________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमः विदधानौ महावाद, राजसंसदि तेन तौ । जेष्यते हेलया नव्यहस्तिना जीर्णहस्तिवत् ॥ २९९ ॥ विषण्णौ लज्जितौ वीक्ष्य, वक्ष्येते तौ सुभद्रया । किमेवं खिद्यते युष्मत्पुत्रः सैप तदोज्झितः ।। ३०० ।। ततस्तौ मुदितौ मुखौं, जनाग्रे कथयिष्यतः। स्वपुत्रजितयोः का नौ, त्रपा प्रत्युत गौरवम् ।। ३०१ ।। तच्छ्रुत्वा पिष्पलादोऽपि, क्रुद्धोऽन्तश्चिन्तयिष्यति । दुष्कर्म कुरुतः पापो, पुनः कथयतः स्वयम् ॥ ३०२ ।। दुष्कर्म कृत्वा हित्वा मां, विदेशं गतयोस्तयोः। अद्य सङ्गतयोः कुर्वे, प्रायश्चित्तं कथं कथम् ? ।। ३०३ ॥ ध्यात्वेति तद्वधोपायान्, नव्यान् वेदान् विधास्यते । लेखयित्वा रहश्चैतान , नृपाने वाचयिष्यति ॥ ३०४ ।। गवाश्व च्छाग मेधादीन्, नृ-मातृ पितृमेधकान् । स्थापयित्वा फलं वक्षत्यसौ स्वमतिकल्पितम् ।। ३०५ ॥ नृपेणानुमतः सोऽथारप्स्यते तान् महामसान् । प्राप्ते चावसरे नौ स पितरौ तत्र नेष्यति ॥ ३०६ ॥ एतौ मत्पितरौ राजन् :, पितृमेघे निहन्म्यहम् । इत्युक्त्वा तर्जनापूर्व, खण्डशस्तौ स होष्यति ॥ ३०७ ॥ प्रवर्तयिष्यते लोके, पिष्पलादः पलादवत् । मखास्तान केचिदज्ञाताः, प्रथयिष्यन्त्यमूनपि ।। ३०८ ।। इति केवलिना पार्श्वेऽस्माभिः श्रुतमिलापते । त्वं धन्योऽसि परं यस्य, दया विश्वत्रयाद्भुता ॥ ३०९ ॥ अथ याचस्व किश्चित् त्वममोघं देवदर्शनम् ।। सोऽवक किं याच्यते सर्वश्रेयोहेतुः कृपाऽस्तु मे ॥३१०॥
For Private And Personal Use Only