________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकदा चन्द्रो गौरी च तत्रागतमभिनन्दमुनि नन्तुं जग्मतुः । तावुप. दिश्यानन्तर तयोः भवकथामश्रावयन्मुनिः ।
सैव गौरी सप्तभवान् भ्रान्धात्र सुलोचनारूपेग जज्ञे । गान्धार्याश्च यौ पुत्रौ चन्द्र श्रोधरनामानौ अस्मिन् भवे विजय-वज्रदाढनामानौ संजातौ । पूर्वस्नेहवशादेव वज्रदाढः सुलोचनां जड़े । एतदर्थ तौ सांप्रत युद्धं कुरुत इति श्रुत्वाऽहं गान्धारी युवयोः समीपमुपस्थिताऽस्मि ।
इति वाती मातुः श्रुत्वा सल जो वज्रदाढो विरक्तोऽभवत् । वज्रदाढः तत्रैव सर्वविरतिमादृत्य कायोत्सर्गेग आत्मसमर्पणं व्यधात् । विजयोऽपि तं क्षमयामास । पश्चाद् वज्रदाढपुत्रान् पितू राज्येऽभिषिच्य मलिनाङ्गीमपि शोल. रत्नेनाधिक शोभितां सुलोचनां नीवा, बनान्तरे प्रतापकन्यां पद्मां विवाह्य स्वपुरं मङ्गलपुरमागमद् विजयचन्द्रः । द्वाभ्यां पत्नीभ्यां सहितो विजयः पितरौ प्राणसीत् । पिताऽपि पुत्रं गाढमालिङ्गय तस्मै प्राज्यं राज्यमदात् ।।
नवमसर्गे-अथ विजयचन्द्रः पैतृकं पदमासाद्याधिकं विरेजे । प्रजाश्च सुखेनापालयत् , सुलोचनां पट्टराज्ञीपदेऽस्थापयत् । तया सह रममाणोऽयं बहून् वासरान् निर्जगाम ।
एकदा निशीथिन्यां तया सह रतिसुख प्राप्नुवन् रतिश्रान्तो निशायामशृणोत्-'पतिष्यामि, पतिष्यामि' इति । प्रभाते संभ्रातोऽयं नृपो मन्त्रीनाहूयापृच्छदस्यार्थम् । सर्वेऽपि मन्त्रिणः स्वबुद्धचनुसृतमर्थं व्यजिज्ञपन् परं न तस्य मनः समादधत् । एकस्तत्र धोरचन्द्रनामको मन्त्री गम्भीरगिराऽचीकथत्यद्भाव्यं तदन्यथा न भवति, तथापि धर्मेण श्रेयो भवत्येव, अतः धर्म्यकार्य भवान् वितनुयात् । नृपस्तत्कार्याणि वैविध्येन कर्तुमारेभे । एकदाऽम्बरादापतन्तं तेजापिण्डं सोऽपश्यत् । तस्मात् पिण्डात् निस्सरन्तौ काञ्चित् काश्चनगौरथुतिं दधानां स्त्रियं वीक्ष्य नपो विसिष्मिये । तस्या अंसयोः हसयुर म
For Private And Personal Use Only