________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विजया, मृता सती भत्र धरणेन्द्रस्य वल्लभारूपेण जज्ञे । ततः सा धरणेन्द्रपार्धे नागलोकं तमनैषीत् । धरणेन्द्रस्तं स्वाङ्के निवेश्यावदत्-तव प्रियां तूर्णमानेष्यामि । विजयाऽपि विजयचन्द्राय रूपव्यत्ययहेतवे एकां गुटिकामदात् । तया स शुकरूपं विधाय भ्रमितुमारब्धवान् । तत्रैकस्मिन् स्थाने केनचिद् दैत्येनाहृतां काश्मीरस्य प्रतापभूपस्य कन्यां पनामदाक्षीत्। तयोर्वातालापे सजाते शुकरूपो विजयचन्द्रोऽज्ञासोद् यद्-कन्येयं विजयचन्द्राय दित्सिता । ततः शुकरूपं परित्यज्य विजयचन्द्रः प्रकटीभूतः । विवाहाथ तया प्रियलोचनया पाया प्रार्थितः। विजयचन्द्रणोक्ता सा-यावत् सुलोचना नैति तावनौचितिमश्चत्यावयोविवाहः । तस्मादत्रैव तिष्ट यावत् सुलोचनाऽऽगछति ।
तत्पश्चाद् दैवीकृपया श्रवणकुण्डलं सोऽधिजगे । तत्पश्चात् काचित् खेचरी सुलोचनारूपं विधाय तं परीक्षते । दृढवतिनं तं ज्ञात्वा सा खेचरी कथयति-वज्रदाढेन मे पत्या त्वप्रिया निष्कुटान्तरे मुक्ताऽस्ति । अनेकविधोपायैरपि तस्याः शीलभङ्गं कर्तुं स नाशकत् ।
तत्र वने कश्चिद् भूतो विजयचन्द्रं वक्ति-विजयपुरं नातिदूरे वर्तते । तत्र चन्द्रबलो नृपतिः नुमेधं कुरुते । विजयचन्द्रस्य कीर्तिः हिंसानिषेधकरूपेण मयाऽपि श्रुता । तद्वचनं श्रुत्वा नरमेघयज्ञं ध्वसितुमुत्सुकोऽभवद् विजयचन्द्रः । चेटकादेशेन कर्कोटसाहाय्यात् तद्यज्ञानरा मुक्तास्तेन । ततो यज्ञदेवं महाकालाभिधं कन्यादं युद्धे जित्वा विजयलक्ष्मी प्रपेदे विजयचन्द्रः। ततस्तस्मिन्नेव वने केचिदप्सरसौ स्त्रियो हरिणी-हारिणीनाम्न्यो नभोदेशादागच्छन्त्यौ दृष्टवान् । ते स्त्रियौ तमचकथताम्-यत् त्वत्परीक्षणार्थमेव होयं यज्ञमायाऽस्मद्रचनासीत् । अतः परं भुवस्तले यज्ञा न भविष्यन्ति परं भवितव्यनियोगत एव कालेन भविष्यन्ति । कस्तावत् पापो यज्ञं करिष्यति, इति पृष्टे
For Private And Personal Use Only