यद् बुद्ध्यैव निपातितः ॥ 515 ॥ अथ तैरुच्यमानासु, नानाबुद्धिषु नो पुनः । यान्तीषु सङ्गतिं सम्यग् हंसी मृदुगिराऽलपत् । / 516 ॥ अपृष्टनच्यिते प्रायः, पृष्टे सति निगद्यते । स्वर्णकुन्तं क्षिपत्यङ्के, मति यच्छन् निरादरे । / 517 | अपि स्त्रीणां मर्ति प्राहुः, पाणिगां न विशारदः । शारदाऽपि यतः स्त्रीषु, विश्वस्य मतिसारदा ॥ 518 ॥ du0 vyA0 - मतिसारं तत्त्वम् ॥ 518 ॥ श्रीधरे सादरं पृच्छत्याह सा दरवर्जिता । कृत्वा मत्स्यगलन्यायं, निगृहाण रणे रिपुम् ॥ 519 ॥ गलं क्षिप्त्वा यथा मीनं मद्दान्तमपि मैनिकः । जलादाकृष्य गृह्णाति तथाऽत्रापि विधीयताम् ॥ 520 ॥ स्वयमत्र स्थितः शत्रोः, पल्लीं प्रति कियद् बलम् ? / प्रेषयस्व स तद्वीक्ष्य, निर्जेतुं निर्गमिष्यति ॥ 521 ॥ भग्ने पलायितुं लग्ने, त्वद्वलेऽसौ बलोद्धतः । श्रीधरः कुत्र कुत्रेति, जल्पन् गर्वमुपैष्यति ॥ 522 ॥ यावज्जिताहवंमन्यः, सैन्यपृष्ठि karotyasau । For Private And Personal Use Only [ मष्टमः पूर्व सज्जस्त्वमावेष्टय, क्षणात् तावद् बधान तम् ॥ 523 ॥ साधु साध्विति जल्पाकस्तस्याः पक्षौ स्पृशन् मुहुः । सभ्यैः समस्तैरप्युक्ते, तथैव कृतवानसौ । / 524 ॥ Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sargaH ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthopaca दुर्गपदव्याय्यालङ्कृतम् । समरं समरे बद्ध्वा दिशो रुद्ध्वा यशोभरैः । चचाल बलवानेष प्रतापी ग्रीष्मभानुवत् ॥ 525 ॥ करालीभूत उष्णतै, मरालो भूषितान्तिकः । तस्यामेव सरस्यां स विशश्राम पटाश्रमे । / 526 ॥ ऊर्ध्व गलज्जलामंत्र जलबिन्दुनिरीक्षणात् । ईक्षण द्वितीयादश्रुविन्दुनि क्षरति स्म सः ॥ 527 / / [ 147 du0 vyA0 - जलामंत्र ॥ 527 ॥ , हंसी स्माह तवाप्येतत् प्रभो ! किं दुःखचेष्टिताम् । मयि प्रसादज्जल्प, जगौ सोऽपि सगद्गदम् । / 528 / / मत्प्रयाणे प्रियाभ्रूणि यान्यमुश्चच्छुचाऽऽकुला । जलामत्रेण मित्रेण, तान्यद्य स्मारितानि मे । / 529 / / तद् दृष्ट्वा हंसीका प्रोचे, तवापि किमु दुःखिता । वात्सल्यं यदि मय्यस्ति, तदा कथय हे प्रभो ! ॥ 530 ॥ भूपोऽवग् वासरे यत्र, चलितः कान्तया तदा । यान्यश्रूणि विमुक्तानि तान्यद्य स्मृतिमाययुः । / 531 ॥ तमालपन्मराली तमानये मानिनीमिह । सोस्व मे जीवितं दत्तं तच्छकौ किं vilamdhyate ॥ 532 // For Private And Personal Use Only अपनीय गुणं गौरगुणा, गौरी स्वरूपभाकू । मां मुदं विदधे पत्युस्तां विवेद स एव हि ॥ 533 ॥ " अम्भोरुहास्ये रम्भोरु !, परिरम्भो रतिप्रदः । क्रियतामिति गीस्तां स प्रशस्ताङ्गीमरीरमत् । / 534 ॥ 1. vavale Al Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 ] श्रीभीपरचरितमहाकाव्यम् । [भएमः विशालशीलशालिना, शालेयं साऽलपत् प्रिये । पृच्छति स्वागमे हेतुं, स्नेहं न ज्येष्ठचेष्टितम् ॥ 535 ॥ du0 vyA0-शालेयं शालिक्षेत्रम् । / 535 ॥ ज्ञातयक्षादिवृत्तान्तस्तदा कान्तस्तदास्यतः । एतया कान्तया मेने, धन्यमन्यत्वमात्मनः ॥ 536 ॥ सोऽथ स्वकान्तया साकमुत्पताकमगात् पुरम् । प्रणमन्तं च तं चन्द्रो, मोदयन् मृदुवाक्यमाक् ॥ 537 / / प्रसन्नमनुजं वीक्ष्याग्रजश्चित्ते व्यचिन्तयत् । / मवृत्तं न जगौ पत्युर्धन्या गौरी महासती ॥ 538 ॥ एतौ समरसुन्मोच्य, सन्मान्य प्रेष्य नीधृतम् । बान्धवौ पूर्ववद् राज्यस्थितिं भेजतुरञ्जसा ॥ 539 ॥ चन्द्रस्यावसरे क्वापि, क्वापि तु स्मरतष्णया । वितेने मानसं गौया~, सरस्यामिव खेलनम् ॥ 540 ॥ मुदाऽन्यदा तो संप्राप्तमभिनन्दमुनि वने । नत्वा शुश्रुवतुर्धर्मोपदेशं सपरिच्छदौ । / 541 / / तरणाय भवाम्भोधौ, धर्मस्तावत् तरीसमः । चारित्रमेव चारित्रतुलां तत्र विमर्त्यलम् ॥ 542 ॥ du0 vyA0-अरित्रतुला-भायला । / 542 / / श्रुत्वेति भवनिर्विण्णौ, मुनि नत्वा पुरं गतौ । तौ चन्द्राङ्गभुवं सोम, राज्येऽतिष्ठिपता महात् ॥ 543 / / तो भ्रातरौ तथा गौरी-गान्धारों जगृहुर्मुदा । संयम सुगुरूपान्ते, तपस्तीव्र च तेपिरे । / 544 ॥ गौरी साकं भवर्तिन्या, व्रजन्त्यन्येधुरध्वनि । नावा रेवानदीं तीर्खा, कायोत्सर्ग तटे व्यधात् ॥ 545 ॥ For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्योगशदुर्गपदव्याण्यालङ्कृतम् । [149 आगात् तत्र प्रौढपुत्रपुत्रीयुक कापि वारला । दृशा स्नेहस्पृशा वीक्ष्य,यच्छन्ती चूर्णिमेतयोः ॥ 546 ॥ तदेव युगलं दृष्ट्वा, तदैव रतिलालसम् । माध्वी गौरी दधौ दैवात् , तदर्शनकुतूहलात् ॥ 547 ॥ पश्यन्ती तत्कृताश्लेषविशेषान् विस्मितानना । कायोत्सर्गच्युतध्यानमानसा सा व्यचिन्तयत् ॥ 548 ॥ धन्यत्वं mnyte'nnysdRksspremshaalinoH| पक्षिणोरेतयोरेतैर्विलासैः सह जन्मनोः ॥ 549 ॥ चिन्तयन्तीति साध्वीभिराहूता सा पुरोऽचलत् । नैतच्चालोचयाञ्चक्रे, चरित्रे निश्चलाऽपि सा ॥ 550 ॥ चन्द्रश्च श्रीधरश्चैतन्माताऽपि समयेऽभवत् । मौधर्मदेवो देवी च, गौरी श्रीधरनाकिनः । / 551 ॥ मेरो कल्पद्रुदोलास्थामन्येआश्चन्द्रनिर्जरः । पूर्व संस्कारतोऽम्येत्य, तो ययाचे रतं चटुः । / 552 ॥ तया निषिध्यमानेऽस्मिनाययौ श्रीधरामरः । तं दृष्ट्वाऽसौ पलायिष्ट, निराशः सारमेयवत् ॥ 553 ॥ अथ स्वर्गाच्युता गौरी माकन्दीनगरीपतेः । सुता मनोरमादेव्याः, सुता युगलजाऽभवत् ॥ 554 ॥ सहजातं पति प्राप्ता, हंसक्रीडानुमोदनात् । सेयं सप्तभवान् भ्रान्त्वाऽधुना जज्ञे सुलोचना ॥ 555 / / गान्धारीजन्तुरेषा त्वं, त्वत्पुत्री चाद्य भार्ते। विजयो वज्रदाढश्च, नरविद्याधरेश्वरी ॥ 556 ॥ पूर्व समरबन्धाय, बुद्धिदानोत्थकर्मणा । / पूर्वानुरागमाग् jar3e, वज्रहादः सुलोचनाम् । / 557 ॥ For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 ] श्रीधीपरचरितमहाकाव्यम् । [मष्टमः एतदर्थे च तौ युद्धं, कुरुतः सांप्रतं द्रुतम् । श्रुत्वेति धाविताऽस्म्येषा, वत्सौ वारयितुं रणात् ॥ 558 ॥ युग्म्म्॥ मानवं भवमासाद्य, सद्यः कल्पद्रुमोपमम् । कामक्रोधादिदारियैः, पीडयेथे किं युवा हहा ! ॥ 559 ॥ श्रूयतां तीर्थनाथोक्तमुपदेशचतुष्टयम् । स्पष्टं भवविष दुष्टं, मन्त्रवद् यन्निवारयेत् । / 560 ॥ तथाहि-प्रश्नम्जाग्रतामपि का निद्रा, पश्यतामपि काऽन्धता ? / श्रुते सत्येऽपि किं जाड्यं, प्रकाशेऽपि च किं तमः ॥ 561 ॥ अथोत्तराणियया जगदिदं मूढं, सुरासुरसमन्वितम् । जाग्रतामपि सा निद्रा, मोहरूपा निवार्यताम् ॥ 562 ॥ उत्तराणियया जीवा न पश्यन्ति, स्त्रीषु विण्मूत्रपात्रताम् । कामानुरागितावश्यं, पश्यतामपि सान्धता ॥ 563 / / उत्तराणिदृष्टिरागकृता येन, न युक्तायुक्तचिन्तनम् । श्रुते सत्यपि तज्जाड्यं, विदुषामपि दुस्त्यजम् । / 564 ॥ यत्र मग्ना न बुध्यन्ते, गुरुदीपे स्फुर्त्य्पि। विचार्यमाणमज्ञानं, प्रकाशेऽपि च तत् तमः । / 565 ॥ श्रुत्वेति खेचरीवाचं, वज्रदाढो विरागवान् । आहत्य सर्वविरति, कायोत्सर्ग व्यधाद् द्रुतम् ॥ 566 / / साऽश्रुदृक् क्षमयामास, विजयस्तं तथास्थितम् । भ्यानान्मेरुमिवाचालीन चासौ vizvacitrakat ॥ 567 // For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपशदुर्गपदव्याख्यालङ्कृतम् 1 सोऽथ स्थगीधरं प्रेष्यानैषीत् तत्र सुलोचनाम् । मलिनाङ्गीं वियोगेनाधिकं शीलेन शोभिताम् । / 568 / / इतश्च सर्वमार्जारकपिमूषक केकिभिः । विविधैर्वाहनैस्तत्राऽऽविर्बभूवुर्दिवः सुराः ॥ 569 ॥ किमेतदिति साथ, जने व्यन्तरनिर्जरः । विजयं प्राञ्जलिर्नत्वा, प्रोचे मञ्जुलया गिरा । / 570 ॥ स मत्सरायतेऽनङ्गो, वासरो वत्सरायते । अतुच्छरायते दुःखं, पद्मायाः किं वरायते ! / / 571 ॥ du0 vyA0 - रायते - दीयते । वरा आयतिर्यस्य तस्य सम्बोधनम् ॥ बालां त्वद्विरहज्वालावलीढां वीक्ष्य वायुवत् । घनोदयं त्वामाद्वातुमागां विविधरूपभाक् । / 572 ॥ श्रुत्वेदं मेदिनीकान्तः, सम्मान्य व्यन्तरामरम् । व्यसृजद् विजया नागनाथादीन् बहुमानतः ॥ 573 ॥ तेऽपि क्रियाश्चिरं राज्यमित्याशीः पूर्वमूचिरे । चरोऽस्त्वसौ त्वदाज्ञायां, जन्तुघातकरो नहि ॥ 574 ॥ पूर्वी चमरचञ्चायां, नीलवन्तं निवेश्य सः । वज्रदाढसुतेभ्योऽदाद् देशांशान्नतवत्सलः ॥ 575 ॥ खेचर्यपि महीशेन, महिता साऽचलत् ततः । वज्रदामुनिः पटिदिनैः सर्वार्थमाश्रयत् ॥ 576 / / विमानस्थः स्वप्रतापदूताहूतखगैर्वृतः । सप्रियो ववले सोऽथ, व्यन्तरेणाग्रयायिना ॥ 577 / / तस्मिन्नरण्ये तारुण्यानिले नोच्छुले खलु । स कामवार्थी मात्याः, पद्मयाः करमग्रहीत् ॥ 578 ॥ > For Private And Personal Use Only [ 151 Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 ] श्रीधीघरधरितमहाकाध्यम [ अपमा तदङ्गसङ्गमे रङ्गत्तरङ्गरतिभङ्गिभिः । अनङ्गतापनिर्वापमाप सा पद्मलोचना ॥ 579 ॥ मातरं च स्वसारं च, गागलेराश्रमान्नृपः । अनीकिनी च कान्तारात्, खगैः स्वान्तिकमानयत् ॥ 580 ॥ नवज्योतिश्चक्रभ्रममथ विमानवियति स सफुरज्ज्योतिर्जालैर्जनमनसि तन्वन्ननु दिशम् । महानन्दोत्साहोत्सवमयमहो ! मङ्गलपुरं, प्रविश्य प्राणसी पिचरणपो प्रमुदितः । / 581 ॥ पिताऽऽश्लिष्य स्वाङ्गैश्चिरविरहदावानलशम क्षमं सूनुं नूनं नयनजलधाराजलधरम् । मुदश्रूणां श्रावं सपदि विदधानः स्वयमपि, प्रतेने नाश्चर्य क्षितिधरवरः कस्य हृदये ॥ 582 ॥ तस्मिन्नेव मुहूर्त एष विजयं माणिक्यसिंहासने, न्यस्य श्रीजयचन्द्रभूपतिरदात् प्राज्यं स्वराज्यं मुदा । श्रीक्षेमकरसद्गुरुक्रमतले कृत्वा तपो निर्मलं, सिद्धिश्रीपरिरम्भसम्भवसुखं मेजे स्वयं केवली ॥ 583 ॥ इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविचिते माणिक्याङ्के श्रीश्रीधरचरित विजयकथायां सुलोचनाहरण-प्रत्यानयनवर्णनो नाम अष्टमः सर्ग समाप्तः ॥ ग्रन्थानम् 569 a0 23 ॥ For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamaH srgH|| पैतृकं पदमासाद्य, रेजेऽथ विजयोऽधिकम् । रत्नमौलिर्यथा मौलिमूलं सर्वत्र सुन्दरः । / 1 ॥ रुचाऽतपत्रमप्यस्य, विजिग्ये राजमण्डलम् । करालकरवालस्य, कः करोतु पराभवम् ॥ 2 ॥ प्रतापतपने तस्य, विश्वोद्योतविधायिनि । सप्तापि तिमिराणीव, व्यसनानि तिरोदधुः ॥ 3 ॥ वरानुभावतो नागराजादीनां न नागराः । जना जनपदाश्चापि, जज्ञिरे जन्तुधातिनः ॥ 4 ॥ मृगारयो मृगारित्वमुलूकाः काकशत्रुताम् । दधिरे नाममात्रेणाऽन्योन्यं मित्रत्वमागताः ॥ 5 ॥ तद्राज्यकमले तस्थौ, कमला निश्चलं त्था। समदुःखा यथाऽभूवन, पद्य-श्रीपति सिन्धवः ॥ 6 ॥ पट्टदेवीपदे न्यस्य, विजयोऽथ सुलोचनाम् । नानाविलासैस्तां भेजे, गौरी गौरीवरो यथा । / 7 ॥ पूर्वजन्मद्वयप्रेम, तथा तस्यां व्यजम्मत । मापः क्षणमपि प्राप, तां विना न यथा धृतिम् । / 8 ॥ विद्याविरचितैः रूपैः, परमन्तःपुरं ययो । परिरेमे परं स्वप्नेऽप्येनामेव नृपः स्वयम् । / 9 / / सभास्थानं क्षणं मेने, स वत्सरशतोपमम् । तदङ्गसङ्गमास्वादसादरे हृदि सर्वदा ॥ 10 ॥ For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीधरचरितमहाकाव्यम् । [नवमः मौलौ बवन्ध धम्मिलं, स्वयं तस्याः कदापि सः । कदाचिल्लिलिखे तेन, कपोले पत्रवल्लरी ॥ 11 ॥ भुजोपपीडं मेजे तां, व्यक्तरागधरामिव । शीतकाले स कालेयपङ्कालेपपरां भृशम् ॥ 12 ॥ त्प्त्तो वर्तुलव्यक्तमुक्ताप्रालम्बशीतले । शिश्येऽसौ चन्द्रशालासु, तस्याः काम्यकुचस्थले ॥ 13 ॥ स नाभीदननीरासु, दीर्घाक्षीं दीर्घिकासु ताम् । कदापि रमयामास, मराल इव वारलाम् ॥ 14 ॥ du0 व्या-नाभीदघ्नं-नाभीप्रमाणम् । / 14 ॥ रेजे कदाचिद् दोलास्थस्तयाऽसौ kaashcnaataa। घनसाविकधर्माम्बुर्विद्युत्वानिव नीरदः ॥ 15 ॥ तेन सा रतरङ्गाऽऽळ्या, प्रेसत्कङ्कणहारिणी । मन्ये सिवे सानन्द, सरसी स्वमिया धिया ॥ 16 ॥ du0 vyA0-सा पक्षे सातपूर्वकम् ॥ 16 ॥ लसघनरसस्फाति, सुमनोभवशालिनीम् । मालतीमिव तां भृङ्गः, सा भेजे वनकेलिषु ॥ 17 ॥ du0 vyA0-धनरसम् , पक्षे जलं सुष्टु । कामपक्षे पुष्पोत्पत्तिम् ॥ 1 ॥ अयं धनागमोदीर्णरागो नवरतोद्यतः । तनितम्ब गुरुं गौरगौरवाद्युक्तमैक्षत ॥ 18 ॥ du0 ध्या0--धनागमेन उदीर्णरागः, पक्षे दीर्ण विदारिता ॥ 18 ॥ मन्त्रिषु न्यस्तसाम्राज्यभारस्य क्रीद्द्त्स्त्या। एकरात्रिसमा तस्य, समा दशशती ययौ ॥ 19 ॥ du0 vyA0-समा-वर्षा ॥ 19 ॥ For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपशदुर्ग पदव्याक्यालङ्कृतम् । अतृप्तस्तद्विलासानां, कला कौशलशालिभिः । चिरत्नयत्नतः क्ष्मापो रत्नसौधमकारयत् ॥ 20 ॥ Acharya Shri Kailassagarsuri Gyanmandir atucchabhicivicchittivicitrollocasundaram / विशालशालभञ्जीभिर्भ्राजिष्णुस्तम्भमण्डलम् ॥ 21 ॥ तया दयितया साकमाकुलः कामपत्रिभिः । शुभे स भेजे तद्वेश्मवासरे विस्मयप्रदम् ॥ 22 ॥ युग्मम् ॥ अन्योऽन्यमङ्गुलीलग्नौ तौ मग्नौ प्रेमसागरे । तत्राऽलोकपरौ कामरती इव विरेजतुः ॥ 23 | [ 265 एणीनेत्रे सुमश्रेणी, प्रहिता सुमपत्रिणा । त्वजितं वीक्ष्य मां व्यर्था, किमियं भुवि पेतुषी ॥ 24 ॥ वितानोलम्बिता मुक्तावली कान्ते ! विलोक्यताम् । सुदवीदशन स्पर्धाऽपराधादिव दण्डिता । / 25 / / सौन्दर्यगर्वमा विभ्रत्, किमिदं मन्दिरं परम् । स्वतुल्यं वीक्षते विश्वे, वातायनविलोचनैः ॥ 26 ॥ हरिन्मणिघृणिस्फारस्फटिकद्युविदम्भतः । किमेतौ तिमिरोद्योतावत्र मित्रत्वमागतौ ॥ 27 ॥ du0 vyA0 - घृणिः - किरणः । / 27 / / विज्ञानं बहिराकारं, लभते सौगते मते । भित्तिचित्रं त्विदं चैवविज्ञानं चित्रतां nayet ॥ 28 ॥ For Private And Personal Use Only du0 vyA0-saugate - bauddhe / चैत्तविज्ञानं - नीलादिज्ञानं बाह्यवस्तुनो घटादेराकारम् । इदं भित्तिचित्रं - चित्रसम्बन्धि ज्ञानम् । चित्रता, पझे आश्चर्यरूपताम् ॥ 28 ॥ Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 156] श्रीश्रीधरचरितमहाकाव्यम् । चारुचन्द्रोदया मुक्ता, तारकेयं किमीक्ष्यते ? | गौरि ! त्वदङ्गगौरत्वं, राका शिक्षितुमागता । / 29 ॥ एकान्ते रजनीकान्तकान्तकान्तिभिरावृताः । कान्ताऽपास्तांशुकाः कान्ता नात्र यान्ति त्रपालुताम् ॥ 30 ॥ एवं सविस्मयं वेश्मस्थानान्यस्याः प्रदर्शयन् । अतन्द्रं चन्द्रशालां स चन्द्रमुख्या समं yayau ॥ 31 ॥ Acharya Shri Kailassagarsuri Gyanmandir कान्ते ! विभाव्योऽवसरानुभावो रक्तो रविस्तावद्गात् प्रतीचीम् । निशाऽपि धत्ते शशिनोपगूढा, स्फुरन्मणिप्रदीपास्ततमिस्रा तिमिरावलिम् । आस्तीर्णवर्यपर्यङ्कां तां दृष्टोचे प्रियः प्रियाम् ॥ 32 ॥ नवभिः कुलकम् । / af ताराच्छलात् स्वेदपयः पृषत्कान् ॥33॥ विहायसि च यं पश्य, ताराणामुदितं प्रिये ! | परिरेमे स तामेव, वक्रोक्त्या सस्मितंत्रपाम् ॥ 34 ॥ [ नवमः For Private And Personal Use Only रमणो रमणीयाङ्ग, रममाणो रमामयम् । रमारमणवन्मेने, रमणीनां मणिमिमाम् ॥ 35 ॥ तस्यामथ रतिश्रान्तेर्निद्राणायां नरेश्वरः । पतिष्यामि पतिष्यामीत्यकस्मादगुणोद् गिरम् ॥ 36 ॥ किमेतदिति संभ्रान्तः, स दध्यौ किं पतत्यधः । सौषं तत्कान्तया साकं, द्रुतं कुर्वे पलायनम् ॥ 37 ॥ निःसवचेष्टितेनालं, मम वाऽनेन वल्लभा । नितम्बगुर्वी निद्रालुश्चपलं na calatyapi । / 38 / / Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः स्वोप्ज्ञ्य्दुर्ग्प्व्याख्याल्न्ग्कृत्म्। [157 उचितं वच्मि तद किञ्चिदिति ध्यानन् पुनर्बनौ । जायमाने नृपोऽवादीदद्य मा पत मा पत ॥ 39 ॥ ततः शब्दे स्थिते स्थैर्यशाली शालीनमानसः । प्रातमन्त्रिणमाहूय, निशावृत्तं नृपो जगौ ॥ 40 ॥ सोऽवादीद् भूमिशल्यादिशुद्धिं कृत्वा सुकोविदैः । कुतः पतत्यदः सौध, सुमुहूते विनिर्मितम् ॥ 41 / / इदमित्थं पर तावदई विज्ञापयामि यत् । तदाकये सकर्णानां, वर्णनीययशोभर ! ॥ 42 ॥ मित्रेण मन्त्रिणा पूर्ण, कि विनयेन तेन वा। हितं न चक्ति यः काले, मित्रे राज्ञि तथा गुरौ ॥ 43 ॥ त्वामन्तःपुरवर्षाभ्रपटलच्छन्नमर्कवत् । / अविलोक्य चिरं लोकाः, क्लिश्यन्ते कमला इव ॥ 44 / / du0 vyA0-कमलं पुनपुंसकम् ॥ 44 ॥ नाथेयं वनिता वहिज्वालेव किल तापकृत । सुचिरं सेविता साऽतः, स्वल्पं सेव्या सुधीजनैः । / 45 / / वल्भादिकानामथ कामिनीनामतिप्रसक्तिन सुखं व्यनक्ति । कलेवरान्तः करिणः प्रविष्टः, काकस्तथा यज्जलधौ विनष्टः ॥ 46 du0 vyA0-वल्मा-भोजनम् ॥ 46 ॥ अश्रद्दधानस्तद्वाचमाचख्यौ सस्मितं नृपः । / मन्त्रिमप्रस्तुतेनालं, पृष्टस्योत्तरमुगिर । / 47 ॥ अहो ! कामस्य वामत्वं, वामनेत्रा शरेण य्ः। सुरासुरासुरारीणां, रीणत्वं कुरुते रणे ॥ 48 ॥ du0 vyA0-असुरारि:-इन्द्रः ॥ 48 / / For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 ] श्रीश्रीधरचरितमहाकाव्यम् । [नवमः पाण्डित्यलीलाभिरिलावतंसा, ये ये विवेकेन च राझ्ण्साः। मीनध्वजाज्ञाध्वजवृद्धिदीनाः, ___ स्त्रीवारिधौ तेऽपि भवन्ति मीनाः । / 49 ॥ du0 vyA0-मीनध्वजः-कामस्तस्याज्ञा । स्त्रोवारिधौ मीनवृद्धिहेतवे जातास्तेन दीनाः ॥ 49 ॥ इदं चिन्तयता चित्ते, मन्त्रिणावादि भूपतिः । वेश्मनः पतनस्यास्ति, सम्भवः कोऽपि न प्रभो ! ॥ 50 ॥ विभिर्विशेषकम् ॥ विशेषस्तु यथा ज्ञातः, पुनर्विज्ञपयिष्यते । अथ भूपो विसृज्यामुं, प्रियोपान्तमुपागमत् ॥ 51 ॥ तया महेलया कामहेलया नीतवासरः । पुनस्तत्रैव सुष्पाप, निशि भूपः प्रियासखः । / 52 / / देव्यां प्राप्तप्रमीलायां, ध्व्निर्ज्ज्ञ्येऽम्ब्राध्व्नि। विस्मृता ह्यस्तनी गीश्चेत् , तदद्य प्रयतः शृणु । / 53 / / तस्योपरि पतिष्यामि, निश्चितं शयिताऽत्रपः । रिक्त मुक्ते विह स्थाने, राज्यत्यागं करोमि ते ॥ 54 ॥ पतितव्यं त्वया नाध, गदित्वेति नृपस्ततः । धैर्यमेरुनिशां नीत्वा, प्रातराह्वास्त मन्त्रिणः ॥ 55 ॥ चतुर्णा चतुराणां स पुरस्तेषामभाषत । तदाकूतं विजिज्ञासुनिशावृत्तोक्तिपूर्वकम् । / 56 ॥ du0 vyA0-आकृतं-अभिप्रायम् । / 56 ॥ शून्ये सोधेत्र में राज्यभ्रंशोऽस्मिन् शायिनो मृतिः । उच्यता का मतियाघदुस्तटीन्याय एष yat । / 57 ॥ For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । पाट्पटमतिः प्रोचे, ते मन्त्री मतिसागरः । साध्येऽस्मिन् सुखसाध्येऽपि, किमेवं बाध्यते मनः । / 58 ॥ 90 vyA0-पाटूपट:-अतिपटुः ॥ 58 ॥ यं वा तं वा निजं भृत्यं, नित्यं स्थापय वेश्मनि । तस्योपरि पतत्वेतन्नेतुश्चेतः सुखायताम् ॥ 59 ॥ du0 व्या-पततु । सुखायताम्-सुखमनुभवतु ॥ 59 ॥ बहस्पत्याख्यया मन्त्री, द्वितीयोऽप्यद्वितीयधीः । युक्तमुक्तमिति प्रोचे, तावथोवाच भूपतिः ॥ 60 ॥ परप्राणापहारेण, यविजप्राणरक्षणम् । जीवितव्यार्थिनः पुंसस्तन्नूनं विषमक्षणम् ॥ 61 ॥ तृतीयो बुद्धिचन्द्रोऽवक, सचिवः शुचिवाक् ततः । अरा इव नरा नाभौ, नाथ ! सज्जे घनास्त्वयि ॥ 62 ॥ . तुर्योऽपि चारुचातुर्यो, धीरचन्द्रोऽवदन्नृपम् । ऐद्रं पदं जयत्येतत् , प्राज्यं राज्यं प्रभो ! तव ॥ 63 / / त्वया विना विनाथेयं, मेदिनी न दिन्स्थितिः। किं हतेन प्रभो ! दैवहतकेन च केनचित् ॥ 64 ॥ त्यज मा तनि राज्यमित्युचानेऽत्र भूपतिः । उवाच बद्धरोमाञ्चकञ्चुको धैर्यचञ्चुरुक् । / 65 / / du0 vyA0-मा त्यज । चञ्चुः-मनोज्ञः ॥ 65 ॥ यथा मयि प्रियाः प्राणास्तथा सर्वेषु जन्तुषु । यथा मृत्योर्भयं कीटे, तथा कैटभवैरिणि । / 66 ॥ संपद्यन्ते च धर्मेण, प्राज्यराज्यादिसंपदः । तमाशे जन्तुहिंसादेस्ताम्यो दत्तो जलाञ्जलिः ॥ 67 / / For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160] धीश्रीधरचरितमहाकाव्यम् । [नवमः आबाल्यसञ्चितं किञ्च, धनं घातनिषेधनम् । धनस्य तस्य लोपेऽद्य, सद्यो राज्येन तेन किम् ? ॥ 68 ॥ पुरमन्तःपुरं पृथ्वी पृतना च परिच्छदः । तत् कृपा न कथं नाथ 1, क्रियते करुणाम्बुधे ! / / 69 ॥ अवधेहि धियं धीराऽस्माकमाकुलचेतसाम् । इति मन्त्रिकुले जल्पत्युदस्थान्नृपतिस्ततः ॥ 70 / / युग्मम् ॥ मन्त्रिणोऽन्योऽन्यमाचक्षुर्दक्षत्वं धिम् निजं ननु । अपायरक्षणोपायः, प्रभोर्येन न जायते ॥ 71 ॥ धीरचन्द्रोऽवदत् प्रायो भाव्यं भवति नान्यथा । तथापि श्रेयसां हेतुः, पुरे धर्मों विधाप्यते ॥ 72 / / विश्वम्भरा निराधारा, धर्मात तिष्ठति nishclaa। न मुञ्चन्ति स्वमर्यादा, धर्माद् रत्नाकरा अपि ॥ 73 / / हृष्यन्ति स्वजना धर्माद्, धर्मात तुष्यन्ति देव्ताः। धर्मादन्यत् परित्राण, नास्ति विश्वत्रयेऽप्यहो ! / / 74 / / तथेति प्रतिपद्यते, चतुष्के चत्वरे त्रिके। इत्येवं कारयामासुः, पुरे पटहघोषणाम् ॥ 75 / / आप्रभातं प्रभोः स्वस्य, कश्चित् क्लेशोऽस्ति दुस्तरः । पुण्यं कुरुध्वं भो पौराः ! श्रेयसे परमादरात् । / 76 / / श्रुत्वेति लोकास्त्यक्तान्यकृत्याः स्वस्वामिभक्तितः । देवा स्मरणायेषु, पराः सर्वेऽपि जज्ञिरे । / 77 / / प्रियातोऽप्यधिकप्रीत्याऽऽश्रित्य सत्चश्रियं स्यात् । सायं प्रापदथ क्षमापः, सौधर्यशिरोगृहम् ॥ 78 / / रचौ तद्वीरतां ख्यातुमिव द्वीपान्तरं गते । दोषामुखे स निर्दोषस्तत्र शय्यामशिश्रयत् । / 79 / / For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपक्ष दुर्गपदव्याख्यालङ्कतम् । [161 नीते जाग्रत एवास्य, निशायाः प्रहरेऽम्बरे । पतिष्यामि पतिष्यामीत्यकस्मादुत्थितं वचः । / 80 ॥ हसचिव नृपः पोचे, साहस्येकशिरोमणिः । पतित्वा पूरय स्वेच्छां, वाक्छ्रत्वं तु दूरय ॥ 81 ॥ जगर्ज गगनं कर्णकटुभिर्जितैस्ततः । नेत्रे निमीलयन्नस्य, तेजःपिण्डः पपात च ॥ 82 / / सौधं न पतितं किश्चित , त्वन्यदेवेति कौतुकी। आलोकते स्म भूपालः, पुरः किमिति चिन्तया ॥ 83 ॥ कान्तिविद्युल्लताम्रान्तिकारिणी तारहारिणीम् । चन्द्रास्यां शुभ्रशङ्गारां, चलत्कङ्कणकुण्डलाम् । / .84 / / शुकहस्तां श्रितस्कन्धमरालद्वयशालिनीम् । काश्चित् काश्चनगौरी स वशां वीक्ष्य विसिष्मिये । / 85 ॥ ॥ युग्मम् ॥ स्फुरन्नू पुरझङ्कारा, कृतनृत्तक्षणात् क्षणम् । गण्डूषं व्यसृजद् बाला, भुवि भृङ्गारवारिणा । / 86 / / अंसतो हंसयुग्मं तदुत्तीर्य जलसीकरान् । चुणित्वा मौक्तिकीभूतानाजगाम निजस्थितिम् । / 87 ॥ du0 vyA0-अंसः-स्कन्धः ॥ 87 ॥ किमिदं शुक-हंसादि, केयं किं काऽपि देवता ! / भूस्पृक्त्वान्मानवीं मन्ये, खेचरी वा पराऽस्तु वा । / 88 / / इति ध्यायनसौ यावत् , काऽसि त्वमिति पृच्छति । तावद् गन्तुमनाः साऽभून्नृपो धर्तुमनाश्च ताम् । / 89 / / यावदुत्तिष्ठति मापः, पर्यङ्काद् वर्यधैर्यभाक् । . तावत् पश्यत एवास्य, सा जगाम विहायसा ॥ 90 ॥ 21 For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162] श्रीप्रीधरचरितमहाकाव्यम् । [नवमः नाशक पृष्ठतो गन्तुं, सविद्योऽपि नृपः पुन्ः। तस्य तच्चिन्तनेनैव, विभाति स्म विभावरी । / 91 ॥ मन्त्रिणश्चिन्तयाऽतीतरात्रयस्तत्र सङ्गताः । जयवन्तं नृपं वीक्ष्य, महोत्सवमकारयन् ॥ 92 / / पौरपुण्यप्रभावेणान्तरायस्ते व्यलीयत । / प्रभासय सभामद्य, प्रद्योतन इव प्र्भो। / / 93 ॥ मन्त्रिणामिति विज्ञप्त्या, महोत्सवपुरस्सरम् । विभुर्विभूषयामास, समामिव नभः शशी ॥ 94 ॥ मौलिमौलिस्थमालाभिरानम्रा तत्पदद्वयम् । पूजयामास सामन्तमण्डलेश्वरमण्डली । / 95 ॥ पौरा दूरादपि प्रीति, दधिरे तनिरीक्षणात् । व्योमस्थोऽपि नवाम्भोदो, नानन्दयति केकिनः! ॥ 96 ॥ राजादिमानसहानप्रेक्षणादिक्षणेक्षणैः । क्षणदाकान्तवत् क्षोणीविभुर्विश्वमुदेऽभवत् ॥ 97 ॥ हृदि स्मरनिशावृत्तमेवातिक्रम्य वासरम् । नृपस्तत्रैव शिश्ये तत्कन्यालोकनकौतुकी ॥ 98 ॥ कन्याऽपि पुर्ववत् तत्रागत्य नृत्यं विधाय सा । ग्रहीतुमुत्थितं भूपं, वीक्ष्य व्योम्ना ययौ क्षणात् ॥ 99 / / च्यतफाल इव द्वीपी, त्द्नासाद्साद्र्ः। तृतीयनिश्यपि मापस्तत्रागत्य व्यचिन्तयत् ॥ 100 ॥ du0 vyA0-अनासादः-अप्राप्तिः ॥ 10 ॥ विज्ञाता लक्षणैस्तावन्मया कन्यैव साऽङ्गना । नाङ्गभावादपि प्रायो, यो न वेत्ति स ना पशुः ॥ 101 ॥ For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपष्ठदुर्गपदभ्याख्यालङ्कृतम् । [ 163 धन्यः स कृतपुण्यश्च पुण्यलावण्यवाहिनी । यं वरं याति सा कन्या भाग्य सौभाग्यसागरम् ॥ 102 ॥ यथा तथा मया ग्राह्या, विवाह्यासाद्य सुन्दरी । ध्यात्वेति भूधनो दीप्रदीपच्छायामशिश्रयत् ॥ 103 ॥ अत्रासा तत्र सा यावद्, बाला वाचालनूपुरा । भवेद् भुवि जामस्या भूपतिस्तावदग्रहीत् ॥ 104 ॥ du0 vyA0- अत्रासा:-अभी: ॥ 104 ॥ मुश्च मुश्च महाराज !, जल्पन्तीमिति कोमलम् । तामाश्वास्य नृपः प्रोचे, का त्वं किमिति खेलसि ? / / 105 / / कि हंसयुग्ममंसस्थं, तब हस्ते शुकस्तु कः ? | दीपसाक्ष्यमुरीकृत्य, कन्ये ! त्वं मां कृतार्थय ॥ 106 ॥ युग्मम् ॥ ॥ साव देवाधिदेवस्थ, सुता सिद्धिपुरीशितुः । नाकिनामपि mAnyAshaM, विज्ञेया विज्ञकन्यका ॥ 107 ॥ न रुजा न भयं किञ्चिन्न मृत्युर्न जराऽपि मे । विश्वे नाम्नैव पाञ्चाली, सत्याऽहं नित्ययौवना ॥ 108 ॥ du0 vyA0- पाञ्चाली - द्रौपदी, तस्या निव्ययौवना नाम ॥ 108 ॥ वाच्या तु मानवी नाहं, नामरी न च किन्नरी । नरं वरं वृणोम्येषा, परं मे संगरं शृणु ॥ 109 ॥ du0 vyA0 - संगरं प्रतिज्ञा ॥ 109 ॥ यः स्याद् वृत्तचतुः शैलः, सलीलं ब्रह्मविद् द्विजः । मवृत्तज्ञेन तेनाहं वरं वृण्वे पुरोधसा ॥ 110 ॥ For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 ] श्रीश्रीधरचरितमहाकाव्यम् । [ नवमः चेन्म विवोढुं वाञ्छा तत्, कार्यस्तादृक् पुरोहितः । सत्येतस्मिन् वृणोमि त्वामधुनाऽपि न संशयः । / 111 ॥ वृत्तं मदंसहंसादेर्ममापि च स वक्ष्यति । तस्मिन्नवसरे त्वं मामाविर्भूतां विलोकयेः ॥ 112 ॥ इत्युक्त्वाऽस्यां गतायां स तच्चरित्रं स्मरन्मुहुः । कोमलेस्पि हि पल्यङ्के, कथञ्चित् प्राप संलयम् ॥ 113 ॥ I du0 vyA0 - संलयं - निद्राम् ॥ 113 ॥ 1 प्रातरास्थानमास्थाय विज्ञपञ्चशतीं नृपः । अपृच्छत् क्वापि कस्यापीदृक् पुरोधाः श्रुतो न वा ॥ 114 ॥ नैवेत्युक्ते तया भूपो, मन्त्रिदूतवरान् नरान् । लिङ्गिनोऽपि हि बौद्धादीन् पप्रच्छेकैकशोऽनिशम् ॥ 115 ॥ 1 भूपे पृच्छति देवाधिदेवत्वं केशवे शिवे । इन्द्रे ब्रह्मणि विप्राद्याः, प्राहुर्बुद्धे च सौगताः ॥ 116 ॥ ऊचे सिद्धिपुरीत्वेन, वैकुण्ठः कुण्ठबुद्धिभिः । कैश्चिदन्यैश्च कैलासः परैर्वाणारसी पुरी । / 117 ॥ देवाधिदेवपुत्रीत्वे, जयन्ती भारतीमुखाः । ऊचिरे त्रिकयोगस्तु, क्वापि साङ्गत्यमाप न ॥ 118 ॥ पुरोधसतुः शैलधरत्वं धीरचेतसा । केनापि क्वापि वाङ्मात्रेणापि नो घटितं पुनः ॥ 119 ॥ एवं प्रश्नपरस्यास्य, विस्मृता परकर्मणः । अकान्ता नर्मणस्त्रिंशद्वासरा व्यतिचक्रमुः ॥ 120 ॥ एकत्रिंशेऽह्नि स प्रातर्यावदास्थानमास्थितः । शुश्राव तावता divyadundubhidhvanimadbhutam // 121 // For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [165 भ्रत्क्षेपं तन्वति क्षमापे, तत्स्वरूपबुभुत्सया । मन्त्री विज्ञाय वृत्तान्तं, प्राञ्जलिस्तं व्यजिज्ञपत् ॥ 122 ॥ वने मुनेर्जयन्तस्योत्पेदे केवलमुज्ज्वलम् । सेवाहेबाकिनो देवा देवाऽमुं कुर्वते महम् ॥ 123 / / du0 व्या-हे देव ! ॥ 123 ॥ तच्छत्वा भूपतिर्दध्यावथ सिद्धा मनोरथाः । लोकालोके न तद् वस्तु, यन्न पश्यति केवली ॥ 124 ॥ तदैवानन्दपूरेण, पूरितः पृथिवीप्तिः। महर्द्धिभिर्वनं प्राप, नन्तुं केवलिनं मुनिम् ॥ 125 ॥ खड्गचामरकोटीरच्छत्रवाह्यानि कौशलात् । विहाय राजचिह्नानि, विरेजे तत्र सोऽधिकम् ॥ 126 ॥ सचित्तवस्तु नस्त्यागादचित्तात् त्याग्त्स्त्था। उत्तरासङ्गतः साधुदर्शनेऽञ्जलियोजनात् । / 127 ॥ मनः स्थिरीकृते श्चासौ, पश्चाप्यमिगमानिमान् । प्रपञ्चयन्मुनिप्रष्ठदृक्पथेऽजनि दृष्टहत् । / 128 ॥ युग्मम् । / du0 vyA0-प्रष्टः-मुख्यः ॥ 128 ॥ संशयध्वान्तविध्वंसिकैवल्यधुतिभासुरम् । तं स्वर्णपो सोऽद्राक्षीद् , यथा पूर्वाचले रविम् ॥ 129 ॥ रविमरुमिव स्थैर्यधैर्यादिगुणमन्दिरम् । / अमरैः सेवितं भूपः, प्रदक्षिणयति स्म तम् ॥ 130 ॥ भक्त्या तच्चरणी नत्वा, संप्राप्य च तदाशिषम् । मुदितो मेदिनीभर्ती, निःपसाद मुनेः पुरः ॥ 131 ॥ For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 ] श्रीश्रीधरचरितमहाकाम्यम् । [नवमः सोऽयं सितासुधास्वादपराजयनलालसम् । पपौ भृङ्गवदस्यास्याम्भोरुहाद् देशनारसम् ॥ 132 ॥ तथाहिभो भो भव्याः! भवेऽनादी, नानायोनिपरिश्रमात् । केऽपि द्वि-त्रि-चतुः पञ्चेन्द्रियत्वं यान्ति जन्तवः ॥ 133 ॥ ततस्तिया दुःखानि, सहन्तस्ते कथञ्चन । दुर्लभं दशदृष्टान्तैर्लभन्ते मानवं भवम् ॥ 134 / / आर्यदेशादिसामग्र्यो, प्राप्तायां प्राणिनः पुनः । तत्रापि जिनधर्मस्याचरणं दुर्लभ यतः ॥ 135 ॥ एके मुक्त्वा विवेकेन, मिथ्यारथ्यापतिष्णवः । न कुर्युः सदसदेव-गुरु-धर्मविचारणाम् ॥ 136 / / नश्वरीणामपि श्रीणामर्जनाय महाम्बुधिम् । / तरन्ति केचित् कान्तारं, कामन्ति सुकृतेऽलसाः ॥ 