________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [११९
पश्यायः कौतुकं तत्रेत्युक्त्वाऽमुत्र स्थिते परः । जगावीदृक्षयज्ञानां, कोऽपि वारयिता न किम् ? २२२॥ नैवेति गदिते तेन, परोऽवादीन सोऽस्ति किम् ? । यः श्रुतो विजयः कश्चिन्नृपो हिंसानिषेधकः ।। २२३ ॥ सोऽप्याख्यन्नाम भोस्तस्य, वाक्टरस्य न गृह्यते । ईदशी यः क्षितीशोऽपि, न रक्षति नरक्षतिम् ।। २२४ ।। दु० व्या०-नरक्षतिम्-नरक्षयम् ।। २२४ ॥ एवं पुनः परः स्माह, कृतमेतेन भूभुजा। अन्योऽपि भुवने नास्ति, देवो नागो सुरोऽथवा ॥२२५ ॥ सोऽवादीचिन्तयाऽलं तेऽनया यज्ञेऽथ गम्यते । परोऽवक् कथय भ्रातः !, तथापि यदि बुद्धयते ॥२२६॥ सोऽवक कर्कोटशैलेऽस्ति, कर्कोटफणिनः स्फुरत् । क्रीडास्थानं स आगत्य, पातालात् तत्र खेलति ।। २२७ ॥ नागदत्तः मुनिः कश्चिदत्रागत्य स्थितोऽन्यदा। तं नागेन्द्रं दयाधर्मेऽऽस्थापयद् विश्ववत्सलः ॥ २२८ ।। ततः प्रभत्यसौ कुर्यादध्वरध्वंसमुधुरः । अयं यज्ञः सुखं भावी, कर्कोटश्चेन्न वेत्स्यति ॥ २२९ ।। उड्डीनयोस्तयोरेव मुक्त्वा राजा व्यचिन्तयत् । अहो ! स्थगीभतः कष्टं, महदेतदुपस्थितम् ।। २३० ।। अन्यच्च श्रूयते कीर्तिः, श्रवणाभ्यामनीदृशी। सत्यं वा जीवितं मे धिग, नरमेधमरक्षतः ॥२३१॥ आत्मना वा परेणापि, जन्तूनामिह रक्षणम् । कृतमेव वरं येन, विना सर्व वृथा परम् ।।२३२।।
For Private And Personal Use Only