________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२० ]
श्री श्रीधरचरित महाकाव्यम् ।
[ अष्टमः
स ध्यायन् किं करोमीत्यवक् स्मृतागत चेटकम् | मवृत्तं यज्ञवृत्तं च कर्कोटाय निवेदय ॥ २३३ ॥ अथो तथाकृते तेन, नागलक्षैः परिष्कृतम् । कर्कोटं धावितं दृष्ट्वा, विजयोऽपि सहाचलत् || २३४ ।। बहवः पटवः पापा ऋच पठनपूर्वकम् । यावन्नराहुतिं दद्युस्तावन्नागबलं ययौ ॥ २३५ ॥ पलायध्वं पलायध्वं वदन्तस्तत्र वाडवाः । काकवन्ने शुरुज्झित्वोत्तरीयादित्वराकुलाः || २३६ ॥ द्विवेदी च त्रिवेदी धोपाध्यायः पाठकस्तथा । दीक्षितो यायजूकथ, नष्टाः पश्चाद् विलोकनैः ॥ २३७ ॥
दु० व्या० - यायजूकः - यज्ञकर्ता ॥ २३७ ॥
यूपमुन्मूलयन्मूलाद् वह्निकुण्डं विलोठयन ! |
•
हव्यं विक्षेपयन् व्योम्नि, कर्कोटोऽभञ्जयन्मखम् ॥ २३८ ॥ एवं नागैर्मखे भग्ने, मोचितान् नृपतिर्नरान् । यावत् पश्यति तावद् भूकम्पः कोऽप्यभवत्तराम् ॥ २३९ ।। कम्प्रेषु गिरिशृङ्गेषु, क्षणा निर्घातपूर्वकम् । ददर्श भूमेर्नियतं नृपतिर्यातुधानकम् ॥ २४० ॥
दु० व्या० यातुधानकम् - राक्षसम् ।। २४० ॥
दीर्घदन्तं प्रलम्बोष्ठं, रौद्रास्यं रक्तलोचनम् । करे धृतासुगापूर्णचषकं खड्गधारिणम् ।। २४१ ॥ पीनकुक्षिं महाभीष्मं, नवताल प्रमाणकम् । तं दृष्ट्वैव पलायिष्ट, कर्कोटः सपरिच्छदः ॥ २४२ ॥ युग्मम्
B
For Private And Personal Use Only