137 ॥ जीवाः पीवादराः प्रायः, परे विषयविभ्रमे । प्रेर्या मदनमोहाथैः, कुत्याकृत्यं न जानते । / 138 / / जडाशयास्ते धावन्ति, विस्मेर्स्म्र्तृस्स्न्न्ज्ः। मृगतृष्णास्विव मृगा मृगाक्षीषु सुखार्थिनः ॥ 139 ॥ वेत्ति वै तरुणी मूर्खः, किं न वैतरणी नवाम् । दृष्ट्वाऽपि यस्या लावण्यत्रपुतापमुपैत्यसौ ॥ 140 ॥ du0 vyA0-वै-निश्चितम् । / 140 ॥ कान्तारं किल कान्तारं, किं न वेत्तीति मन्दधीः । यद्वाहुबल्यां तं पद्ध्वाऽनङ्गभिल्लो na muzcati ॥ 141 // du0 vyA0-ara-atyartham 141 // For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपझदुर्गपदव्याख्यालङ्कृतम् । [167 पुर: पूत्क्रियते कस्य, सदा कारा वधूरियम् । वदन्तोऽपीति तत्सङ्गमीहन्ते हन्त ! बालिशाः ॥ 142 / / du0 vyA0-कारा-गुप्तिगृहम् ॥ 142 ॥ योषिजघनरोमालिगोदण्डे पतयालवः । न विदन्तीति हा ! मुर्खा भ्रमिष्यामो भवाटवीम् । / 143 ॥ पुरीषमूत्रमूषासु, योषासु जडताभृतः । मुह्यन्ति मोहनव्यग्रा महामोहविमोहिताः ॥ 144 / / अत्यक्तकामास्ते मृत्वा, सहन्ते हन्त ! यातनाः । कुदेवेषु कुमर्येषु, तिर्यक्षु नरकेषु च ॥ 145 / / अतः प्रमादमुत्सार्य, धर्मः कार्यः सचेतनः । पश्चादपि यो धर्म, संधत्ते सोऽपि शस्यते ॥ 146 ॥ यस्तु शाश्वतसौख्येच्छुरुद्वोढुं संयमश्रियम् । इहते मोहोत्रोऽसौ, धन्य एव यदुच्यते । / 147 ॥ दुर्लभं जगति जन्म मानुष, तत्र जैनवचनं सुदुर्लभम् । कश्चिदेव लभते च भाग्यवान्, सिद्धिनायकसुताङ्गसङ्गमम् ॥ 148 ॥ स्वचित्तानुगतं श्रुत्वा, मुदितो मेदिनीपतिः । मुनीन्दुं प्राञ्जलिः प्राह, किञ्चिद् विज्ञपये प्रभो! / / 149 ॥ केयं सिद्धिरिति ख्याता, कश्च त्न्नाय्क्स्त्था। केयं तस्य सुता यस्या दुर्लभः सङ्गमः स्मृतः ॥ 150 ॥ मुनिर्जगाद देवाधिदेवः सिद्धिपुरीप्रभुः । धन्यमूर्धन्यतत्कन्यां, जानीयाः संयमश्रियम् ॥ 151 ॥ For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रीघरचरितमहाकाव्यम । [नवमः यस्या अंसद्वये सद्वयं हस्ते शुकस्तथा । यन्मुक्तो जलगण्डूषो, व्यक्तं मुक्ताफलायते । / 152 / / परं पुरोहितस्तस्या विवाहे दुर्लभो हितः । वर्ण्यते सैव याऽलोकि, त्वयाऽपि नवमन्दिरे । / 153 / / न चेत् प्रतीतिस्तव पश्य, प्रतिज्ञापूर्तिहेतवे । तदूपामेव तो कन्यां, विहायसि समागताम् ॥ 154 ॥ प्रभो ! किमेतदाश्चर्यमित्युक्ते भूभुजा मुनिः॥ ऊचे सर्वमिदं राजन्नन्तदृष्टया विचारय । / 155 ॥ देवाधिदेवः सर्वज्ञ एव राजाधिगम्यताम् । तुष्टः प्रदत्ते भव्येभ्यो यो हि सिद्धिपुरे स्थितिम् ॥ 156 ॥ लोकाग्रे च पुरी सिद्धिरुत्तान्च्छ्त्र्स्निभा। साधनन्ता वसन्त्यत्र, सिद्धा नित्यसुखास्पदम् । / 157 / / एतां सर्वज्ञकन्यां च, मन्येथाः संयमश्रियम् । या मान्या मानवेन्द्राणां, देवानामपि दुर्लभा । / 158 ॥ तथा च यदाननं निमर्लभाव एव, जयत्यहो! पार्वणचन्द्रबिम्बम् । अष्टाङ्गयोगेन यदीयमङ्गमष्टाङ्गशोभाभिरलं शुभंयुः ॥ 159 / / उपाङ्गकान्ति दधते च यस्या दशाधिकाः संयमसप्तमेदाः । विभूषणत्वं दशधा प्रणीतः, प्रयाति धर्मः सततं यदङ्गे ॥ 16 ॥ यातो यदंसद्वयहंसलीलां, ध्याने चिरं निर्मलधर्मशुक्ले । हस्ते विवेकं च शुकं दधाना, सेयं कनी राजति sNymshriiH॥ गण्डूषीकृतसिद्धान्तामृतं मुक्ताकणायते । परावर्तनया स्पष्टं, तच्चास्या ध्यानपुष्टये ॥ 162 / / For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa ] स्योपक्षदुर्गपदव्याख्यालकृतम् । [19 चिन्त्यते न पुं-क्लीव स्त्रीरूपं sNymshriyaaH। एका चानेकरूपा च, सेयं श्लिष्यति चेतनम् । / 163 ॥ पुरोधा ब्रह्मविज्ञानाद् , ब्राह्मणस्तद्विवाहयुक् । चतुर्याममहाशैलधरः मुगुरुरेव च ॥ 164 ॥ सेयं दिवि स्थिता कन्या, पुरोहितः पुरोहितः । घर त्वं च धराधीश !, भज त्वं यदि वाञ्छसि । / 165 / / du0 vyA0-पुरः-अप्रइ । / 165 ॥ धृत्वाऽप्यलक्ष्यरूपाया:, सारूप्यं sNymshriyH। भाग्यदेवतयाऽवारि, भवान् विषयविभ्रमात् ॥ 166 ॥ इत्युक्ते गुरुभिर्भाग्यदेवी तद्रूपडम्बरम् । हित्वाऽविशन्नृपस्याङ्गं, साश्चर्य वाधिवनदी ॥ 167 / / मुदा भूपो मुनि प्राह, प्र्बुद्ध्हृद्य्स्त्दा। प्रभो ! त्वया स्यान्मज्जन्नुभृतोऽस्मि भवार्णवात् ॥ 168 ॥ अनङ्गपन्नगविष, विनिरस्य भ्व्गिर्ः। सुधां विधुरयन्त्येता मधुराणां धुरं श्रिताः । / 169 ॥ अक्षः केलिकता कामकितवेन समं कथम् ? / नारी नितम्बफलके, हा ! मया जन्म हारितम् ॥ 170 ॥ du0 vyA0-पाशकः, इन्द्रियैर्वा ॥ 170 / / कान्ताङ्गदेशं रोमालिकाननं नाभिकन्दरम् । बजता विषयस्तेनैः, हा ! मया जन्म हारितम् । / 171 ॥ नाथ ! स्वर्गमपीच्छामि, यतस्तत्रापि नाकिन्ः। .. विषयान्धाः सदेवेन्द्र हरि-ब्रह्म-पिनाकिनः ॥ 172 ॥ du0 vyA0-नाकिनः-देवाः ॥ 172 ॥ 22 For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100] श्रीश्रीधरचरितमहाकाव्यम् । केवलं परिरिप्सेऽहं सोत्कण्ठं संयमश्रियम् । ईहे सिद्धिपुरे वासमजय्ये विषयारिभिः ॥ 173 ॥ मा प्रमादीरिति प्रोक्ते, मुनिनाऽथ महीपतिः । तं नत्वा सपरीवारः, पौरैः साकं पुरं ययौ ॥ 174 ॥ कृत्वा पार्श्वप्रभोः पूजां, भोजनादनु मन्त्रिणः । आहूय चतुरो भूपश्चतुरोक्त्या जगाद तान् ॥ 175 ॥ पिशाचकीव मे जीवः, पातकी वातकीव हा ! | मूढचेता इयत्कालमभून्मोहविमोहितः ॥ 176 ॥ अद्य सद्यस्तिरस्कृत्य तं मोहं केवली मुनिः । तमार्ग मयि प्राचीकट पटुवचस्त्विषा ॥ 177 ॥ उदारा इति विन्यस्ताः, पूर्व दारा मया हृदि । उदारा एव सञ्जाताः, विवेकस्य विदारणात् ॥ 178 ॥ [ नषमः 0 vyA0 - उत्कृष्टा आरा :- शस्त्रिकाः ॥ 178 ॥ स्पृहयामि ततो नाहं, बाह्यराज्याय सर्वथा । अथामी मेनिरे चित्ते, विषया विषवन्मया ॥ 