________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ]
स्वोपश्च दुर्गं पदव्यास्यालङ्कृतम् ।
धातूनां द्रावणात् पुण्यपण्यानां दहनात् पुनः । कृशानुश्च कशाङ्गी च मन्येते द्वौ सहोदरौ ॥ २८८ ॥ इतस्तस्तः स्मराकूतस्यूतवाक्यं विलोक्य तम् । साऽपि चापलतामाप्ता, सुमचापसमुद्भवाम् || २८९ ॥
दु० व्या०-आप्ता- प्रास्यति ॥ २८९ ॥
परस्परं परिष्वङ्गपरावेतौ ततः परम् । आत्मयोनिरसव्यग्रावात्मजं जनयिष्यतः ।। २९० ॥ जातमात्रममुं हित्वा, बालं तत्रैव बालिशौ । जनानां हास्यतो भीती, तं देशं तौ च हास्यतः ॥ २९१ ॥ सुलसायाः स्वसा प्रातरायाता तत्र तं शिशुम् । वीक्ष्य तौ चानवेक्ष्यासौ चिन्तयिष्यति चेतसि ॥ २९२ ॥ स्वसुर्मुखानुसारेण तत्पुत्रो मन्यते ह्यसौ । हित्वाऽमुं तौ ध्रुवं नष्टौ ड्रीणौ कामविडम्बितौ ।। २९३ ।। अनङ्गेनापि हेऽनङ्ग !, त्वया विश्वं विडम्बितम् । तदा किं नाम जायेत, साङ्गत्वं यदि ते भवेत् ।। २९४ ॥ पिष्पलाधः स्थितं तस्य, पिप्पलस्य फलादनात् । पिप्पलादेति जल्पन्ती, तं लात्वा सा चलिष्यति ।। २९५ ।। स्वस्थान मागता सेयं, वर्धयन्ती तमर्भकम् । समये सकला विद्याः, वेदाद्या: शिक्षयिष्यति ॥ २९६ ॥ क्रमात् तारुण्यमाप्तोऽसौ, पिप्पलादेति नामभाक् । वादीन्द्रो विश्वविख्यातो, भूपमान्यो भविष्यति ॥ २९७ ॥ निजाङ्गजमजानानौ, श्रुत्वा वादीश्वरं मदात् । सुलसायाज्ञवल्क्यौ तं जेतुं तत्रागमिष्यतः || २९८ ॥
For Private And Personal Use Only
[ १२५