________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ते जगदतुः यज्ञस्येतिवृत्तं याज्ञवल्क्यसुलसयोराख्यानकम् , तयोस्सुतस्य नव्य. वेदरचनाकथानकम् , तद्वेदानुसारिणां गवाश्वनमातृपितृमेधकानां यज्ञानां नृपाने फलकथनम् , तेन कश्चिन्नपस्य यज्ञारम्भादि वाती विजयचन्द्रस्य पुर आचख्यतुः । पश्चात् ते देव्यौ तस्यैकमासान्तरं कान्तालाभो भविष्यतीत्यावेद्य तस्य चाहिंसापालकत्वेन प्रशंसां कृत्वा दिवं जग्मतुः । ___ ततो विजयच द्रः स्थगीभृता सहाचलदुत्तरां प्रति । पञ्चमे दिने कापि पर्वतं प्राप्य क्षुद्रपत्तनस्थितं रत्नमन्दिरं दृष्टवान् । तत्र द्वौ सुन्दरौ नरावागत्य तस्मै प्राणमताम् विजयं च स्वसौधं निन्यतुः । तत्र तस्य बहुप्रकारां प्रतिपत्तिं वितेनाते । तद् दृष्ट्वा विजय! प्रोचे-कथमेवं भक्तिर्विधीयते । तयोरेकस्तत्कारणकथां वक्तुमारेभे । तत्कथायाः संक्षेप एतदस्ति-स नरो विद्याधरः, अपत्येच्छया परदारामपहृत्य यदा शक्रावतारतीर्थसमीपं आगतस्तदा तीर्थयात्रां कुर्वाणो धरणेन्द्रोऽपि तत्र आगतः । तेनापहृतायाः स्त्रियाः रुदनं श्रुतम् । अतो धरणेन्द्रेण विद्याधरः शप्तः, तस्यापत्याप्तिविद्यानाशोऽभवत् । तत्परिहारार्थ विज्ञप्तः सः। ततो घरणेन्द्रेणोचे-शापोऽन्यथा न स्यात् परं विजयाभिधानो मम प्रतिपन्नसुतोऽस्ति, तस्मादेव तव सप्तमे संताने सर्वा विद्यार स्फुरिष्यन्ति । अतो तव प्रतिपत्तिं कुर्वे । अधुना साधयेताः पुस्तकसंस्थिता विधा:, अस्माकं च यथोचितमाकलय्य प्रसादय । __इति वार्तामाकर्ण्य विजयचन्द्रो दध्यो-विधासंसाधनार्थमेव हि धरणेन्द्रेण मम प्रियालाभो विलम्बितः स्यादिति मन्ये ।
ततः स अष्टोत्तरशतं विद्याः साधयितुमारेभे । यथाविधि स्मरतस्तस्य समीपे सर्वा विद्याः समुपतस्थिरे । तस्य सत्त्वपरीक्षार्थमष्टोत्तरशतमश्वानां ता याचिरे । जीवहिंसयैव यदि स्यात् साधना, तदालं तया। ततो विद्या ऊचिरे ----अन्यथा स्वतनुखण्डानि पावके हुत्वा साधना फलिष्यति । अतः स्वकलेवरस्य द्वात्रिंशत्खण्डानि ज्वलितानले स जुहाव । बाढं खल्वयं नरो
For Private And Personal Use Only