________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स
]
स्वोपझदुर्गपदव्याल्यालकृतम। [१२१ यज्ञमुक्ता नरास्तेऽपि, कम्प्राङ्गास्तन्निरीक्षणात् । स्थगीभृता युताः सर्वे, भूपालं शरणं ययुः ॥ २४३ ॥ भूपोऽपि पृष्टे तान् न्यस्य, स्थितः खड्गधरः पुरः। मुश्चन् मुखेऽनलज्वालामूचे तं च निशाचरः ॥ २४४ ।। रे दुरात्मन् दुराचार !, रे रे !! मानवकीटक! । अध्वरं मम विध्वस्य, क्व प्रयास्यसि मूढधीः ? ॥२४५ ॥ यज्ञे जुह्वत्यमी विप्रास्तृप्तिमें जायते पुनः। याज्ञिकान् मम वित्रास्य, क्व प्रयास्यसि मूढधीः ? ॥२४६।। तार्क्ष्यस्येव ममालोकान्नागैः सर्वैः पलायितम् । त्वं काक इव दृष्टोऽथ, क्व प्रयास्यसि मूढधीः ॥ २४७॥ अहं चेन्न त्वया दृष्टस्तदा नाम्नाऽपि न श्रुतः। महाकालभिधः कालः, कीनाशस्य सहोदरः ॥२४८ ॥ अद्यापि मे नरान् हव्यान , देहि पृष्टे स्थितानिमान् । न चेन्मौलिं लविष्यामि, खड्गेनतेन तत्क्षणात् ॥ २४९ ।। क्षोणीपतिस्ततः स्माह, पलादं प्रति सस्मितम् । ददामि जीवितं तेऽपि, नाहं शरणमागतम् ॥ २५० ॥ जल्पन्ति चाल्पं ये धीराः, कातरा बहुमाषिणः। इति क्रुद्धो दधावेऽथ, नृचक्षा नृपति प्रति ॥ २५१ ॥ खड्गखेटकभृद् भूपमेरितश्चेटकस्तदा । योद्धं डुढौके क्रव्यादस्तं विजिग्ये च तत्क्षणात् ।। २५२ ।। तादृक् तुङ्गपलादेन, सह योद्धुमथोच्छ्रितम् । चेटकोपीदृशस्कन्धमारोपयदिलापितम् ॥ २५३ ॥ खड्गाखगि रणे जायमाने बाढं तयोश्विरम् । क्षोणीपतिप्रहारेण, पृथिव्यां राक्षसोऽपतत् ।। २५४ ।।
१६
For Private And Personal Use Only