________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वयंवरणार्थ कलासौन्दर्येण सजित विशालमण्डपमपि स दृष्टवान् । तत्रा. सीनेषु सर्वेष्वपि नृपेषु विजयचन्द्र इन्द्रदत्तशृङ्गारेणातीवदेदीप्यमानो दृश्यते ।
सप्तमसर्गे-स्वयंवरमण्डपे मगधस्य राजा पुरन्दरः, विदर्भस्य महेन्द्रः, कोशलस्यानन्तः, काशीराजः, रैवतस्य पद्मः, कलिङ्गराजः, मालवराजः, गज. पुरस्य मदनः, कम्बोजस्य कीर्तिपालः, मिथिलायाः कमलचन्द्रः, मलयस्य कृपः, काश्मीरस्य प्रतापः, हस्तिनापुर्या इत्यादिनृपास्तत्रागताः । तेषां सर्वेषामपि प्रशसां सखीमुखात् संश्रुत्य सा सुलोचना विजयचन्द्रस्य कण्ठे वरनजमारोप्य वलिता ।।
अष्टमसर्ग-अत्रान्तरे विजयचन्द्रस्योपरि सर्वे राजानः कोपान्विताः 'सजाताः । काश्मीरस्य प्रतापभूपस्तत्राग्रणीभूतः, तेन सह योदधुमारभत । परं दवीसाहाय्येन विजयचन्द्रः युद्धे विजितः । सर्वानपि राज्ञः सम्मान्य रत्नाजदः निर्वर्तितवान् । विजयचन्द्रोऽपि सुलोचनया सह गृहं गन्तुं सज्जीबभूव ।
मार्गे कुत्रचिद्वने विजयचन्द्रः सैन्यं न्यवेशयत् । मध्याहने पूजावसरे कश्चिञ्चारणस्तत्रागल्य जिनेश्वरस्य स्तुतिं कृतवान् । कस्त्वमिति विजयचन्द्रेण पृष्टे तस्य सप्तावतारस्य तेन सह सम्बन्धो न्यगादि ।
ततः प्रस्थानावसरे कालनामा कश्चिद् दैत्य आगत्य तत्र सुलोचनां जहार । तद्वियोगदुःखं क्षणमप्यसहमानो विजयचन्द्रः सत्वरं चेटकं सस्मार। चेटकस्तत्रागत्य सुलोचनायाः शुद्धि न्यवेदयत्-चमरचञ्चायां पुर्ण वनदादनामा खेचरस्तव सुलोचनां जहे । स खेचरो ममाप्यजय्यः, परं कियत्कालान्तरं तव सत्त्वेनैव स जेष्यते त्वया ।
ततः सत्त्वशाली सः सैनिकानादिश्य प्रियामाहर्तुमुत्तरां प्रति प्राचालीत् । तत्रैकस्मिन् वनान्तरे काश्चिन्नागकन्या हल्लीसकादिक्रीडां कृतवती: स दृष्टवान् । तासु मुख्या पुरोभूय विजयचन्द्रं प्रेक्यावादीत्-अहं तव माता
For Private And Personal Use Only