________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
यत् तयोक्तं हि तद् वेधि, न यदुक्तं न वेमि तत् । शिक्षितैश्च मितैर्यद्वा, सिद्धिः का वचनैर्ययैः ॥ २१२ ॥ दत्त्वोमिका तयाऽऽज्ञप्ता, स्वच्छुद्धथै तव कान्तया। भ्रमन्त्यत्रागतां वीक्ष्य, त्वां जज्ञेऽहं स्मरातुरा ।। २१३ ॥
दु० व्या०-'सीया बोलमव्या वरा नाथ बोल नही परा' इति योगिवाक्यम् ।। २१३ ॥
मयि स्वकान्तारूपायामपि त्वं न विमूढधीः । का कथा परदारेषु, तत् त्वं धन्यशिरोमणिः ॥२१४ ।। प्रियोर्मिकां करे न्यस्य, स्वां प्रदाय प्रमोदभाक् । तां विसृज्य नृपः प्राप, स्वापस्थानं तरोस्तले ॥२१५॥ सिद्धस्थगीभतो तत्राऽनवेक्ष्य हृदि शङ्कितः। काननान्तरसौ भ्रान्तः, श्रान्तः शाखितले स्थितः ॥ २१६॥ तस्मिंस्तत्र निषण्णेऽथ, तरोरुपरि संस्थितम् । भूतं भूतः परः स्माहागम्यतां तत्र गम्यते ॥ २१७ ।। कुत्रेति व्याहते तेन, पुरोऽवक् त्वं न वेत्सि किम् । इतोऽस्ति दशयोजन्यां, पुरं विजयसंज्ञया ॥२१८॥ राजा चन्द्रबलस्तत्र, तस्य चैत्रः पुरोहितः । कृत्वा गवाश्वमेधादीन् , नुमेधं कुरुतेऽधुना ॥ २१९ ।।
दु० व्या०-'गवाश्व' 'गोर्नाम्न्यवोऽक्षे' [सिद्धहेम० १-२.२०] इत्यनेन अव् ॥ २१९॥
अष्टोत्तरशतं नृणामध्वरे वधमेष्यति । सप्तोत्तरशतं क्षुद्रदैवतैस्तत्र मेलितम् ।। २२० ॥ अवशिष्टो विशिष्टस्तैः, कश्चिदात्तो वनादतः । यदि सूर्योदये जज्ञे, भाव्यं यज्ञेन तद् ध्रुवम् ॥ २२१ ॥
For Private And Personal Use Only