________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः] स्योपक्ष दुर्गपदध्यात्यालङ्कृतम्। । १२३
वह्निकुण्डहुतं पक्वं, त्वामश्नामि ततः स्वयम् । इत्युक्ते नृपतिः सिंह इव तत्राधिरूढवान् ॥२६७॥ स्थगीभृति हहाकारे, यावत् पतति भूपतिः । तावनयज्ञमद्राक्षीन रक्षो न च तान् नरान् ।। २६८ ।। तस्मिन्नेव च कान्तारे, सुप्तौ सिद्धस्थगीधरौ । स्वापस्थानेऽस्यमूर्द्धस्थं, वीक्ष्य चासौ विसिमिये ।। २६९ ।। स्वप्न किमिन्द्रजालं वेत्येवं चिन्तयतोऽम्बरात् । पुष्पवृष्टिरभूत् तस्य, शीर्षे जयरवैर्युता ।। २७० ।। चलत्कुण्डलहारार्द्धहारमण्डलभूषिते । ऊमे शुमे नभोदेशे, निरैक्षिष्ट नृपः स्त्रियौ ॥ २७१ ॥ के युवामिति तेनोक्ते, तयोरेकाऽवदन्नुपम् । . शृणु सौधर्मकल्पेऽस्ति, सौधर्मेन्द्रसुरेश्वरः ।। २७२ ।। । प्रेक्षणप्रेयसी प्रेक्षाप्रेला प्रेसोलनादिभिः ।। लीलाविशेषों वेच्यनेहसं गतमप्यसौ ।। २७३ ॥ दु० व्या०-प्रेता-हिंडोलका । अनेहसं-कालम् ।। २७३ ।। शतकोटिस्फुरत्पाणेः, कोटिसङ्ख्याऽप्सर पतेः। हरिणीहारिणीनाम्न्यो, तस्यावामपि वल्लभे ॥ २७४ ॥ दृष्ट्वा तमुग्रधन्वानं, धुन्वानं मौलिमन्यदा। शचीप्रभृतयः स्माहुः, शुद्धान्तस्थं सविस्मयम् ॥२७५ ॥ दु० व्या०-उपधन्वान-इन्द्रम् ।। २७५ ॥ दृष्टं देव ! किमाश्चर्य, यदेवं धूयते शिरः । महेन्द्रोऽवम् महाश्चर्यहेतुर्विजयभूपतिः ।। २७६ ॥
For Private And Personal Use Only