________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्गः ] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [१२७
नैवं चेदुच्यता ज्ञानाद् , वलिता मे प्रिया कदा। साऽवादीदेकमासेन, त्वत्कान्ता ते मिलिष्यति ॥३११॥ पञ्चमे वासरे वैरिजयोपायं तु लप्स्यसे । इत्युक्त्वा तं पुनर्नवा, स्तुत्वा ते भेजतुर्दिवम् ।। ३१२ ॥ अथ भूपो विशश्राम, पार्श्वे सिद्धस्थगीभतोः। समये तत्यजुनिंद्रां, ते त्रयोऽपि ततः प्रगे ॥ ३१३ ।। कृते कृत्ये प्रभाताहे, दचाऽशीर्वादमादरात् । विधासिद्धो चलद् व्योम्ना, तो चोत्तरदिशं प्रति ॥३१४!! घस्रेऽथ पश्चमेऽजत्रं, यान्तौ तौ क्वापि पर्वते । अपश्यतां स्फुरद्रत्नमन्दिरं क्षुद्रपचनम् ॥ ३१५ ॥ दु० व्या०-क्षुद्रः-लघुः ॥ ३१५ ॥ स्थगीभृता युतो यावद् , याति राजा पुरान्तिकम् । उत्पश्यावभ्यधावेतां, तावद् द्वौ सुन्दरौ नरौ ॥ ३१६ ॥ अहोभाग्यमहोभाग्यमागान्नागेन्द्रनन्दनः । तयोः प्रणमतोरेवमेकं शीघ्रं पुरं ययौ ।। ३१७ ॥ उत्सवात् सम्मुखायातपुराधीशेन तत्क्षणात् । स्वसौधं विजयो निन्ये, विनयोज्ज्वलभक्तिना ॥ ३१८ ।। रत्नौकापत्तनं लोकं, हारकुण्डलभूषितम् । भक्तिं च भूयसी प्रेक्ष्य, बाढं चित्रं दधौ नृपः ॥ ३१९ ॥ दु० व्या० -ओकः-गृहम् ॥ ३१९ ।। गौरिभिः स्नपितो गौरगौरवेण गरीयसा। बुभुजे भूपतिः साररसाद् युक्तः स्थगीभता ।। ३२० ॥ क्षणं विश्रम्य पल्यङ्के, प्रबुद्धेऽस्मिन् पुराधिपः । अढौकयत् पुरश्चारुहारचीरादि भूरिशः ॥ ३२१ ।।
For Private And Personal Use Only