________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
39
૪
Acharya Shri Kailassagarsuri Gyanmandir
महासत्त्वशाली - इत्युक्त्वा तस्यानने सर्वा विद्या विविशुः । विद्यावान् विजय
चन्द्रो वैरिणं प्रति चचाल |
चमरचञ्चापुर्वी गत्वा मायाविनं वज्रदाढं जगावयम् - यदि जीवितेच्छा प्रत्यर्पय मे प्रियाम् । वज्रदाढस्य लघुभ्रातारं व्यजिज्ञपत् परं नान्वमन्यत सः । ततो वज्रबाहुः ससैन्यो विजयचन्द्रम् शिश्रिये । वज्रबाहुस्तेन सह योद्धुं समरप्रकारमदर्शयत् । बालर्षितीर्थदेवान् नत्वा यदि युद्धप्रस्तावः स्यात् तदेन्द्रेणाप्यजय्यो भवान् भविष्यति इत्यतो वज्रबाहुस्तं प्रथम बालवितीर्थं निनाय । तत्र देवान् नमस्कृत्य वज्रदाढमाजुहाव समरभूमिम् । ततो द्वयोः सैन्ययोः रणः प्रवृत्ते ।
कविनाऽत्र विस्तृतमद्भुतं च युद्धवर्णनं कृतमस्ति । तत्र समरभूमौ रत्नचूडाख्यखेचरेश्वरस्य वल्लभा रत्नमालिनी आगत्य स्वपूर्वभववृत्तं वज्रघरतीर्थकृतः श्रुत्वा कथितुमारभे ।
अस्मिन् द्वीपे कृपनाम्नो नृपस्य गान्धारीसंभूतौ चन्द्र- श्रीधरनामानौ द्वौ तनयावास्ताम् | श्रीधरस्य गौरीनाम्नी रूपवती प्रियाऽऽसीत् । चन्द्रस्तावदेकदा तां दृष्ट्वा काममोहितो बभूव । चतुरश्चन्द्रः कनिष्टं श्रीधरं युद्ध - निमित्तं विज्ञप्य रणाय प्राहिणोत् । श्रीधरगमनान्तरं गौर्या सह रन्तुमयं शठात्मा चन्द्रश्चेव्या सह तां न्यवेदयत् । परं सा नान्वमन्यत तस्य विज्ञप्तिम् । अतो गौरी दध्यौ यदयं बलात्कारं करिष्यति, अतः शीलरत्नं रक्षितुं सा एकाकिन्येव निशायां पत्युरन्वगच्छत् । मार्गे श्रान्ता सा कुत्रचिद् यक्षमन्दिरे विशश्राम । तत्रापि तस्याः लावण्येन मोहितो यक्षस्तां परिरन्धुकामः संजातः, परं तस्या उपदेशेन स विरक्तोऽभवत्, तस्याश्च किङ्करत्वं भेजे | तस्य यक्षस्य साहाय्येन सा पक्षिणीरूपं कृत्वा पत्युः समीपं समरशिबीरं प्राप्ता । पक्षिणीरूपत्वे श्रीधरेण सह वार्तालापं वितेने सा तं परीक्ष्य स्वरूपभजत् । पश्चात् श्रीधरो गौर्या सहितः स्वपुरं न्यवर्तत ।
For Private And Personal Use Only