________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२ ] श्रीश्रीधरचरितमहाकाव्यम् । [ममा
गुणोऽपि रूपं मे कूप, पतत्विति विचिन्त्य सा। संवृताङ्गी तमाह स्म, किमाचक्षेत यक्षराट् ॥ ४७९ ॥ सुराङ्गनाङ्गकासारकेलीकरणलालसः । मनुष्यत्रीषु हा चुण्डीवमरा किमु रज्यति ? ॥ ४८० ॥ दु० ब्या०-चुण्डिः-यामसरः ॥ ४८०॥ जडेभ्यो दीयते शिक्षा, दक्षेभ्यस्तो ददाति कः ? । पुरः क्रियते कस्य, विबुधोऽपि त्वमीदृशः ॥ ४८१ ।। स्मर्यन्ते स्वाङ्गरक्षायै, यक्षाधास्तेऽपि भक्षकाः । यदि हा ! तज्जगमष्ट, वृत्तिभक्षति कर्कटीम् ॥ ४८२ ।। उवाच सचमत्कारः, स यक्षः शिक्षितस्त्वया। जय साध्वीशिरोरत्नशीलयत्नविशारदे ! ॥ ४८३ ॥ किकरः किं करोम्येष सांप्रतं सांप्रतं तव । सोवाच सविधं भर्तुमा नयस्व नयोज्ज्वल ! ॥ ४८४ ॥ दु० व्या०-सांप्रतं-युक्तम् ।। ४८४ ।। सोऽवक् चम्पासरस्तीरे, ससैन्योऽस्ति प्रियस्तव । आस्स्व मत्पाणियुगले, तत्र चेद् गन्तुमिच्छसि ।। ४८५ ।। दु० व्या०-आस्व-उपविश ॥ ४८५ ॥ सा जगाद करस्पर्श, परपुंसः सहे नहि । सोऽवदत् तद्गुणं लाहि, बध्वा हौ भव वारला ।। ४८६ ॥ माननीयं वचस्तेऽस्तु, कान्तोपान्तं व्रज द्रुतम् । तथेति कुत्या सोडीना, नभसा रभसाञ्चलत् ।। ४८७ ।। पक्षस्वर्ण कपन्ती सा, विहायसि कषोपले। प्राप्य पम्प पति प्रेक्षाश्चके सैन्यपरिष्कृतम् ।। ४८८ ।।
For Private And Personal Use Only