________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२ ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः
हा हतोऽस्मि हतोऽस्मीति, क्रन्दन्तं तं जगौ नृपः। . निस्त्रिंशेन मया बाढं, दुःखितोऽस्ति हहा ! भवान् ॥२५५।। तमवादीत् पलादोऽपि, त्वं दयालुशिरोमणिः । न छिन्नं यदि मे शीर्ष, करालकरवालतः ॥२५६॥ कृपालो ! हन्तु घातेन, दुःखितश्च बुभुक्षितः। भक्ष्यं पेयं किमप्यस्मै, यच्छ वत्सलचेतसा ॥ २५७ ॥ भूपः प्रोचे फलं देयं, जलं वा सोऽप्यभाषत । नृमांसशोणिताम्वादाः, पलादास्त्वं न वेत्सि किम् ! ॥२५८।। द्विवान् द्वौ वा नरं चैक, देह्येतेषु नरेश्वर । नृपोऽवक् संकथां मुश्च, जीवहिंसापथोचिताम् ॥ २५९॥ सोऽवक् प्राणाः प्रयास्यन्ति, प्रहारेण क्षुधा च मे । परं कृपायास्ते देव ., दास्यते हि जलाञ्जलिम् ॥ २६० ॥ सत्यमेतदिति क्षमापस्तं जगौ तनिजागतः । जाङ्गलं शोणितं किश्चिद्, ददे रक्षस्तमब्रवीत् ॥ २६१ ।। ममेदृक् प्रौढदेहस्य, तेन स्वल्पेन किं भवेत् । अस्माकं नरमप्येकं, विना का तृप्तिरुच्यताम् ! ।। २६२ ।। जगौ सच्चधरो राजा, सस्वरक्षाकरः परः । उत्तिष्ठ भो ! मया देहः, सकलः कल्पितस्तव ॥ २६३ ।। तत्क्षणादुत्थितं रक्षो, जन्तुरक्षोद्यतं नृपम् । स्माह साहसमेतद्धि, किमर्थ क्रियते त्वया ? ॥ २६४ ॥ दत्वेषु नरमप्येकं, त्वं राज्यं सुचिरं कुरु।। भूपोऽवक् किमु राज्येन, तेन जीववधो यदि ॥ २६५ ॥ रक्षो जगौ वयं देवा देवानामनलो मुखम् ।। त स्थस्य मे स्कन्धमारुह्य त्वं पताऽनले ॥ २६६ ॥
For Private And Personal Use Only