179 ॥ भवाम्बुधेस्तितीर्षा मे, वर्षा संश्रमश्रियः । मारमोहादिशत्रूणां संजिहीर्षा च सांप्रतम् ॥ 180 ॥ यावत् प्रत्युत्तरं किञ्चिदुच्चरन्तेऽथ धीसखाः । सखीतास्स्ययौ तावत् तत्र राज्ञी सुलोचना ॥ 181 ॥ " For Private And Personal Use Only भद्रासने निषण्णा सा, भद्रदन्तीन्द्रगामिनी । साश्रुनेत्रा सनिःश्वासा, भूपं स्माह सगद्गदम् । / 182 / / किमियं श्रूयते कान्त ! संयमग्रहसंकथा । श्रुतयाऽपि यया जज्ञे, पाढं मनसि मे व्यथा । / 183 / / Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir varga: स्वोपचदुर्गपदय्याव्यालङ्गतम् । अद्यापि नाथ ! तारुण्यमरण्यमिव दुस्तरम् । बाधतेऽनङ्गभिल्लोऽत्र, स्वल्पेऽप्येकाकिनं जनम् ॥ 184 ॥ नव्यं रत्नमयं सौधमिदं च तनुते मुदम् । भजस्व तदलङ्कृत्य, पूर्ववद् भोगसंपदम् ॥ 185 ॥ सरसीदीपिकादोलावापीमुख्यानि वल्लभ ! / क्रीडास्थानानि दुःस्थानि, मया सह विधेहि मा ॥ 186 / / तीते वयसि तारुण्ये, त्वयाऽऽहत्यापि संयमम् । स्वेप्सितं साधयेः स्वामिन् !, समये शोभतेऽखिलम् ॥ 187 / / अथ भूपः प्रियां स्माह, शृणु sundari । mdcH। vivekavarjito जन्तुः, किं किं कुर्यान तादृशम् ॥ 188 ॥ ममाऽद्योन्मीलयामास, साधुर्वाक्यसुधाञ्जनैः । विवेकलोचनं तेन, तत्वातत्त्वं व्यलोकयम् ॥ 189 ॥ ध्वजाश्चलाधिकल्लोलचपलागोलवच्चलः । / असार एष व्यापारः, सारो धर्मश्च निश्चलः ॥ 190 / / तपाखड्गधरो जित्वा, स्मरारि सति यौवने । संयम संजिघृक्षामि, प्रवयाः किं करिष्यति ? ॥ 191 ॥ नानिलैः पूर्यते व्योम, सागरः सलिलैन च । नेन्धनस्तृप्यति शिखी, जन्तुश्च विषयैस्तथा ॥ 192 / / विमानवनवापीषु, पुरा स्वर्गे सुखायितम् । मया चेत् तर्हि वेश्मायैः, किं सौख्यं मानवे भवे 1 ॥ 193 ॥ महोराशिमयीग्वेव, ललितं स्वर्वधूषु चेत् । / तन्मूत्रविण्मयस्त्रीषु, कि सौख्यं मानवे भवे ॥ 194 ॥ गते वयसि चात्तस्य, संयमस्य क्रियाऽपि न । क्षणं न चायुर्विश्वासो, दुष्टं तत् केन वार्धकम् । / 195 ॥ For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152] श्रीश्रीधरचरितमहाकाव्यम् । इति प्रत्युत्तरं प्राप्य, पुना राज्ञी प्रियं जगौ । सत्यमेतत् परं नाथ, चारित्रमपि दुष्करम् ॥ 196 ॥ कार्या केशोद्धृतिः सह्याः, क्षुत्तृपादिपरीपहाः । नित्यं चैव तपः क्लेशस्तां पुनः क्ष्मापतिर्जगौ ॥ 197 / / तिर्यग्योनिगतः स्वात्मा, वध-बन्धादिकं भवे । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ 198 ॥ नरकेष्वपि कुम्भीषु, पाकच्छेद भिदादिकम् । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ 199 ॥ कुमर्त्येष्वपि दौर्गत्यकारावास - वधादिकम् । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ 200 ॥ आकामनिर्जरैवाभूत्, तत्र जीवस्य दुःखिनः । सम्यग् मोक्षसुखोपायः, संयमः किमु दुःखदः ! ॥ 201 ॥ इति प्रबुद्धा तद्वाचा, सा प्रोचे नाथ! तन्मया । प्रतिज्ञातं विरक्तस्य या गतिस्ते ममापि sA ॥ 202 ॥ For Private And Personal Use Only [ नवमा मन्त्रिणस्ते नृपं स्माहुः, प्रियया सह संयमे । सज्जोऽभूस्त्वं परं देव !, राज्यं कस्मै प्रदास्यसि ॥ 203 ॥ भूपोऽवग् मा भवत्पुत्रस्तावन्मे दैवयोगतः । यस्मै कस्मै तथापीदं राज्यं देयं मया प्रगे ॥ 204 ॥ चिन्त्यं राजाऽर्हता कस्येत्युक्त्वा तान् व्यसृजन्नृपः । शुद्धाशयधरा पाप, शुद्धान्तं च सुलोचना ॥ 205 ॥ कृती सुकृतकृत्येषु कृतसायंतनक्रियः । समये शिश्रिये तल्पमसंकल्पमना नृपः ॥ 206 ॥ प्रमीलायामपि क्ष्मापः, संयमैकमनोरथः । शर्वरीमतिचक्राम, भावयन् भवभावनाम् ॥ 207 ॥ Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्वोपकदुर्ग पदव्याक्यालङ्कृतम् । प्रातस्तूर्यरवे जाते, यावत् पर्यङ्कमुज्झति । तावत् त्वराकुलाऽगत्य, प्रोचे तं काऽपि चेटिका ॥ 208 ॥ दिष्टया त्वं वर्धसे पुत्र !, जन्मना देव ! ते प्रिया । गूढगर्भात सुतं निशीथे पद्मलोचना ॥ 209 ॥ उचितज्ञस्ततथेय्यै, दत्वाऽसौ पारितोषिकम् । " For Private And Personal Use Only [ 173 कृत्वा प्रभातकृत्यानि सभामृद्धघा व्यभासयत् ॥ 110 ॥ निजं सयुक्तिकं सैष संयमस्य मनोरथम् । सेत्स्यन्तं हृदये ध्यायन्, सुतजन्मोत्सवं व्यधात् ॥ 211 ॥ प्रमोदपुरः पौरेषु प्रससार प्रथीयसा । रंहसा प्रेरितः शीघ्रं, चलध्वजपटाञ्चलैः ॥ 212 ॥ आलोच्य मन्त्रिभिर्भूपस्तत्रानाय्य तमर्भकम् । नेत्रानन्दकरं राज्ये, सुमुहूर्ते न्यवीविशत् ॥ 213 ॥ तं सिंहासन पूर्वाद्रिस्थितं बालार्कवन्नृपः । वीक्ष्य बालार्क इत्याख्यां चक्रे विश्वाभिनन्दितम् ॥ 214 ॥ विरेजे शिरसि छत्रं, परितश्चारुचामरे । बालार्क बहुमानेन, सामन्ताश्च सिषेविरे ॥ 215 / / कृतकोशव्ययः पुण्यक्षेत्रेषु विदधे द्रुतम् । अथाखिला मिलानाथः, सामग्री संयमोचिताम् ॥ 216 ॥ चत्वारो मन्त्रिणस्तेऽपि, भारमारोप्य सूनुषु । वैराग्यं वीक्ष्य भूपस्याभूवन् संयमसादराः ॥ 217 ॥ जातदीक्षाभिषेकादिमहोत्सवभरो नृपः । याप्ययानाधिरूढोऽथ प्रचचाल प्रियान्वितः ॥ 218 ॥ तदास्स्तोद्यरखं श्रुत्वा वीक्ष्य चास्याभिषेणनम् । मोहस्य सेनया स्तमनङ्गेन पलायितम् । / 219 ॥ Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 ] श्रीश्रीधर वरितमहाकाव्यम् । पुरान्तराऽसौ पौराणां, पुण्यभावं विवर्धयन् । गत्वा वनं केवलिनं, ववन्दे युक्तिपूर्वकम् ॥ 220 ॥ इतश्च धरणेन्द्रोऽपि, तज्ज्ञात्वा विजयान्वितम् । प्रमोदपूरितश्चक्रे तच्चारित्रमहोत्सवम् ॥ 221 ॥ व्यजिज्ञपच्च हे पूज्याः !, ममात्मा सैष सत्वरः । भवद्विग्नो भवत्पाणिनेहते संयमश्रियम् ॥ 222 ॥ वीरत्वे गीयमानेऽस्य, नारीभिर्निपुणं ददे । देवी मन्त्रियुता याऽस्मै, सुगुरुः संयमश्रियम् ॥ 