________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४ ]
श्रीश्रीधरचरित महाकाव्यम् ।
अष्टापदं गतेनासौ, मयाऽलोकि स्वयं प्रियाः । अपि गुणा यस्मिन्नेकस्मिन्नपि संस्थिताः ॥ २७७ ॥ वर्ण्यते जन्तुरक्षाऽस्य, श्रितावात्सल्यमेव वा । सौशील्यं वेति तस्योक्तं, समस्ता मेनिरे प्रियाः ॥ २७८ ॥ अधाने तचावामिहागत्य दिवि स्थिते । खेचर्यालापमष्ट, तव सौशील्यशालिनः ।। २७९ ॥ तस्यां गतायामावाभ्यां, सेयं माया व्यरच्यत । आप्तं ते चेटकं बद्ध्वा रूपं तस्यापि दर्शितम् ॥ २८० ॥ राजन् ! संप्रत्यमी यज्ञा, न भवन्ति भुवस्तले । भविष्यन्ति च कालेन, भवितव्यनियोगतः ॥ २८९ ॥ धिग् धिक् कुर्वन् नृपः स्माह, कः पापस्तान् करिष्यति । सा जगौ शृणु विख्याता, विद्यते पूर्वराणसी ॥ २८२ ॥ सुभद्रा सुलसे तत्र, स्वसारौ वेदकोविदे । पारिव्राज्यधरे वादसादरे च भविष्यतः ।। २८३ ॥ ते श्रुत्वा याज्ञवल्क्याख्या, परित्राइ दूरदेशतः । तत्राऽऽगन्ता विवादार्थी, शास्त्रं कस्येह जीर्यति ॥ २८४ ॥
[अष्टमः
लालसा खुलासा शास्त्रे, दासत्वपणबन्धतः । विवादं कुर्वती तेन, भूपसंसदि जेष्यते ॥ २८५ ॥ सत्यप्रतिज्ञा सा दास्यं, ततस्तस्य करिष्यति । तदास्यं पश्यतो नित्यमस्य चेतवलिष्यति ॥ २८६ ॥
For Private And Personal Use Only
दु० व्या०-तत्- आस्यम् || २८६ ॥
आम्यन्ती परितो वातोर्मिके वापि स्थिरं क्षणात् । नितम्बिनी मनक्त्येव योगिनोऽपि मनस्तरुम् ।। २८७ ॥