________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
• सर्गः ]
स्वोपद्मदुर्गपव्याक्यालङ्कृतम् ।
पश्यन्तं स्वर्णवर्णा तां, चलन्तीं लीलया पुरः । प्रिया प्रेमघरं चक्रे, श्रीधरं नयनद्वयी ।। ४८९ ॥ तदादिष्टैस्ततो भृत्यैश्विरं पृष्ठानुगैरपि ।
सा स्वं न धारयामास, चलचङ्क्रमनर्मणा ॥ ४९० ॥ तस्मिन्नथ समुत्थायानुगच्छति शनैरियम् । स्वयं कान्तसुखस्पर्शलालसा तत्करेऽचटत् ॥ ४९१ ॥ सतां कृत्वा कराम्भोजभूषणं त्यक्तदूषणम् । भेजे विष्टरमित्येषा, प्रोचे स्पष्टगिराऽचलम् ।। ४९२ ॥ चञ्चद्राजकलारम्यविभूतिभरभूषितः । विभ्राजिष्णुमहासेनगौरीवर ! चिरं जय || ४९३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
| १४३
दु० व्या० - राजपक्षे चन्द्रः, महासेनपक्षे कार्तिकेयः ॥ ४९३ ॥ अहो ! वैदग्ध्यभङ्गीति, पक्षिणामपि वीक्ष्यते । अस्तु वेयं कथं त्वेषा, वेद मे दयिताऽभिधम् ॥ ४९४ ।। विस्मितेन हृदा ध्यायन्नदस्तां श्रीधरोऽवदत् । पक्षिणीत्वेऽपि दक्षत्वविशेषं लभसे कथम् ? ।। ४९५ ॥ नाविश्चिकीर्षुरात्मानं, तदा सा भङ्गितो जगौ । भारत्या यानहंसस्य दयिता तेन वेद्म्यहम् ।। ४९६ ।।
दु० व्या०- वेद जानाति । अहं भारत्या यानहंसस्य दयिता, तेन हेतुना वे, पक्षे भारत्या वाण्या, याऽहं हंसस्य दयिता न, किन्तु ते-तव दयिता | काकूक्त्या अहं न वेद्मि किन्तु वेद्मि ।। ४९६ ॥
For Private And Personal Use Only
श्रीधरोऽचिन्तयद् युक्तं, तत् कौशलमिहाखिलम् |
या शृणोति सरस्वत्या, नित्यं प्रायः सरस्वतीम् ॥ ४९७ ॥ अथास्मिन् प्रश्ननिष्णाते, भवत्यूचे मरालिका । संपनीपद्यते विसे, स्वस्थ एवानवद्यधीः ॥ ४९८ ॥