223 ॥ संयमीति ते सर्वजनैः सार्वजनीनवाक् । तेनेऽस्मिन् सुगुरुः शिक्षां, द्विविधां विबुधाञ्चितः ॥ 224 ॥ भव्यक्षेत्रेषु सद्धर्मबीजं मोक्षफलप्रदम् । इत्यारोप्य ततोऽन्यत्र, विजहे केवली मुनिः ॥ 225 ॥ राजर्षिमुख्यास्तद्भक्तिदक्षास्तेऽपि तमन्वगुः । सर्वे गुणा इवौचित्यं सूत्रं वा वार्त्तिकादयः ॥ 226 ॥ बाह्यान्तरङ्गभेदेन, निर्ममे निर्मलं तपः । राजर्षि- मन्त्रि- मुनयः, साध्वी चापि सुलोचना ॥ 227 ॥ विरराज स राजर्षिर्गृह्णन् गुरुमुखाम्बुजात् । श्रुतं मरन्दवन्नित्यमिन्दिन्दिरसहोदरः ॥ 228 ॥ गुरुप्रतिष्ठाऽधिगतप्रशंसः, सद्वादशाङ्गी जलकेलिहंसः । क्षमां वधूं भूषयति स्म हारैर्यथा विहारैः सह साधुवारैः । इतश्च मङ्गलपुरे, बालो बालार्क भूपतिः । राजा राजावलीवन्द्यो, ववृधे बालचन्द्रवत् ॥ 230 ॥ तं वीक्षाञ्चक्रिरे भूपाः, शोणांड्रिकरपल्लवम् । अशोकद्रुमसंकाशं, कौतुकेन पुनः पुनः ॥ 231 ॥ For Private And Personal Use Only [ navamA mA Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra (vargaH ) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svopacadurga पदव्याक्यालङ्कृतम् । बाल्यं क्रमादतिक्रम्य, द्विधा शास्त्रविशारदः । चक्रे द्विधाऽपि धीराणां, चमत्कारमयं हृदि ॥ 232 ॥ [ 175 शक्तः शिशुरपि प्रौढमहेलां भोक्तुमन्वहम् । किं चित्रं वरुणः सैष, शिश्रियेऽनेकशो वधूः ॥ 233 ॥ For Private And Personal Use Only du0 vyA0 - महा इलां - पृथिवीम् ॥ 233 ॥ बालार्कः प्रसरत्प्राज्यप्रतापः पृथिवीतले । / चित्रं यैः सेवितस्तेषु, श्रेयोऽभून्नापरे पुनः ॥ 234 ॥ कदाचिदेष विज्ञाततात संयम संकथः । वदंद्रियुगलं नन्तुमभूदुस्कण्ठितस्तराम् ॥ 235 ॥ तं चान्यदाऽवनपाल, वनीपालो व्यजिज्ञपत् । वनं पुनन्ति राजर्षितातपादास्तव प्रभो ! ॥ 236 ॥ दत्वाङ्गभूषणान्यस्मै तत्क्षणं मुदितः पुरम् । तोरणध्वजमुख्यैः स भूषयामास पूरुषैः ॥ 237 ॥ शृङ्गारिताथ दन्तीन्द्रः शृङ्गारितमहापथः । अपवाद्याधिरूढोऽयं, तातं नन्तुमथाचलत् ॥ 238 ॥ परिधाप्य तरून् मार्गे, स्वस्तिकान् पुरयन्नधः । इत्याद्युत्सवपुरेण स प्रापत् पावनं वनम् । / 239 / / तातं गुरुं ततः साधु-साध्वीव्रातपरिष्कृतम् । विवेकवान् ववन्देऽसौ मुदश्रुप्लुतलोचनः ॥ 240 ॥ एकं गुरुः परं तातस्त्रिजगत्ख्यातकीर्तिभाक् । किं चित्रं यन्मुदे सोऽस्य, स्वर्णमेकं सुगन्धि च ॥ 241 ॥ धर्माधिपाय, मेघधारोपमां गुरुः । उद्ग्रीवं भव्यसारङ्गैरास्वाद्य देशनां व्यधात् ॥ 242 ॥ du0 vyA0 - सारङ्गैः चातकैः ॥ 242 ॥ Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 ] श्रीश्रीधरचरितमहाकाव्यम् । (नवमः आहत्य स पितुः पार्श्वे, श्रद्धाऽहं धर्ममार्हतम् । पुनर्नत्वा तमापृच्छय, मुदितः स्वपुरं ययौ ॥ 243 ॥ न्यायधर्मधुरीणस्य बालार्कस्याभवद् भुवि । प्रजानुरागविभ्राजः, साम्राज्यमुदितोदितम् ॥ 244 ॥ अथो विजयराजषिविश्वविश्वम्भरासरः । चिरं हंस इव स्वैरविहारेण व्यभासयत् ॥ 245 / / चत्वारो मन्त्रिमुनयश्चारुचारित्रनिश्चलाः । केवलज्ञानमासाद्य, सिद्धिसौख्यं सिषेविरे ॥ 246 ॥ साध्वीषु मुख्यतां प्राप्ता, साध्वी साऽपि सुलोचना । तपसा कर्ममाणि, भित्त्वा शिवपुरं ययौ ॥ 247 ॥ एवं सेवधिसारसंयमशमध्यानामृतमीणितः, स्वान्तस्तान्तभवान्तकारिकरुणाकेलिगृहं सस्पृहम् । भव्येषु द्विविधं निवेश्य विशदं धर्म घरामण्डले, पुर्णापुर्विजयो विमानममलः सर्वार्थसिद्धिं ययौ ॥ 248 ॥ du0 vyA0-सेवधिः-निधानम् । तान्तः-विस्तीर्णः ॥ 248 ॥ च्युतश्चम्पापुर्यामथ परमदेवक्षितिपतेः, कुलोत्सः कंसद्विषत इव सोऽरिष्टमथनात् । प्रभुश्रीमत्पाच्चिरणसुरमाणिक्यलभना चिरं भेजे सौख्यं शिवपदगतः सम्मदमयम् । / 249 / / इति श्रीअञ्चलगच्छे आचार्यश्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याके श्रीश्रीधरचरिते विजयचन्द्रसिद्धिगमनो नाम नवमः सर्गः समाप्तः ॥ ॥ प्रन्थानम् 258 sa0 26 ॥ For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यकर्तुः प्रशस्तिः ॥ श्रीअश्वसेनस्य कुलावतंसः, कल्याणकासारविलासहंसः । चिन्तामणीवज्जनचिन्तितानि, चिन्तामणिपार्श्वजिनो ददातु । / श्रीमेदपाटदेशे, ग्रन्थो माणिक्य सुन्दरेणायम् । देवकुलपाटकपुरे, गुणरसवार्थीन्दुवत्सरे (1463) व्यरचि ॥ 2 ॥ गद्य-पद्यमयी हया, cmpuushcaaturyshaalinii| अस्य ग्रन्थस्य विज्ञेया, चतुःपर्वीकथा स्वसा ॥ 3 ॥ अकारि शुद्धा श्रीपूज्यगच्छाधीशैः प्रसद्य सा । पुरे सत्यपुरे पौरमण्डिते मेरुमण्डले ॥ 4 ॥ द्यौरेषा रमते यावच्चारुतारककन्दुकैः । वाच्यमानो जनैस्तावद् ग्रन्थोऽयं भुवि नन्दतात् । / 5 ॥ सहस्रमेकं सर्वानसंख्ययाऽनुष्टुभामिह । एकोनया नवत्या च, शतपटकं समन्वितम् ॥ 6 ॥ एवं ग्रन्थानम् 1689 ॥ पण्डित:-श्रीमेरुविजयगणिसतीर्थ्यगणिश्रीशान्तिविजयगणि. शिष्यसत्यविजयगणिना पत्तनचित्कोशे प्रतिरियं muktaa॥ For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्याकर्तुः prshstiH। du0 व्या-माणिक्याङ्काभिधग्रन्थे मूरिमाणिक्यमुन्दरः । एवं दुर्गपदव्याख्यामकार्षीत् कविवल्लभाम् ॥ 1 ॥ अष्टाशीत्यभिधे वर्षे, चतुर्दशशतान्विते । अभ्यर्थनादियं व्याख्या, कृता श्रीपत्तने पुरे ॥ 2 ॥ अलिखत् प्रथमं चेता, विनेयः कीर्तिसागरः । ग्रन्थो व्याख्यायुतो जीयाद्, वाच्यमानो निरन्तरम् ॥ 3 ॥ इति श्रीअञ्चलगच्छे श्रीमाणिक्यसुन्दरसूरिविरचिते माणिक्याङ्के ___ नवमसर्गस्य स्वोपक्ष दुर्गपदव्याख्या समाप्ता ॥ संवत् 1489 वर्षे दीपोत्सवे श्रीअणहिलपुरपत्तने विश्वरूपेण likhitaa॥ For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only